SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १०] व्याख्यासुधाख्यव्याख्यासमेतः। १०७ 3 शालूकमेषां कन्दः स्याद् ब्जिन्योः' इति हैमः ॥ (१) ॥॥ बिसमस्त्यस्याः । पूर्ववशालूकमिति ॥ एषां सौगन्धिकादीनां कन्दो मूलम् । दिनिः (वा० ४।२।५१)॥ (२) ॥*॥ एवं पद्मिनी। मुखशल्यते, शलति वा 'शल चलनसंवरणयोः' (भ्वा० आ० से.)। शब्दादाद्यर्थात् मृणालिनी कमलिनी पुटकिनीत्यादयः । 'शलिमण्डिभ्यामूकण' (उ० ४।४२) वृद्धिः (७।२।११६) च ॥ 'पद्मिनी पद्मसंघाते स्त्रीविशेषे सरोऽम्बुजे' इति मेदिनी। (१) ॥ ॥ एकम् 'उत्पलकन्दस्य॥ 'पद्मिनी योषिदन्तरे। अब्जेऽब्जिन्यां सरस्यां च' इति हैमः॥ (३) ॥१॥ (त्रीणि 'पद्मसंघातस्य' । कमलिन्यां इत्यन्ये)॥ वारिपर्णी तु कुम्भिका। वारीति ॥ वारिणि पर्णान्यस्याः । 'पाककर्ण-' (४।१। | वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ ६४) इति डीए । यद्वा,-वारि पिपर्ति । 'प पालनपुरणयोः सहस्रपत्रं कमलं शतपत्रं कुशेशयम । (जु०प० से.)। 'धापृवस्यज्यतिभ्यो नः' (उ० ३६)| पङ्केरुह तामरसं सारसं सरसीरुहम् ॥ ४०॥ 'जातेः-' (४।१।६३) इति । डीप। अत एव 'कुम्भीको बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च। वारिपर्णः स्यात्-' इत्येके पठन्ति ॥ (१) ॥*॥ कुम्भोऽस्त्यस्याः । ठन् (५।२।११५)॥ (२) ॥ ॥ द्वे 'जलकुम्भि वेति ॥ पद्यते। ‘पद गतौ' (दि. आ० अ०)। 'अर्ति स्तुसु-' (उ० १।१४०) इति मन् । “पद्मोऽस्त्री पद्मके व्यूहकायाः॥ निधिसंख्यान्तरेऽम्बुजे। ना नागे, स्त्री फञ्जिकाश्रीचार्वाटीजलनीली तु शेवालं शैवलः पन्नगीषु च ॥ (१) ॥॥ नलति । 'णल गन्धे' (भ्वा० ५० जलेति ॥ जलं नीलयति । 'नील वर्णे (भ्वा०प० | से.) इनन् (उ० २०४९) 'नलिनं नलिकातोयाम्बुजेषु' ॥ से०) णिच् (३।१।२५)। 'कर्मण्यण' (३।२।१)॥ (१)* | (२)॥॥ अरं शीघ्रं लिप्सां विन्दति । 'गवादिषु विन्दे:जले शेते तिष्ठति । 'शीडो धुक्लुक्वलवालनः' (उ० ४।३८) (वा० ३।११३८) इति शः। 'शे मुचादीनाम्' (७.१५९) 'शेवलश्चैव शेवालः शैवलो जलनीलिका' (इति वाच इति नुम् । अराकाराणि पत्राणि विन्दति वा ॥ (३) ॥॥ स्पतिः) ॥ (२) ॥१॥ (३) ॥१॥ त्रीणि 'शैवालस्य'। महच्च तदुत्पलं च । 'उत्पलं कुष्टभूरुहे । इन्दीवरे मांसशून्ये' इति हैमः ॥ (४)॥*॥ सहस्रं पत्राण्यस्य ॥ (५) ॥॥ कं __ अथ कुमुद्धती ॥ ३८॥ जलमलति । 'अल भूषणादौं' (भ्वा० प० से.)। मूलविभुजाकुमुदिन्याम् दित्वात् (वा० ३।२।५) कः । यद्वा,-काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। 'वृषादिभ्यः- (उ० १११०६) इति अथेति ॥ कुमुदान्यत्र देशे सन्ति 'कुमुदनडवेतसेभ्यो | | कलच् । 'कमलं क्लोम्नि भेषजे। पङ्कजे सलिले ताने कमइतुप्' (४।२।८७) 'झयः' (८।२।१०) इति वत्वम् । ('कुमुहती कैरविण्यां दयितायां कुशस्य च')॥ (१) ॥१॥ लस्तु मृगान्तरे । कमला श्रीवरनार्योः' इति हैमः॥ (६) 'पुष्करादिभ्यः- (५।२।१३५) इतीनौ कुमुदिनी ॥ (२)॥॥ ॥॥ शतं पत्राण्यस्य । 'शतपत्रः शिखण्डिनि। दाघाटे सारसे च कमले तु नपुंसकम्' इति विश्व-मेदिन्यौ ॥ (७) द्वे कुमुदयुक्तदेशस्य । कुमुदलताया इत्यन्ये ॥ ॥॥ कुशे जले शेते। 'अधिकरणे शेतेः' (३।२।१५) इत्यच् । नलिन्यां तु बिसिनीपद्मिनीमुखाः । ‘शयवास-' (६।३।१८) इत्यलुक् ॥ (८) ॥॥ पङ्के रोहति । नलिन्यामिति ॥ नडाः सन्त्यत्र । 'पुष्करादिभ्यः- | रुह प्रादुभा | 'रुह प्रादुर्भावे' (भ्वा०प० अ०)। 'इगुपध-' (३११(५।२।१३५) इतीनिः । डलयोरैक्यम् । यद्वा,-नलमत्रास्ति ।। १३६) शत का १३६) इति कः। 'तत्पुरुषे कृति' (६।३।१४) इत्य'खलादिभ्यः' (वा० ४।२।५१) इतीनिः। ('नल: पोटगले| लुक् ॥ (९) ॥* 'तामरं घृतमर्णश्च' इति रुद्रः । राशि पितृदेवे कपीश्वरे।') 'नली मनःशिलायां तु नलिनेऽपि | तत्र सस्ति । 'षस खप्ने' (अ०प० से.)। 'अन्येभ्योऽपिनलं मतम्' इति विश्वः । नलिनी पुनः । पद्माकरे गङ्गा- | (पा (वा. ३।२।१७१) इति डः। यद्वा,-तम्यते। 'तमु काङ्खायाम्' (दि.प.से.)। घञ् (३।३।१९।) 'नोदात्तोपदेशस्य (७॥३॥३४) इति निषेधस्यानित्यत्वान्न वृद्धिनिषेधः। रस्यते। .१-'सकलशेकलशेवलमालिका' इति कथिताभ्युदयात्-इति 'रस आखादने चुरादावदन्तः। 'एरच्' (३।३।५६)। तामं मुकुटः॥ २-इतःप्रभृति सूर्यविकासिनामानि । 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्', 'तीव्रतपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्चन्द्रस्य', 'चन्द्रं गता पश्चगुणान्न मुळे १-तथा च 'सुरगज इव बिभ्रत् पद्मिनी दन्तलग्नाम्' इत्यादयश्च पमाश्रिता चान्द्रमसीमभिख्याम्' इत्यादि महाकविवर्णनात् ।। ३- प्रयोगाः इति मुकुटः ॥२-क्लोम हृदयस्य दक्षिणपाधं उदों इतः पूर्वं 'नलिकातोयाम्बुजेषु' इति लिखितमासीत् । परंतु तस्य नलि- | जलाधार:-इत्यनेकार्थकैरवाकरकौमुदी। 'व्योनि' इति लिखितनशब्दार्थताया हैमादिषूपलम्भने नलिनशब्दार्थ एव निवेशितम् ॥ . मासीत् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy