SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २६८ अमरकोषः। [द्वितीयं काण्ड प्रधानः स्यात्' इति पुंस्काण्डे बोपालितात् ॥ (२) ॥*॥ द्वे क्षणे। राजरक्षिणि चिहे च वीरमर्दनकेऽपि च ॥' इति विश्व 'प्रधानस्य' । त्रीणि कर्मसहायानाम्-इत्येके ॥ | मेदिन्यौ ॥ (२)॥*॥ द्वे 'रक्षकगणस्य ॥ पुरोधास्तु पुरोहितः। अथाध्यक्षाधिकृतौ समौ ॥६॥ ग्विति ॥ पुरोऽग्रे धीयते । 'पुरसि च' ( उ० ४।२३१) अथेति ॥ अधिगतोऽक्षं व्यवहारम् । 'अत्यादयः-- इति धाओऽसिः॥ (१)॥*॥ पुरो धीयते स्म । क्तः (३।२। (वा० २।२।१८) इति समासः । यद्वा,-अध्यक्षति । 'अक्ष १०२)। 'दधातेर्हिः' (१४।४२) ॥ (२) ॥*॥ द्वे 'धर्मा व्याप्तौ' (भ्वा०प० से.)। अच् (३।१।१३४)। 'अध्य. क्षोऽधिकृते प्रोक्तः प्रत्यक्षे त्वभिधेयवत्' (इति मेदिनी)। ध्यक्षस्य॥ (१) ॥*॥ अधिकमुपरि वा क्रियते स्म । क्तः (३।२।। द्रष्टरि व्यवहाराणां प्राविवाकाक्षदर्शकौ ॥५॥ १०२) ॥ (२)॥ ॥ द्वे 'व्यापारितस्य' ॥ देति ॥ ऋणादानादीन्यष्टादश विवादस्थानानि व्यव- | स्थायुकोऽधिकृतो ग्रामे हाराः । तेषां द्रष्टरि निर्णेतरि । प्रच्छनम् । 'क्विब्वचि स्थेति ॥ स्थातुं शीलमस्य । 'लषपतपदस्था-' (३॥२॥ प्रच्छिश्रि-' (उ० २।२७) इत्युणादिसूत्रेण क्विब्दी संप्रसार १५४) इत्युकञ् ॥ (१) ॥४॥ एकम् 'एकप्रामाधि. णाभावश्च । विवचनम् घञ् (३।३।१८)। प्राट् च विवाकश्च । प्राविवाको प्रश्नविवेकावस्य स्तः । अर्शआद्यच् (५।२। गोपो ग्रामेषु भूरिषु। १२७) प्रश्नविचारयोः कुशल इत्यर्थः । 'विवादानुगतं पृष्ट्वा । पूर्ववाक्यं प्रयत्नतः । विचारयति येनासौ प्राविवाकस्ततः गविति ॥ गोपायति । 'गुपू रक्षणे' (भ्वा०प० से.) स्मृतः' ( ) ॥ (१) ॥॥ 'अक्षः कर्षे तुषे 'आयादय आर्धधातुके वा' (३।११३१) । अच् (३।१। १३४)। 'गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौचक्रे शकटव्यवहारयोः' इति विश्वः। पश्यति । ण्वुल (३।१। घाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम्' (इति मेदिनी)। १३३) । अक्षाणां व्यवहाराणां दर्शकः ॥ (२) ॥*॥ द्वे 'व्यवहाराणां द्रष्टर'॥ (१)॥॥ एकं 'बहुग्रामाधिकृतस्य' । भौरिकः कनकाध्यक्षः प्रतीहारो द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः। भाविति ॥ भूरिणि सुवर्णे नियुक्तः । 'तत्र नियुक्तः प्रेति ॥प्रतिहरणम् । घञ् (३।३।१८)। 'उपसर्गस्य घजि-' (४।४।६९) इति ठक् ॥ (१) ॥* कनकम्याध्यक्षः ॥ (२) (६।२।१२२) इति वा दीर्घः । प्रतीहारो जनवारणमस्त्यस्य । ॥॥ द्वे 'सुवर्णाधिकृतस्य ॥ अर्शआद्यच् (५।२।१२७)। मुकुटस्तु-प्रतिराभिमुख्ये। राज्ञो-| रूप्याध्यक्षस्तु नैष्किकः ॥७॥ ऽभिमुखं जनान् प्रतिहरति बहिः प्रापयति । 'ज्वलितिकसन्ते रूप्येति ॥ 'रूप्यः स्यात्सुन्दरे त्रिषु । आहतस्वर्णरजते भ्यो णः' (३।१।१४०)-इति व्याख्यत् । तन्न । हो ज्वलादावपाठात् । ज्वलादेराकृतिगणत्वाभावाच्च । 'प्रतीहारो रजते च नपुंसकम्' (इति मेदिनी)। रूप्यस्याध्यक्षः ॥ (6) द्वारि द्वाःस्थे द्वाःस्थितायां तु योषिति' इति विश्व मेदिन्यौ ॥ ॥॥ निष्के हेम्नि नियुक्तः प्राग्वत् । 'टङ्कपतिनैष्किको (१) ॥*॥ द्वारं पालयति । 'कर्मण्यण' (३।२।१)॥ रजताध्यक्षः' इति रभसः॥ (२) ॥॥ वे 'टङ्ककादि(२) ॥*॥ द्वारि तिष्ठति । 'सुपि-' (३।२।४) इति कः ॥ शालायां नियुक्तस्य'॥ (३) ॥१॥ द्वारि तिष्ठति स्म । 'गत्यर्थाकर्मक-' (३।४।७२) अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः । इति क्तः। 'द्वाःस्थितः, दर्शकः' इति व्यस्तं नाम। ('द्वा:- अन्तेति ॥ अन्तर अभ्यन्तरो वंशो गृहम् । अन्तर्वशे स्थितो वेत्रधारक' इति त्रिकाण्डशेषः) । 'स्याद्द- नियुक्तः। 'तत्र नियुक्तः' (४।४।६९) इति ठक् । संज्ञाशको दर्शयिता प्रतीहारोऽपि दर्शकः' इति रुद्रः। (द्वाः- पूर्वकत्वान्न वृद्धिः । यद्वा, अन्तर्वशोऽस्यास्ति । 'अत इनिठनौ' स्थितस्य दर्शकः इति) समस्तं नाम (इत्यन्ये) । "द्वारपो (५।२।११५)॥ (१) ॥*॥ एकम् 'अन्तःपुराधिकृतस्य द्वास्थितादर्शी' इति रभसः ॥ (४) ॥॥ (५) ॥*॥| जनस्य' पञ्च 'द्वारपालस्य ॥ सौविदल्लाः कञ्चकिनः स्थापत्याः सौविदाश्च ते ॥८॥ रक्षिवर्गस्त्वनीकस्थः साविति ॥ सुष्ठ विदन्तं विद्वांसमपि लान्ति वशवर्तिनं रेति ॥ अवश्यं रक्षन्ति । 'रक्ष पालने' (भ्वा०प० से.)। कुर्वन्ति । सुविदल्लाः स्त्रियः। तासामिमे रक्षकाः । तस्येदम्' 'आवश्यका-' (३।३।१७०) इति णिनिः । रक्षिणां वर्गः ॥ (४।३।१२०) इत्यण् ॥ (१) ॥*॥ कचुकश्चोलकोऽस्त्येषाम् । (१) ॥*॥ अनीकेन, अनीके वा तिष्ठति । 'सुपि- (३१- इनिः (५।२।११५)। 'कञ्चकी जोङ्गकतरौ महल्ले पन्नगे २।४) इति कः । अनीकस्थो रणगते हस्तिशिक्षाविच- | विटे' इति हैमः ॥ (२) ॥॥ तिष्ठन्त्येषु पुरुषाः। 'घजर्षे
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy