SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४४६ अमरकोषः। [ तृतीयं काण्डम् ran सद्यः सपदि तत्क्षणे ॥९॥ ४११८)। (१) ॥*॥ नमोऽयमकारः ॥ (२) ॥१॥ समानेऽहनि। 'सद्यःपरुत्-' (५।३।२२) इति साधुः ॥ नह्यति । डो ॥ (३) ॥॥ उश्च ॥ (४) ॥*॥ चत्वारि (१)॥*॥ संपद्यतेऽस्मिन् । इन् (उ० ४।११८) पृषोदरादि- "अभावे॥ त्वात् ( ६।३।१०९) मलोपः ॥ (२)॥*॥ स चासौ क्षणश्च ॥ मास्म मालं च वारणे ॥११॥ 'तत्काले' द्वे ॥ 'मा च म च' अनयोः समाहारः ॥ (१) ॥॥ मानम् । दिष्ट्या समुपजोषं चेत्यानन्दे | संपदादिः (वा० ३।३।१०८)॥ (२)॥*॥ अलनम् । 'अल देशनम् । संपदादिः (वा० ३।३।१०८)। दिशं स्त्यायति । भूषणादा ( भ्वा० प० स०)। अम् ॥ (३) ॥॥ 'स्त्यै शब्दादौ (भ्वा०प० अ०) क्विप् (३।२।१७८)। षत्वम् (८।२।३६)। ष्टुत्वम् (८।४।४१)। संज्ञापूर्वकत्वाजश्त्वं पक्षान्तरे चेद्यदि च न। यद्वा,-दिशति । अघ्यादिः (उ० ४।११२) ॥ (१)॥* चेतति । 'चिती' (भ्वा०प० से.)। विच (३।२।७५)॥ समुपजोषणम् । 'जुषी प्रीतिसेवनयोः' (तु. आ० से.)। (१)॥॥ यतनम् । 'यती प्रयत्ने' (भ्वा० आ० से.)। इन् अम्प्रत्ययः ॥*॥ मुकुटस्तु-'शम्' 'उपजोष' च-इति (उ० ४११८)। पृषोदरादित्वात् (६।३।१०९) तस्य दः । पठति । तत्र 'शमु उपशमे' (दि० प० से.) धातुर्णिजन्तः। यदा,-'यद्'शब्दाण्णिजन्तात् 'अच इ.' (उ०४।१३९)। विच् ( ३।२।७५) कल्याणार्थे त्रीणि ॥ 'प्रकृत्यैकाच्' (६।४।१६३) इति टिलोपो न ॥ (२) ॥॥द्वे अथान्तरेऽन्तरा। 'पक्षान्तरे'॥ अन्तरेण च मध्ये स्युः तत्त्वे त्वद्धाञ्जसा द्वयम् । अन्तरेति । 'इण्' (अ० प० अ०)। विच् (३।२।७५)॥ 'अत सातत्यगमने' (भ्वा०प० से०)। संपदादिः (वा. (१) ॥*॥ डाच् ॥ (२) ॥४॥ णश्च ॥ (३) ॥॥ त्रीणि | ३।३।१०८)। अतं सततगमनं धयति, दधाति वा । विच् 'मध्यस्य॥ (३।२।१५)॥ (१) ॥ ॥ अञ्जनम् । 'अञ्जू व्यक्त्यादौ' (रु. प्रसह्य तु हठार्थकम् ॥१०॥ प० से.)। 'कृत्यल्युटो बहुलम्' (३।३।११३) इति भावे प्रकर्षेण सोढ़ा । षह मर्षणे' (भ्वा० आ० अ०)। क्त्वा | पचाद्यच् (३।१।१३४) अङ्गं स्यति, सायति वा । 'षोऽन्त(३।४।२२)। ल्यप् ( १३७)॥ (१) ॥ ॥ हठोऽर्थों कर्मणि' (दि० प० अ०)। 'पै क्षये' (भ्वा० प० अ०) । पचायस्य ॥ द्यच् ( ३।१।१३४)। क्विप (३।२।७६) वा॥ (२)॥॥ द्वे 'तत्त्वार्थ॥ युक्त द्वे सांप्रतं स्थाने संप्रतनम् । 'तनु विस्तारे' (त० उ० से.)। डम् । पृषो- प्राकाश्ये प्रादुराविः स्यात् दरादित्वात् (६।३।१०९) समो दीर्घः ॥ (१) *॥ स्थानस्य प्रात्ति। 'अद भक्षणे' (अ० प० अ०)। उस् ॥ (१) करणम् । स्थानशब्दात् 'तत्करोति-' (वा० ३।१।२६)|॥*॥ अवते । 'उङ् शब्दे' (भ्वा० आ० अ०)। इर् (इस्)। इति णिजन्तादेप्रत्ययः ॥ (२) ॥*॥ युक्ते-उचितार्थे । (२) ॥*॥ द्वे 'स्फुटार्थे। . 'स्थाने तु कारणार्थे स्याद्युक्तसादृश्ययोरपि' (इति मेदिनी) ओमेवं परमं मते ॥१२॥ द्वे 'युक्ते'। अवति । 'अव रक्षणादौ (भ्वा०प० से.)। 'अवतेष्टिअभीक्ष्णं शश्वदनारते । अभिक्षणवनम् । 'क्ष्णु तेजने' (अ०प० से.)। डम् । १-एवं सति स्थानिनैव सिद्धेऽस्योपादानं व्यर्थं स्यात् । प्रषोदरादित्वात् (६।३।१०९) अभेदर्दीर्घः॥ (१) ॥*॥ शश- | तमादकार एवाभावबोधकः । अत एव 'अ स्वल्प नम्। 'शश प्लुतगतो' (भ्वा०प० से.)। वत् प्रत्ययः॥ भावेऽपि' इति हैमे 'अ-शब्दः स्वादभावेऽपि स्वल्पार्थप्रतिषेधयोः । (२)*॥ द्वे "अनारते निरंतरे॥ अनुकम्पायां च तथा वासुदेवे त्वनव्ययः' इति मेदिन्यां च पृथगुपादानं संगच्छते । अत एव स्वामिनापि 'अ विप्र इव अभावे नानो नापि भाषसे' इति वाक्यस्य 'विप्रवन्न ब्रूर्षे' इत्यर्थ उक्तः। भवन्मते नह्यति । ‘णह बन्धने' (दि० उ० अ०)। इन् (उ० तु समस्तस्य क्रियायामन्वयायोगात् । समासानुपपत्तेश्च ।।-'अन शब्दोऽपि निषिद्धे । अनोपमा ते बुद्धिः' इति-मुकुट-पीयूषव्याख्ये ॥ १-कुत्वस्याप्युपलक्षणम् । पृषोदरादित्वात्सलोपः ॥ २-'उप-२-रवावद्धा' इति कप्फिणाभ्युदये भाषासमावेशः। तत्र प्रकृतपक्षे जोषम् चवर्गतृतीयतृतीयम्'। 'अन्तस्थाद्यतृतीयम्' इत्येके-इति | 'रवाः शब्दाः बद्धाः संयताः। 'बन्ध बन्धने' - क्तः। संस्कृते तु रवौ पीयूषव्याख्या। | सूर्ये अद्धा तत्त्वम्' इत्यर्थः-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy