SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४४८ अमरकोषः । प्रायो भूनि प्राणम् । 'अय गतौ' ( वा० आ० से० ) । असुन ( उ० | (१) ॥*॥ ॥ ४।१८९) ॥ (१) ॥*॥ अद्भुते शनैः । शणति । 'शण दाने' (भ्वा० प० से० ) । शानयति वा । 'शान तेजने' ( वा० उ० से० ) । ऐस्प्रत्ययः । पृषोदरादित्वात् ( ६।३।१०९) णस्य नः हखो वा ॥ (१) ॥*॥ अद्रुd=अशीघ्रार्थे ॥ सना नित्ये सनति। ‘षण संभक्तौ' (भ्वा० प० से० ) । आप्रत्ययः ॥ (१) ॥*॥ 'सनात् ' ' सनत् ' ॥ बहिब वहति । 'वह प्रापणे' (भ्वा० उ० अ० ) । इस् । बवयोरभेदः ॥ स्मातीते स्यति । ' षोऽन्तकर्मणि' ( दि० प० अ० ) डम्प्रत्ययः । 'स्मिङो डः' ( वा० ३।२।१०१) वा ॥ (१) ॥*॥ अस्तमदर्शने ॥ १७ ॥ असनम् । 'अस क्षेपणे' ( दि० प० से० ) तम्प्रत्ययः ॥ (१) ॥*॥ अस्ति सत्त्वे असनम् । 'अस दीप्तौ' ( वा० प० से० ) । क्तिय् (३1३।१७४) । तिर्वा । ‘अस्त्याह (शब्दौ ) कालसामान्ये तिङन्तप्रतिरूपकौ' इति त्रिकाण्डशेषः ॥ रुषोक्ता रुषा कोपेनोक्तौ वचने ॥*॥ अवनम् । 'उड् शब्दे' (भ्वा० आ० अ० ) क्विप् (३।२।१७८) । तुग् (६।१।७५) न । ङः ( वा० ३।२।१८० ) वा ॥ ॐ प्रश्न ऊय्यते । ‘ऊयी तन्तुसंताने' (भ्वा० आ० से०) । मुक्प्रत्ययः॥*॥ (‘उम्' इति ) हखपाठे डुम्प्रत्ययः ॥ ( १ ) ॥* ॥ 'रुषा प्रश्ने' इति खामी ॥ [ तृतीय काण्डम् 'उषा स्याद्रजनीशेषे 'उषः' इत्यपि दृश्यते' इति रभसः ॥ अनुनये त्वयि । ईयते, अय्यते वा । इः ( उ० ४।१३९) । इन् ( उ० ४११८) वा ॥ (१) ॥*॥ अनुनये= सान्त्वने ॥ नमो नतौ ॥ १८ ॥ नमनम् । ‘णम प्रह्वत्वे' (भ्वा० प० अ० ) । असुन् ( उ० ४।१८९ ) ॥ (१) ॥*॥ पुनरर्थेऽङ्ग अङ्गनम्। ‘अगि गतौ' (स्वा० प० से० ) घञ् ( ३३० ३।१८) ॥ (१) ॥*॥ निन्दायां दुष्ठु दुःस्थानम् । 'अपदुः सुषु स्थः ' ( उ० १।२५ ) । इति कुः । सुषामादित्वात् (८।३।९८) षः ॥ (१) ॥*॥ सुष्ठु सुस्थानम् । पूर्ववत् ॥ (१) ॥*॥ सायं साये प्रशंसने। सानम् । 'षोऽन्तकर्मणि' (दि० प० अ० ) । णम् । युगागमः (७।३।३३) ॥ (१) ॥ * ॥ साये - दिनान्ते ॥' प्रगे प्रातः प्रभाते प्रगीयते, अत्र वा । 'गै शब्दे' ( भ्वा० प० अ० ) । केप्रत्ययः ॥ (१) ॥*॥ प्रातति । 'अत सातत्यगमने ' ( भ्वा० प० से० ) । अरन्प्रत्ययः ( उ० ५।५९ ) ॥ ( २ ) ॥॥ द्वे प्रभाते । ‘सायंचिरम् -' (४।३।२३) इति सूत्रेऽनव्ययस्य प्रगशब्दस्यैत्वं निपात्यते । अव्ययेभ्यः पृथक्करणात् ॥ द्वे 'प्रभाते' ॥ निकषान्तिके ॥ १९ ॥ (निकषणम्) । 'आसमिनिकषिभ्याम् ' ( उ० ४।१७५) ॥ (१) ॥*॥ ॥ परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति । पूर्वे वर्षे परुत् । 'सद्यः परुतू - ' ( ५।३।२२ ) इति साधुः ॥ 'परारि', (१) 'ऐषमस्' (२) शब्दौ (क्रमेण ) ॥*॥ (१) ॥*॥ ( एवं पूर्वतरे वर्षे, यति गच्छति ( वर्तमाने) वर्षे अद्यत्राह्नि अत्रास्मिन् अहनि । 'सद्यः परुतू - ' ( ५।३।२२ ) इति 'अर्थ'शब्दः साधुः ॥ (१) ॥*॥ अथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः । पूर्वोत्तरापरेभ्योऽधरान्यान्यतरेभ्यश्च ' पूर्वेऽहि' इत्यादावर्थे तस्यात् हवनम् । 'हु दानादो' (जु० प० अ० ) । डुम्प्रत्ययः ॥ पूर्वेद्युरादयः शब्दा भवन्तीत्यन्वयः । आदिना 'उत्तरेऽहि (१) ॥*॥ अपरेऽह्नि, अन्यस्मिन्नह्नि, अन्यतरस्मिन्नह्नि, इतरस्मिन्नह्नि । द्वितीयेनादिशब्देन 'उत्तरेद्युः' 'अपरेद्युः' 'अधरेयुः' उषा रात्रेरवसाने ओषिति । 'उष दाहे' (भ्वा० प० से० ) । काप्रत्ययः ।। 'अन्येद्युः ''अन्यतरेद्युः ' ' इतरेद्युः' । 'सद्यः परुत्- ' (५/३/
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy