SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १० ] व्याख्यासुधाख्यव्याख्यासमेतः । कालिन्दी सूर्यतनया यमुना शमनखसा। 'इमं मे गङ्गे यमुने सरस्वति शुतुद्रि' इति हि श्रुतिः। यत्तु कालिन्दीति ॥ कलिन्दस्येयम् । 'तस्येदम्' (४।३। मुकुटः-शतद्रुरेव पृषोदरादित्वात् (६।३।१०९) आदिवर्ण१२०) इत्यण ॥ (१) ॥*॥ सूर्यस्य तनया ॥ (२) ॥*॥ विकारे 'शतद्रुः' इति खामी, शितं तीक्ष्णं द्रुता शितद्रुः इति यच्छति । 'यम उपरमे' (भ्वा० प० अ०)। 'अर्जियमिशीङ् कौमुदी-इत्याह । तन्न। 'एतदबुध्यमानाः शितद्रुः सितभ्यश्च' (उ० ३१६१) इत्युनन् ॥ (३) ॥ॐ॥ शमनस्य खसा॥ त्याहुः' इत्यनेन (खामिग्रन्थेन) तेनास्यार्थस्य दूषितत्वात् । (४) ॥ ॥ चत्वारि 'यमुनायाः ॥ व्युत्पत्त्यन्तरस्य कृतत्वाच ॥ (२)॥*॥ द्वे 'शताः ॥ रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२॥ विपाशा तु विपाट् स्त्रियाम् ॥३३॥ । विपाशेति ॥ पाशं विमोचयति । 'सत्यापपाश-' (३।१।रेवेति ॥ रेवते । 'रेव प्लवगतौ' (भ्वा० आ० से.)। २५) इत्यादिना 'पाशान्मोचने' इति णिच् । पचाद्यच् ( ३पचाद्यच् (३।१।१३४)॥ (१)*॥ नर्म ददाति यति वा । १११३४)॥ (१)॥*॥ तस्मादेव 'विप च' (३३२१७६) इति 'डदाञ् दाने (जु० उ० अ०)। 'दो अवखण्डने' (दि. ५० क्विपि विपाट् ॥ (२)॥॥ द्वे 'पापमोचिन्याः ॥ से.) वा । 'आतोऽनुप-' (३।२।३) इति कः ॥ 'नर्मदः शोणो हिरण्यवाहुः स्यात् फेलिसचिवे नर्मदा सरिदन्तरे' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ सोमात्सोमवंशजात् पुरूरवस उद्भवति । तेनावतारि शोण इति ॥ शोणति। 'शोण वर्णगत्योः' (भ्वा० ५० तत्वात् । यद्वा,-सोमोऽमृतमुद्भवत्यस्याः । खर्गप्रदत्वात् । से०)। पचाद्यच् (३।१।१३४)। 'शोणः कृशानौ स्योनाके अप् (३३३१५७)। सोमाद्राद्भवति । पचाद्यच् (३११११३४) लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये ॥ (१) ॥ (३) ॥॥ मेकलस्य ऋषेरद्रेर्वा कन्यका ॥ (४) ॥॥ ॥*॥ हिरण्यं बाहावस्य ॥*॥ हिरण्यं बहति । 'कर्मण्यण्' चत्वारि 'नर्मदायाः॥ (३।२।१) अदन्तः (हिरण्यवाहः) ॥ (२) ॥*॥ द्वे 'नरविशेषस्य॥ करतोया सदानीरा कुल्याल्पा कृत्रिमा सरित् । करेति ॥ करस्य तोयम् । तदत्रास्ति । अर्शआद्यच् (५।१२७) । गोरीविवाहे शंकरहस्तच्युतम् ॥ (१) ॥॥ सदा कुल्येति ॥ कुले प्राणिगणे कुटुम्बे दांपत्ये वा साधुः र यस्याः । 'प्रथमं कर्कटे देवी व्यहं गङ्गा रजस्वला । सर्वा! 'तत्र साधुः' (४।४।९८) इति यत् । 'कुल्या नदी कुल्य मस्थि कुल्या वारिप्रणालिका' इति धरणेर्नदीमात्रेऽपि । कवहा नद्यः करतोयाम्बुवाहिनी' इति स्मृतेः॥ (२)॥॥ 'गौरीविवाहे कन्यादानोदकाजातनद्याः॥ ('कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूमिषेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ। कुलोद्भवे कुलहिते वाहुदा सैतवाहिनी । त्रिषु मान्ये पुनः पुमान्' ॥ (१) ॥॥ एकं 'कृत्रिमबाहुदेति ॥ बाहुं छिन्नं दत्तवती लिखितस्य ऋषेः । स्वल्पनद्याः ॥ हुदा' (जु० उ० अ०)। 'आतोऽनुप-' (३।२।३) इति कः। शरावती वेत्रवती चान्द्रभागी सरस्वती ॥ ३४॥ द्वा,-बहुदस्य कार्तवीर्यस्येयम् । तेनावतारितत्वात् । 'तस्ये- कावेरी (४४३६१२० ) इत्यण । अजादित्वात् (४१११४) टाप् ॥ शरावतीति ॥ शराः सन्त्यस्याम् । मतुप् (५।२।९४ ) । सितानि वाहनानि यस्यार्जुनस्य । तस्येयम् । यद्वा,- 'शरादीनां च (६।३।१२०) इति दीघः॥ (१) ॥*॥ वेत्रमतस्यार्जुनस्येयम् । सेती चासौ वाहिनी नदी च ॥ (२)॥ॐ॥ स्त्यस्याम् । मतुप् (५।२।९४)॥ (१)॥*॥ चन्द्रभागयोः पर्वतकार्तवीर्यावतारितनद्याः' ॥ योरियम् । तत्प्रभवत्वात् । 'तस्येदम्' (४।३।१२०) इत्यण् । शतगुस्तु शुतुद्रिः स्याद् 'टिड्डा-( ४।१।१५) इति डीप् प्राप्तः 'चन्द्रभागान्नद्याम्' शतेति ॥ शतधा द्रवति । 'दु गती' (भ्वा० प० अ०)। (ग०४।१।४५) हात बाह्वाादगणसूत्रान्न भवात । खररूपयारावा हरिमितयोर्दुवः' (उ० ११३४) 'शते च' (उ० ११३५) इत्यु- षात् ।'तापी तु तपती सैत्या, चान्द्रभागी तुचन्द्रिका। हिद ॥ (6) ॥॥ शु पूजितं तुदति । 'तुद व्यथने (तु. उ. चान्द्रभागा, शारदा तु कश्मीरेषु सरखती' इति शब्दा२०) 'इगुपधात्कित्' (उ० ४।१२०) इतीन् । बाहुलकाद्वक् । र्णवः। संज्ञापूर्वकत्वाद्वृद्ध्यभावः । 'चंद्रभागा चान्द्रभागा चान्द्रभागी च सा मता। चन्द्रभागी च सैवोक्ता' इति १-खमध्योऽपि । तथा च महाकविप्रयोगः-'यन्मेखला भवति | द्विरूपकोषः ॥ (१)॥॥ सरांसि सन्त्यस्याम् । मतुप् (५।२।मेखनशैलपुत्री'-इति पञ्जिका सर्वधरादयः इति मुकुटः॥२-फलि- ९४)। 'सरस्वांस्तु नदे वाधौं नाऽन्यवद्रसिके, स्त्रियाम् । वार्थकथनमेतत् । विग्रहस्तु सिताश्च ते वाहाश्च, ते सन्त्यस्यासौ सित-|वाी अर्जुनः । तस्येयम्-इति बोध्यः॥ यथाच्युतस्यैव व्याख्यानत्वे १-'पशुपतिजटाबन्ध इव चन्द्रभागालंकृतो देशः' इति दमयन्तीपोचमे इकाराश्रवणानापत्तिः॥ । शेषः॥ २-पक्षे टाप्-इति मुकुटः॥ अमर० १४
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy