SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रहवर्ग: ५] व्याख्यासुधाख्यव्याख्यासमेतः । २२) इत्यादिना निपातितः। 'पूर्वद्युरिष्यते प्रातः पूर्वेयुः ॥ (२) ॥*॥ तस्मात् प्रज्ञाद्यण् ( ५।४।३८)। गणे पाठान्मापूर्ववासरे' इति रुद्रः । (क्रमेणैकैकम् )॥ न्तत्वम् ॥ (२)॥*॥ अस्मिन्काले । 'दानी च' (५।३।१८) उभयधुश्चोभयेयुः ॥ (३) ॥॥ 'अधुना' (५।३।१७) इति निपातितः ॥ (४) उभयस्मिन्नहनि । 'धुश्चोभयाद्वक्तव्यः' (वा० ५।३।२२)। ॥*॥ पञ्च 'अस्मिन्काले॥ इति साधुः ॥ (१)॥*॥ ('सद्यःपरुत्-') (वा० ५।३।२२) दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥२३॥ इति निपातितः।। (२)॥*॥ । प्राच्यां दिशि, प्राच्या दिशः, प्राची दिग्, वा। प्राचि . परे त्वह्नि परेद्यवि ॥ २१॥ | देशे काले च, प्राचो देशात् कालाच्च, प्राङ् देशः कालो वा। परस्मिन्नहनि । ( 'सद्यः परुतू- वा० ५।३।२२. इति | '-सप्तमीपञ्चमीप्रथमाभ्यः - (५।३।२७) इत्यस्तातिः । 'अञ्चेसाधुः)॥ (१)॥॥ लक्' (५।३।३०) एवम् अवाच्यां दिशि, अवाचो देशात्, ह्योऽतीते अवाङ् देशः । अवाक । यत्तु मुकुटः-'तस्यास्तातेः' '-लुक्' (५।३।३०) इति लुक् इत्याह । तन्न । उक्तसूत्रादर्शयातमहः । पृषोदरादिः (६३।१०९) । 'एषमोह्यःश्व | नात् । 'अञ्चेर्लक्' (५।३।३०) इति दर्शनाच्च । 'पूर्वादौ सोऽन्यतरस्याम्' (४।२।१०५) इति निर्देशश्चात्रानुकूलः ॥ इत्यादिपदेनोत्तरदक्षिणाधरादीनां ग्रहः । 'प्रत्यगादयः' इत्यादि(१)॥॥ शब्देन "उत्तरात्' 'अधरात्' 'दक्षिणात्' (इत्यत्र) अनागतेऽह्नि श्वः 'उत्तराधर-' (५।३।३४) इत्यातिः। 'उत्तरेण 'अधरेण' आगामि अहः । पृषोदरादिः (६।३।१०९)॥ (१)॥*॥ | "दक्षिणेन' (इत्यत्र) 'एनबन्यतरस्या- (५।३।३५) इत्येनप, - परश्वश्च परेऽहनि ।। 'दक्षिणा' (इत्यत्र) 'दक्षिणादाच्' (५।३।३६) 'दक्षिपरं च तच् श्वश्च ॥ श्वः परं वा। राजदन्तादिः (२।२। णाहि' (इत्यत्र) 'आहि च दूरे' (५।३।३७), 'दक्षिणतः' ३१) ॥ (१)॥॥ "उत्तरतः' (इत्यत्र) 'दक्षिणोत्तराभ्यामतसुच्' (५।३।२८), इत्यादयो बोध्याः॥ तदा तदानीम् इत्यव्य तस्मिन् काले। 'तदो दा च' (५।३।१९)॥ (१)॥॥ (चात् ) दानी च ॥ (२) ॥*॥ द्वे 'तस्मिन्काल इत्यर्थे' ॥ | सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः। युगपदेकदा युवन्त्यस्मिन्काले । 'यु मिश्रणेऽमिश्रणे च' (अ० प० से.)। अनुक्कैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥१॥ गैपतक्प्रत्ययः । युगं पयतेऽस्मिन् । 'पय गतौ' (भ्वा० आ० लिङ्गविधानसहितानि यानि सूत्राणि (शास्त्राणि) 'स्त्रियां से०)। डत्प्रत्ययः ॥ (१)॥॥ एकस्मिन् काले । 'सवैकान्य-क्तिन' (३।३।९४) 'पुंसि संज्ञायां घःप्रायेण (३।३।११८) नपुं(५।३।१५) इति दा ॥ (२)॥॥द्वे 'एकस्मिन् काले'। सके भावे क्तः' (३।३।११४) 'स नपुंसकम्' (२।४।१७) 'अद. सर्वदा सदा ॥२२॥ न्तात्तरपदा द्विगु नियाम् (वा० सा३०) इत्यादा न्तोत्तरपदो द्विगुः स्त्रियाम्' (वा० २।४।३०) इत्यादीनि, सन्नासर्वस्मिन्काले। 'सवैका-' (५।३।१५) इति दा ॥ (१) दिर्येषां क्यजादीनां ते सन्नादयश्च कृतश्च तद्धिताश्च समासाश्च ॥१॥ 'सर्वस्य सोऽन्यतरस्यां दि' (५।३।६)॥ (२)॥॥ द्वे जायन्ते येभ्यो येर्वा, तानि शास्त्राणि तैरिहास्मिन्वर्गे 'संगृह्यन्ते 'सर्वस्मिन्काले' ॥ लिङ्गान्यस्मिन् ।' बाहुलकात् 'ग्रहवृदृस्यां-' (३।३१५८) इत्यधि करणेऽप् । 'तस्मिन् लिङ्गसंग्रहवर्गे संकीर्णवर्ग इव लिङ्गमुन्नयेएतर्हि संप्रतीदानीमधुना सांप्रतं तथा। दुहेत् । कीदृशैः शास्त्रैः ? प्रागनुक्तैः । क्वचित् "अनुक्तौ' इति अस्मिन्काले । 'इदमो हिल्' (५।३।१६)। एतेतौ रथोः' | पाठः । तत्रेहानुक्तमपि सलिङ्गशास्त्ररूह्यम् । यद्वा,-सलिङ्गशास्त्रैः (५।३।४)॥ (१) ॥॥ 'सम्' 'प्रति' एतयोः समाहारद्वन्द्वः सन्नादिकृत्तद्धितसमासेभ्यो जातैः शब्दैश्चेति प्रत्येकमूहे करणत्वं बोध्यम् । पक्षद्वये 'सन्नादि' इति चिन्त्यम् । कृदादिजभिन्न१-'द्युस्' इति केवलमप्यव्ययम् । अत एव क्षीरस्वामिना सन्नादिजानामलाभात् । 'सन्नादिभ्यो विहितकृज्जैः' इति 'द्युदिनम्' इति श्रीभोजः। यथा-धुश्चन्द्रो द्योतते कथम्'-इति लिखितम् ।। अस्याव्ययत्वं च 'धुरग्नौ दिवसेऽपि स्यात्' इति विश्वा १-सूत्रैकदेशलेखनेऽपि सकलसूत्रालेखनेनैव यदि प्रत्याख्येयुक्तस्य युगणधुपिण्डादिशब्देषु भास्कराङ्गीकृतस्य प्रथमान्तस्य प्रति यत्वं तहिं भवतोऽपि 'दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशरूपकत्वेन ॥ २-इदं तु 'योगपद्य-' (२०१६) निर्देशे दकार- कालेष्वस्तातिः' (५२२७) इति सूत्रस्थाने केवलं 'सप्तमीपञ्चमीअवणानुपपत्त्या चिन्त्यम् । तस्मात् प्रत्यये तवर्गतृतीयोपान्त्यत्व- प्रथमाभ्यः' इत्येतावल्लेखेन प्रत्याख्येयत्वं कुतो न स्यात् । सूत्रप्रारमङ्गीकरणीयम् । म्भांशत्यागोऽप्युभयोः समान एव ॥ अमर० ५७
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy