SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ १०६ अमरकोषः। [प्रथम काण्डम - वाणी-स्त्रीरत्नवाग्देवी-गो-नदीषु नदीभिदि । मनुपत्न्यामपि' ॥ से०) मूलविभुजादिः (वा० ३।२।५) इति वा ॥ (२)॥ (१)॥*॥ कस्य जलस्य वेरं शरीरम् । तस्येयम् । ईषद्वेरमस्या द्वे 'रक्तकह्वारस्य', द्वे रक्तवर्णत्रिकालविकासितपुष्पस्य वा ॥ वा। 'कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः' ॥ (१)॥*॥ स्यादुत्पलं कुवलयम् (नदीविशेषाणां पृथक्पृथक्)॥ स्यादिति ॥ उपलति । 'पल गतौ' (भ्वा० प० से.) सरितोऽन्याश्च पचाद्यच् (३।१११३४)॥ (१) ॥*॥ कोर्वलयमिव । शोभा सरित इति ॥ अन्याः कौशिकी-गण्डकी-चर्मण्वती करत्वात् । 'कुवलं तूत्पलं कुवम्' इति त्रिकाण्डशेषः । तत्र के गोदावर्यादयः॥ | वलते। 'वल संवरणे' (भ्वा०आ०से०)। पचाद्यच् (३।१।१३) | ('कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले' ) ॥*॥ 'अन्ये समिति ॥ संभिद्यन्ते मिलन्त्यत्र । 'भिदिर विदारणे' | भ्योऽपि- (वा० ३।२।१०१) इति डे कुवम् । यद्वा,-कुवते (रु. उ० अ०)। 'हलश्च' (३।३।१२१) इति घञ् । 'संमेदः | 'कूङ् शब्दे' (तु० आ० से.) कुटादिः । पचाद्यचि (३।१।१३४ स्फुटने सङ्गे ॥ (१) ॥॥ सिन्ध्वोः संगमः ॥*॥ एकं उवङ् ( ६।४।७७)॥ (२) ॥॥ द्वे 'कमलकुमुदादीनां 'नद्यादिसंगमस्य' ॥ सामान्येन । अत एव 'इन्दीवरे मांसशून्ये उत्पलं कुष्टभूरुहे द्वयोः प्रणाली पयसः पदव्याम् इति रभसः, 'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं । द्वयोरिति ॥ नल्यते । 'णल बन्धने' (भ्वा०प० से.)। नीलाब्जम्' इति नाममाला च ॥ कर्मणि घञ् (३।३।१९)। 'उपसर्गात्-' (८।४।१४) इति अथ नीलाम्बुजन्म च । णत्वम् । गौरादिङीष् (४।१।४१)॥ (१) ॥॥ 'कृत्रिम- इन्दीवरं च नीलेऽस्मिन् । जलनिःसारणमार्गस्य' एकम् ॥ अथेति ॥ नीलं च तदम्बुजन्म च ॥ (१)॥*॥ इन्दति त्रिप तत्तरौ॥ ३५॥ 'इदि परमैश्वर्ये' (भ्वा० प० से.)। इन् (उ० ४।११८) देविकायां सरय्वां च भवे दाविकसारिवौ। 'कृदिकारात्- (ग० ४।१।४५) इति ङीष् । इन्दी लक्ष्मीः तस्या वरमिष्टम् । 'इन्दीवरं कुवलये शतावर्या च योषिति त्रिष्विति ॥ दीव्यति । 'दिवु क्रीडादौ' (दि. ५० से.)। ॥॥ 'कुवलयं स्यादिन्दीवारमित्यपि' इति व्याडेरिन्दीवार ण्वुल् (३।१।१३३)। देविकायां नद्याम् । सरति । 'सर्तेरयुः' मपि ॥ (२)॥॥ द्वे 'नीलोत्पलस्य'॥ (उ० ३।२२)। 'अयुः' इत्येके । सरय्वां च भवे । 'तत्र भवः' (४।३।५३ ) इत्यण् । 'देविकाशिंशपा-' (७३।१)। सिते कुमुदकैरवे ॥ ३७॥ इत्यचामादेरात्त्वम्। 'दाण्डिनायन-' (६।४।१७४) इति लोपः। सिते इति ॥ को मोदते। 'मुद हर्षे' (भ्वा० आ० से.) स्त्रियां 'टिड्डा- (४।१।१५) इति ठीप् ॥ (१) ॥॥ 'देवि- मूलविभुजादिः (वा० ३।२।५)। 'इगुपध-' (३।१।१३६] कासरयूद्भवयोः' क्रमेणैकैकम् ॥ इति को वा। 'कुमुदं कैरवे रक्तपझे, स्त्री कुम्भिकोषधौ। सौगन्धिकं तु कहारम् गम्भायां, पुंसि दिङ्नागे नागशाखामृगान्तरे' ॥॥ (क्विपि | (३।२।१७८ ) कुमुद् ।) 'कुमुद् त्रिषु स्यात्कृपणे करवे तु सौगन्धिकमिति ॥ सुगन्ध्येव । खार्थे “विनयादिभ्य नपुंसकम्' इति मेदिनी) ॥ (१) ॥*॥ के जले रौति । 'क ष्ठक' (५।४।३४)। शोभनो गन्धः प्रयोजनमस्य । 'प्रयोजनम्' | शब्दे' (अ० प० अ०)। पचाद्यच् (३।१११३४) 'तत्पुरुषे (५।१।१०९) इति ठक्, इति वा । 'सौगन्धिकं तु कहारे कृति-' (६।३।१४) इत्यलुक् । केरवस्य हंसस्येदं प्रियम् । पद्मरागे च कत्तृणे । (पुंलिङ्गो गन्धपाषाणे सुगन्धव्यवहा- | | 'कैरवं 'चन्द्रकान्तं गर्दभं कुमुदं कुमुदे' इति माधवः । रिणि')॥ (१)॥*॥ कस्य जलस्य हार इव। के हादते वा। ('कैरवं कितवे रिपौ। नपुंसकं च कुमुदे, चन्द्रिकायां तु अच् (३।१११३४)। पृषोदरादिः (६।३।१०९)॥ (२)॥॥ कैरवी')। 'चन्द्रकान्तं तु कैरवे । चन्द्रकान्तो रत्नभेदे। द्वे 'शुक्लकहारस्य'। 'मुण्डी' इति ख्यातस्य इत्यन्ये ॥ (२) ॥ ॥ द्वे 'शुक्लोत्पलस्य' ॥ हल्लकं रक्तसंध्यकम् ॥ ३६॥ हलकमिति ॥ हल्लति । 'हल्ल विकसने ( )। ण्वुल् १-कुवलयं चन्द्रविकासि, पमं तु सूर्यविकासि, इत्यनयोर्भेदः। (३।१।१३३)। यद्वा,-हलनम्। संपदादिः (वा० ३।३।१०८)। 'इन्दोरस्य च मण्डलं कुवलयालंकारकारि ध्रुवम्' इति लक्ष्यसंवादोऽपि हलं लाति 'ला दाने (अ० प० अ०)। 'आतोऽनुप-' (३। -इति बुधमनोहरा। २-नन्वेवं कथमुत्पलमित्युक्ते नीलोत्पलादि ध्वेष बुद्धिर्जायते, न पद्मादौ इति चेत् । उच्यते, यथा सामान्येऽपि २॥३) इति कः। 'संज्ञायां कन्' (५।३।७५)॥ (१)॥*॥ ५) ॥ (1) U* धान्यार्थे 'धान्यम्' इत्युक्ते कलमादिष्वेव बुद्धिर्भवति, न मुद्गादो, एवरक्तं संध्येव । इवार्थे कन् (५।३।९६) 'केऽणः' (७४।१३)। | मिहाप्यदोष इति सर्वधरादयः-इति मुकुटः॥ ३-'गन्धकान्तम्'रक्तान् संधीन् अकति । 'अक कुटिलायां गतौ' (भ्वा०प० इति लिखितम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy