SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम च तद्रसं च। तोमरसं पद्मे ताम्रकाञ्चनयोरपि ॥ (१०)*॥ 'तमिविशिबिडिमृणि-' (उ० १११८) इति कालन् । सरसि भवम् । 'तत्र भवः' (४१३५३) इत्यण् । 'सारसं| अपचयविवक्षायां गौरादित्वात् (४।१।४१) गीषि 'मृणाली सरसीरहे। सारसः पुष्कराख्येन्द्रोः' इति हैमः ॥ (११) | इत्यपि । 'मृणालं नलदे क्लीबं, पुनपुंसकयोर्विसे । इति ॥*॥ सैरस्यां रोहति । 'इगुपध-' (३।१।१३६) इति कः॥ | मेदिनी ॥ (१)॥॥ विस्यति । 'विस प्रेरणे' (दि० प० से.) (१२) ॥*॥ बिसस्य प्रसूनम् ॥ (१३) ॥*॥ केसरस्य राज्य- | 'इगुपध-' (३।१।१३६) इति कः । 'मृणाले तु विर स्यास्ति । 'अन्येभ्योऽपि दृश्यते' (वा० ५।२।१०९) इति डः। विशम्' इति द्विरूपकोशः ॥ (४) ॥*॥ द्वे 'अनादीन 'राजीवं नलिने, ना तु भेदे हरिणमीनयोः ॥ (१४)॥*॥ मूलस्य॥ पुष्णाति । 'पुष पुष्टौ' (दि०.प० अ०) 'पुषः कित्' (उ० अनादिकदम्बे षण्डमस्त्रियाम् ॥ ४२। ४।४) इति करन् । 'पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे। तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे' इति हैमः ॥ अल्जेति ॥ सनोति । 'षणु दाने' (तु० उ० से.)। 'अम (१५) ॥*॥ अम्भसि रोहति ॥ (१६) ॥॥ षोडश न्ताड्डः (उ० १।१।१४) बाहुलकात्सत्वाभावः। षण्डः स्मृतं बैलीवर्दे पण्डं तु कानने भवेत्' इति मूर्धन्यादावजयः। 'षडं 'पद्मसामान्यस्य॥ पद्मादिसंघाते न स्त्री स्याद् गोपतौ पुमान्' 'शडि रुजाय पुण्डरीकं सिताम्भोजम् संघाते च' (भ्वा० आ० से.) घञ् (३।३।१८) 'तालव्यं पुण्डेति ॥ पुण्डयति । 'मडि भूषायाम्' । 'पुडि च' मूर्धन्योऽब्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृष (भ्वा०प० से.)। 'कक(फर्फ)रीकादयश्च' (उ० ४।२०) इत्य-पूर्वाचार्यविनिर्दिष्टः' इत्यूष्मविवेकः । 'मकुरमकरौ दर्पणे रीकन् । 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । षण्डः समूहे, दारदोऽम्बुधौ' इति सारखतकोशः ॥ (१ पुंसि व्याघ्रऽग्निदिग्वर्गे कोषकारान्तरेऽपि च' ॥ (१) ॥*॥॥*॥ एकम् 'अनादीनां समूहस्य' ॥ . ' सितं शुक्लं च तदम्भोजं च ॥ (२) ॥॥ द्वे 'शुभ्रकम करहाटः शिफाकन्दः । | करेति ॥ करं हाटयति। 'हट दीप्तौ (भ्वा० प० से. अथ रक्तसरोरुहे॥४१॥ ण्यन्तः। 'कर्मण्यण' (३।२।१)। (यत्तु)-कं जलं रहति त्यजति रक्तोत्पलं कोकनदम् करहं पद्मम् । ततो हटति बहिर्गच्छति-इति मुकुटः । तन्न __ अथेति ॥ रक्तं च तत्सरोरुहूं च ॥ (१) ॥ॐ॥ रक्तं 'करहहाटः' इति प्रसङ्गात् । (अटतीति विग्रहेऽपि) वृद्धिप्रस च तदुत्पलं च ॥ (२) ॥*॥ कोकांश्चक्रवाकान् नदति । हाच । 'करहाटः पद्मकन्दे देशद्रमविशेषयोः' इति हैमः । 'णद अव्यक्ते शब्दे' (भ्वा०प० से०)। अन्तभोवित- (१) शिफा मूलतरुप्ररोहः तत्सहितः कन्दो मूलम् ॥ ण्यर्थः। मूलविभुजादिः (वा० ३।२।५)। 'अथ कोकनदं | 'शिफी' इति 'कन्दम्' इति च पृथक् नामनी इत्यन्ये ॥ (२ रक्तकमदे रक्तपङ्कजे' इति मेदिनी ॥ (३) *॥ त्रीणि | 'पद्मकन्टस्य॥ 'रक्तकमलस्य॥ किंजल्कः केसरोऽस्त्रियाम् । नाला नालम् किंजल्क इति ॥ किंचिजलति । 'जल अपवारणे' (चुर नालेति ॥ नलति । 'णल बन्धे' (भ्वा०प० से.)। प० से.)। बाहुलकात्कः ॥ (१) ॥*॥ के जले सरति 'ज्वलिति- (३११११४०) इति णः । 'नालं ने ना पद्म 'सृ गतौ' (भ्वा०प० से.) पचाद्यच् (३।१११३४) दण्डे नाली शाककलम्बके' ॥ (१) ॥॥ (२) ॥॥ द्वे 'हलदन्तात्-' (६।३।१) इत्यलुक् । दन्त्यसः। ('सवितृ 'उत्पलादिदण्डस्य॥ अथास्त्रियाम्। १.-तथा च 'सान्द्रं चन्दनमङ्गले वलयिता पाणौ मृणालीलता मृणालं बिसम् इति राजशेखर:-इति मुकुटः॥ २-कचिन्मेदिनीपुस्तके तु 'स्त्रीन अथेति ॥ मृण्यते। 'मृण हिंसायाम्' (तु. प० से.) पुंसकयोः' इत्युपलभ्यते । एवं चोक्तराजशेखरोक्तिरप्यनुकूलैव ॥३ विसं दन्त्यान्तम् । तथा च 'हंसपशिरिव विसंवादिनी' इति वासवदत्ता १-'दुर्जन इव सतामरस' इति वासवदत्तायां वसन्तवर्णनम् इति | | -इति मुकुटः॥'मुनय इव विसाधारा जलपक्षिणः' इति दमयन्ती। मुकुटः॥ २-इन्दौ चन्द्रे यथा-'सिञ्चतीव सुधासारैः सारसः ४-बलीवर्द उत्सृष्टवृषः । तत्र यथा-'चौरैरपहृते पण्डे पृष्ठतः कोऽनुः सारसैः करैः' इत्यनेकार्थकैरवाकरकौमुदी ॥ ३-सरसि रोहति । धावाते' । कानने यथा-'कुमुदकमलपण्डे तुल्यरूपामवस्थाम्' इत्यने 'तत्पुरुषे कृति-' (६।३।१४) इत्यलुकि हस्कारोऽपि । तथा च | कार्थकैरवाकरकौमुदी ॥ ५-वृद्ध्यप्रसङ्गात् ॥ चौरादिकस्यादन्तस्य भारविः-'अयमच्युतस्य वचनैः सरसीरुहजन्मनः' इति-इति मुकुटः॥ रहयातोर्वन्यप्रसङ्गे ततोऽटतीति विग्रहे तु न काप्यनुपपत्तिः॥ ६४-काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिव्यसनिन्यः' इति दम- 'पुष्पं' इति पाठः॥ ७-अत एव 'करहाटः शिफा च स्यात् कन्दे यन्तीश्लेषः॥ ५-नाला इत्यपि दृश्यते ।। सलिलजन्मनाम्' इति हैमनाममालायामुक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy