SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ अव्ययवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । ४४७ लोपश्च' (उ० १।१४२) इति मन् , मन एव टिलोपः। 'ज्वर यथार्थ तु यथातथम् । त्वर- (६।४।२०) इत्यूठी । गुणः (७३।८४) ॥ (१) ॥ॐ॥ अर्थमनतिक्रम्य । पदार्थानतिवृत्तावव्ययीभावः (२।१।६) इणो बाहुलकाद्वम् ॥ (२) ॥॥ परं मिमीते, मिनोति, मीनाति ॥* ( सत्यमनतिक्रम्य) । 'तथा'शब्दः 'तथ'शब्दो वा वा । डम् । 'ओमेवं परमं भवेत्' इत्यव्ययकाण्डे व्याडिः ॥ सत्यार्थः ॥ (१)॥*॥ एकम् 'सत्ये॥ (३) ॥ त्रीणि 'अनुमतौ ॥ स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः॥ १५ ॥ समन्ततस्तु परितः सर्वतो विष्वगित्यपि । ___ सुभूतिस्तु-'स्युरेवं तु पुनर्वा च' इति पठति । 'चान्वाचये समन्तात् । आद्यादित्वात् (वा० ५।४।४४) तसिः॥ (१) समाहारे अन्योन्यार्थे समुच्चये। पक्षान्तरे तथा पादपूरणेऽप्य॥॥ 'पर्यभिभ्यां च' (५।३।९) इति परिशब्दात्तसिल् ॥ | वधारणे' इति रुद्रः॥पञ्च 'निश्चयार्थकाः॥ (२) ॥॥ सर्वस्मात् 'पञ्चम्यास्तसिल्' (५।३।८) ॥ (३)। प्रागतीतार्थकं ॥॥ विषु अञ्चति । क्विन् (३।२।५९).॥ (४)॥*॥'अभितः' 'विश्वतः' 'समन्तात' इत्याद्यपि ॥॥ चत्वारि | प्राचि देशे, प्राचो देशात्, प्राङ् देशो वा । '-सप्तमी'सर्वत इत्यर्थे । पञ्चमी- (५।३।२७) इत्यस्तातिः । 'अञ्चे क्' (५।३।३०)। एवं दिशि काले च ॥ (१)॥*॥ एकम् ॥ अकामानुमतौ कामम् काम्यते । कमेणिङन्तादम् । 'अकामानुमती काममसू - नूनमवश्यं निश्चये द्वयम्। योपगमेऽपि च' इति रुद्रः। 'आकामानुमतौ कामम्' इति नु ऊनयति । 'ऊन परिहाणे' (चु०प० से.)। अम् ॥ क्वचित्पाठः । तत्राल् बोध्यः। 'निकामानुमतौ कामम्' इत्यर्थः। (१)॥*॥ अव श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०)॥ 'कामं कामाभ्यनुज्ञयोः' इति त्रिकाण्डशेषः॥ डम्प्रत्ययः ॥ (२)॥॥ द्वे "निश्चिते॥ असूयोपगमेऽस्तु च ॥१३॥ संवद्वर्षे असति, अस्यति वा । तुन् । 'अस्तु स्यादभ्यनुज्ञानेऽप्य ___संवयते । 'वय गतौ' (भ्वा० आ० से.)। क्विप् ( ३।२।सूयापीडयोरपि' ( इति मेदिनी)। (१) चात् नाम- ७६) । यलोपः (६।१।६६)। तुक् (६।१।७५)। यद्वा,शब्देऽप्यत्र ॥॥ एकम् ॥ संवदति । विच् ( ३।२।७५)॥ ननुच स्याद्विरोधोक्तौ । अवरे त्वर्वार 'ननु', 'च' निपातद्वयस्य समाहारद्वंद्वः ॥ अवरे अञ्चति । अस्तातिः (५।३।२७)। 'अञ्चलक' (५।. कच्चित्कामप्रवेदने। ३॥३०)। पृषोदरादिः (६३।१०९)। अवरे पूर्वकालतः | पश्चात् । अवन्तमञ्चति वा ॥ 'कत्' इति कुशब्दादेशः। 'कत् 'चित्' अनयोरप्येवम् ॥ (१) ॥॥ इष्टप्रश्ने एकम् ॥ . आमेवं निःषमं दुःषमं गर्दै आमयति । 'अम गत्यादिषु' (भ्वा०प० से.) ण्यन्तः । निर्गतं सममत्र । 'तिष्ठद्गुप्रभृतीनि च' (२।१।१७) इत्यव्य | किप् (३।२।१७८)। 'आम् ज्ञानविनिश्चये' इति बोपालितः ॥ यीभावत्वम् । 'सुविनिर्दुर्व्यः-' (८३८८) इति षत्वम् ॥ (१) (१) ॥*॥ (२) ॥४॥ द्वे "निश्चये ॥ ॥ ॥ दुष्टं सममत्र ॥ (२) ॥*॥ द्वे 'निन्दितेऽर्थे'। स्वयमात्मना ॥१६॥ यथावं तु यथायथम् ॥१४॥ सुष्ठु अयते । 'अय गतौ' (भ्वा० आ० से.)। अम् ॥ (१)॥*॥ 'आत्मना' इत्यत्रार्थे । 'यथाखम्' इति वीप्सायामव्ययीभावः (२।१।६)। यो य आत्मा, यद्यचात्मीयम् , तद्यथास्वम् । तस्मिन् 'यथा'शब्दस्य अल्पे नीचैः दे क्लीबत्वं च निपात्यते 'यथाखे यथायथम्' (८1१1१४) इति नि' चीयते। 'चिञ् चयने (खा० उ० अ०) । 'नौ सूत्रेण ॥ (१) ॥॥ द्वे 'यथायोग्ये॥ | दीर्घश्च' (उ० ५।१३) इति डैसिः ॥ (१) ॥॥ मृषा मिथ्या च वितथे महत्युच्चैः मृष्यते। 'मृषु सहने' (भ्वा०प० से.)। काप्रत्ययः॥ उच्चीयते। 'उदि चे.सिः' (उ० ५।१२) ॥ (१) ॥१॥ (9) ॥॥ मथते। 'मथे विलोडने' (भ्वा०प० से.)। १-कुत्रचित् 'उच्चीयते' इत्यादिकः पूर्वः पाठः॥-२ त्रिकाण्डअध्यादित्वात् (उ० ४।११२) साधुः ॥ (२) ॥॥ विगतं शेषपुस्तके तु 'शब्दौ' इति नास्ति, अत एव न छन्दोभङ्गः कश्मीरतथा सत्यमस्मात्तत्र ॥॥ द्वे 'असत्ये॥ लिखितसुधापुस्तके केनचित् 'काल' इति न लिखितम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy