SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४४५ (दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ' इति विश्वः ॥)| अनेन वा । 'श्रु श्रवणे' (भ्वा०प० से.)। बाहुलकाड्डौषट् ॥ (१) ॥॥ नजति । 'ओनस्जी वीडे' (तु. प. से.)। (२) ॥४॥ उह्यतेऽनेन । 'वह प्रापणे' (भ्वा० उ० अ०)। तमु प्रत्ययः ॥ (२) ॥*॥ रजनी रात्री इत्यर्थे । डौषट् ॥ (३) ॥*॥ डषट् च ॥ (४) ॥ ॥ खद्यतेऽनेन । तिर्यगर्थे सोचि तिरोऽपि | 'बद आखादने (भ्वा०प० से.)। आ प्रत्ययः। पृषोद रादित्वात् (६।३।१०९) दस्य धः। (५)॥॥ पञ्च 'देवसचनम् । 'षच समवाये' (भ्वा०प० से.)। 'इसजा हविने ॥ दिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥*॥ तरणम् । 'तृ' (भ्वा०प० से.)। असुन ( उ० ४।१८९)। 'क्वचिदपवाद किंचिदीषन्मनागल्पे विषयेऽपि-' इतीर् ॥ (२) ॥*॥ द्वे "तिर्यगर्थे । किम् च चित् च अनयोः समाहारः ॥ (१)॥॥ ईषणम् । अथ संबोधनार्थकाः॥६॥ | 'ईष गत्यादौ' (भ्वा०प० से.)। अत् प्रत्ययः॥ (१) ॥॥ मननम् । 'मन ज्ञाने' (दि. आ० अ०)। आक् प्रत्ययः॥ स्युः पाट् प्याडङ्ग हे है भोः (३) ॥ ॥ त्रीणि 'अल्पे॥ पाटयति । 'पट गतौ' (भ्वा० प० से.) णिजन्तः । प्रेत्यामुत्र भवान्तरे॥८॥ क्विप् (३।२।१७८) ॥ (१) ॥॥ प्यायते। 'प्यैङ् वृद्धौ' प्रकर्षण इत्वा । इण् (अ० प० अ०)। क्त्वा प्रत्ययः (भ्वा०प० अ०)। ट् प्रत्ययः॥ (२) ॥॥ अङ्गति । 'अगि | (३।४।२२)। 'समासे-' (११३७) इति ल्यबादेशः। तुक् मतौ' (भ्वा०प० से.)। पचाद्यच् (३।१११३४)॥ (३) (६।१।७५)॥ (१)॥*॥ अमुष्मिन् । अदसः 'सप्तम्यास्त्रल् ॥* हि गतौ' (भ्वा०प० अ०)। विच् (३।३।७५)॥ | (५।३।१०)॥ (२) भवान्तरे जन्मान्तरे ॥ (४) ॥*॥ हन्ति । डै प्रत्ययः॥ (५) ॥*॥ भाति । 'भा दीप्तौ' (अ० प०अ०)। बाहुलकाहोस् ॥ (६) ॥॥ षट् | व वा यथा तथवव साम्य व वा यथा तथैवैवं साम्ये 'संबोधनार्थकाः'॥ __वाति । वानं वा। डः (वा०३।२।१०१) क्वचित् 'वत्' समया निकषा हिरुक। इति पाठः। स तु न युक्तः । वति (५।१।११५) प्रत्ययेन समयनम् । 'आ समिण निकषिभ्याम्' (उ० ४.१७५)। गतार्थत्वात् । न च वतिरेवान पठितः। सादृश्यपर्याये प्रत्यय'समयान्तिकमध्ययोः' (इति मेदिनी)॥ (१)॥॥ निकष पाठस्यायुक्तत्वात् । अपत्यसमूहादिपर्यायेष्वण्वुजादीनामणम् । पूर्ववत् । 'निकषान्तिकमध्ययोः' (इति मेदिनी) ॥ पाठात् । 'चं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्' इति (२) ॥१॥ हिनोति । रुकक् प्रत्ययः। 'हिरु मध्ये विनार्थे मेदिन्यादिसंमतेश्च ॥ (१) ॥॥ क्विपि ( ३।२।१७८) तु वा ॥ च' इति रुद्रः । 'हिरुगुक्तं च सामीप्ये' इत्यमरमाला ॥ (२) ॥॥ येन तेन प्रकारेण । 'प्रकारवचने थाल्' (५।३।(३) ॥॥ त्रीणि 'सामीप्ये॥ २३) विभक्तित्वात् (५।३।१) त्यदायत्वम् (७।२।१०२)॥ (३) ॥॥ (४) ॥॥ अयनम् । 'इण्शीभ्यां वन्' (उ० अतर्किते तु सहसा ११५२) । ('एवौपम्ये परिभवे ईषदर्थेऽवधारणे' इति सहते । 'सह मर्षणे' (भ्वा० आ० अ०) । असा प्रत्ययः ॥ हैमः) । (५)॥*'इण्' (अ० प० अ०)। बाहुलकाद्वम् ॥ (१) ॥॥ अतर्किते अविचारिते॥ (६) ॥॥ षट् 'साम्ये ॥ स्यात्पुरः पुरतोऽग्रतः॥७॥ अहो ही च विस्मये। पूर्वस्मिन् । 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' (५।३।३९)॥ ___अहानम् । 'ओहाङ् गतौ' (जु० आ० अ०)। डो (१)॥॥ पुरति । 'पुर अग्रगमने' (तु. प० से.)। बाहुल- प्रत्ययः॥ (१) ॥*॥ हननम् । बाहुलकाडी ॥ (२) ॥॥ कादतसुक् ॥ (२) ॥ ॥ अग्रे। आद्यादित्वात् (वा० ५।४।४४)| अद्भुते। द्वे 'विस्मये ॥ तसिः ॥ (३) ॥१॥ त्रयः 'अग्रार्थाः' ॥ मौने तु तूष्णी तूष्णीकाम् खाहा देवह विर्दाने श्रौषड्वौषट्वषट् स्वधा । तोषणम् । 'तुष तुष्टौ' (दि. ५० अ०)। बाहुलकानीम् । खादतेऽनेन । 'खाद आखादने' (भ्वा० आ० से.)। उपधाया ऊत् ॥ (१) ॥*॥ 'अकच्प्रकरणे' 'तूष्णीमः काम् आ प्रत्ययः । पृषोदरादित्वात् (६।३।१०९) दस्य हः। सुष्टु वक्तव्यः' (वा० ५।३।७१)। "मिदचोऽन्त्यात्परः' (११११४७)॥ आ हूयतेऽनेन वा । डा प्रत्ययः ॥ (१) ॥॥ श्रूयते, (२)॥॥ द्वे 'मौने' ॥ १-साचिः स्त्रीलिङ्गापि प्रकृत्यन्तरमस्ति । 'भित्तौ साची १-स्वामि-मुकुटाभ्यां तु इवशब्दो गृहीतः ॥ २-'ही'परिणतमुखी' इति सप्तकुमारिका । 'तिर्यक साचिरपि स्त्रियाम् शब्दो दीर्घान्तः। 'ही विचित्रो विपाक' इति माघः इति स्वामिइति रत्नकोषः-इति मुकुटः॥ | मुकुटौ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy