SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१८ अमरकोषः। द्वितीयं काण्ड पर्षति । पृष्यते, वा । 'पृषु सेचने' (भ्वा० प० से.) वा ॥ कन् ॥ (१) ॥॥ तिल इव कालकः ॥ (२)॥*॥ द्वे 'देह (१) ॥*॥ अल्पा तनुरस्य ॥ (२) ॥*॥ द्वे 'अल्पशरी- स्थतिलस्य ॥ रस्य॥ अनामयं स्यादारोग्यम् श्रोणः पङ्गो __अनेति ॥ आमयस्याभावः । अर्थाभावेऽव्ययीभावः श्रविति ॥ श्रोणति । 'श्रोण संघाते' (भ्वा० प० से.)। (२१) ॥ (१) ॥* न रोगोऽस्य । अरोगस्य भावः। अच् (३।१।१३४)। यत्तु-शृणोति । 'रास्नादयः' इति नक् | बाणादित्वात 141 | ब्राह्मणादित्वात् (५।१।१२४) ध्यञ् ॥ (२)॥*॥ द्वे 'रोगाप्रत्ययादिः-इति मुकुटः। तन्न । 'रास्नादयः' इति सूत्रा भावस्य॥ भावात् । नगादेविधायकाभावाच ॥ (१) ॥॥ पनते । चिकित्सा रुक्प्रतिक्रिया। 'पन स्तुतौ' (भ्वा० आ० से.)। बाहुलकाद् गुः । स्त्रियाम् 'पङ्गोश्च' (४।१।६८) इत्यूङ् ॥ (२) ॥*॥ द्वे 'जङ्घा चिकीति ॥ 'कितेाधिप्रतीकारे' इति सन् । चिकिहीनस्य॥ त्सनम् । 'अ प्रत्ययात्' (३।३।१०२)॥ (१)॥*॥ रुजः प्रतिक्रिया निरसनम् ॥ (२)॥*॥ द्वे 'रोगनिवारणस्य' ॥ मुण्डस्तु मुण्डिते ॥४८॥ मुण्डेति ॥ मुण्ड्यते। 'मुडि खण्डने' (भ्वा०प० से.)। | मेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ घञ् ( ३।३।१९) 'मुण्डो मुण्डितशीर्षयोः। राहो दैत्या- मेषेति ॥ भेषयति । 'मेष भये' (भ्वा० उ० से.)। न्तरे' इति हैमः ॥ (१)॥*॥ मुण्ड्यते स्म । क्तः (३।२।- ण्यन्तः। अच् (३।१।१३४)। भेषं रोगं जयति। 'अन्ये१०१)॥ (२) ॥*॥ द्वे 'खण्डितकेशस्य ॥ भ्योऽपि-' (वा० ३।२।१०१) इति डः । भेषं जयति वा । वलिरः केकरे 'जै क्षये' (भ्वा०प० से.)। 'आतोऽनुप-' (३।२।३) इति वेति ॥ वलते। 'वल संवरणे, संचलने वा' (भ्वा० | कः।-भिषज इदम् । कः। भिषज इदम् । 'तस्येदम्' (४।३।१३०) इत्यण् । आ० से.)। बाहुलकात् किरच् ॥ (१) ॥*॥ के मूर्ध्नि कर्तु 'अनन्तावसथेतिहभेषजात्' (५।४।२३) इति निर्देशादेत्वम्शीलमस्य । 'कृतो हेतु-' (३।२।२०) इति टः। 'हल- | इत्यन्ये ॥ (१)॥*॥ ओषधेरिदम् । 'ओषधेरजातो' (५।४. दन्तात्-' (६।३।९) इत्यलुक । (२)॥॥टेरे वलिरकेकरौ | ३७) इत्यण् ॥ (२) ॥*॥ भेषजमेव । 'अनन्ता-' (५।४।इति रभसः ॥*॥ द्वे 'नेत्रवियुक्तस्य' ॥ २३) इति ज्यः ॥ (३)॥* गदविरुद्धम् । न गदोऽस्मात् , _खोडे खञ्जः इति वा ॥ (४) ॥॥ जयति रोगान् । 'जि अभिभवे' (भ्वा०प० अ०)। 'कृवापाजि-' (उ० ११) इत्युण् ॥ खविति ॥ खोडति। 'खोड गतिप्रतिघाते' (भ्वा० प० (५) ॥१॥ पञ्च 'औषधस्य ॥ से०)। अच् (३।१।१३४)॥ (१) ॥*॥ खजति । 'खजि गतिवैकल्ये' (भ्वा० प० से.)। अच् (३।१।१३४)॥ (२) स्त्रा चोपतापरोगव्याधिगदामयाः। ॥* 'अथ खञ्जके खोडखोरौ' इति रभसः ॥*॥ द्वे स्त्रीति ॥ रुजति देहम् । 'रुजो भङ्गे' (तु. प० अ०)। 'गतिविकलस्य' ॥ क्विप् ( ३।२।१७८) रोजनं वा। संपदादिक्किप् (वा० ३।३।. त्रिषु जरावराः। | १०८)॥ (१) ॥॥ 'इगुपध- (३।१।१३४) इति कः। त्रिष्विति ॥ जराशब्दादवरा अवोचीना उत्तानशया-टाप् (४।१।४)।भिदाद्य ३।३।१०४ ) वा, रुजा त्वाम द्यास्त्रिलिङ्गाः ॥ यभङ्गयोः' इति हैमः ॥ (२) ॥॥ उपतापयति । 'तप दाहे' चुरादिः। अच् (३।१।१३५)। उपतपनं वा। 'तप जडुलः कालकः पिप्लुः संतापे' (भ्वा०प० अ०)। घञ् (३।३।१८)। 'उपतापो जेति ॥ जलति । 'जल घातने' (भ्वा०प० से.)। गदे तापे' इति हैमः ॥ (३)॥*॥ रुजति । 'पदरुज-' (३. बाहुलकादुलच् ॥॥ 'जटुलः' इति मुकुटः। 'जट संघाते' | ३।१६) इति घञ् । रोजनं वा। भावे घञ् (३।३।१८)। (भ्वा० प० से.)॥ (१) ॥*॥ कालयति । 'कल क्षेपे' (४) ॥*॥ विविधा आधयोऽस्मात् । व्याधानं वा। 'उपचुरादिः । ण्वुल् (३।१।१३३) ॥ (२) ॥*॥ अपि प्लवते । सर्गे घोः किः' (३।३।९२)॥ (५)॥*॥ गदति । अच् (३।'मुङ् गतौ' (भ्वा० आ० से.)। मितद्वादित्वात् (वा० ३।२। १।१३४)। 'गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे' इति १८०) डुः। 'वष्टि भागुरिः-' इत्यल्लोपः॥ (३) ॥*॥ त्रीणि हैमः ॥ (६) ॥*॥ 'अम रोगे' (भ्वा० प० से.)। भावे 'कृष्णवर्णदेहगतचिह्नस्य' 'लसुन' इति ख्यातस्य ॥ घञ् (३।३।१८)। आम यान्त्यनेन । 'या प्रापणे' (अ० तिलकस्तिलकालकः॥४९॥ प० अ०)। 'अन्येभ्योऽपि-' (वा. ३।२।१०१) इति डः। तीति ॥ तिल इव । 'इवे प्रतिकृती' (५।३।९६) इति । यद्वा,-आमयनम् अनेन । 'मी हिंसायाम्' (दि. आ.
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy