SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। A AAAPAN मास्याः। गोशब्दो गोलोमसदृशे लाक्षणिकः । अच् (५।४।-(६।३।१०९)। 'आस्फोता गिरिकण्यां च वनमल्लयां च ७५) योगविभागात् समासान्तः। गौरादिङीष् (४।१।४१) । योषिति' (इति मेदिनी)॥ (१)॥*॥ गिरिबलमूषिका कर्णो'गोलोमी श्वेतदूर्वायां स्यादचाभूतकेशयोः' (इति मेदिनी) ऽस्याः, तत्कर्णतुल्यपत्रत्वात् ॥ (२) ॥*॥ विष्णुना क्रान्ता ॥ ॥ (४) ॥१॥ शतं पर्वाण्यस्याः सन्ति । व्रीह्यादित्वात् (५।२।- (३)॥*॥ न पराजिता । 'अपराजित ईशाजेष्ठ्यन्तरे (१) ११६) ठन् । डाबन्तात्स्वार्थे कन् (५।३।७५) वा। 'शत- नाऽजिते त्रिषु । गिरिकर्णीजयादुर्गाशालपर्णीषु योषिति' ( इति पर्विका तु दूर्वायां वचायामपि योषिति' (इति मेदिनी)॥ | मेदिनी) ॥ (४)॥*॥ चत्वारि 'विष्णुकान्ताया। स्वामी (५) ॥ ॥ पञ्च 'वचायाः' 'वच' इति ख्यातायाः ॥ तु-वासकपर्यायानिमान् मन्यते ॥ शुक्ला हैमवती इक्षगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥१०४॥ शक्केति ॥ हिमपति भवा । 'हेमवत्यभयास्वर्णक्षीर्योः ईति ॥ इक्षः गन्धोऽस्य । इक्षशब्द इक्षगन्धसदृशे लाक्षश्वेतवचोमयोः' (इति मेदिनी)॥ (१) ॥॥ एकम् 'श्वेत- णिकः। 'इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' मूलवचायाः॥ (इति मेदिनी) ॥ (१)॥*॥ काण्डेनेक्षुरिव ॥ (२) ॥४॥ वैद्यमातृसिंह्यौ तु वाशिका । कोकिलोऽक्षि यस्य । कोकिलशब्दः कोकिलाक्षिसदृशे लाक्ष णिकः । 'अक्षणोऽदर्शनात्' (५।४।७६) इत्यच् ॥ (३) ॥॥ वृषोऽटरूपः सिंहास्यो वासको वाजिदन्तकः॥१०३॥ इक्षुमिक्षुगन्धं राति। 'आतोऽनुप-' (३।२।३) इति कः ॥ वैद्येति ॥ वैद्यस्य मातेव ॥ (१) ॥४॥ हिनस्ति । हिसि ॥ (४) ॥॥ क्षुर इव । 'क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च हिंसायाम्' (रु०प० से०)। पचाद्यच् (३।१।१३४)। पृषो- गोक्षुरे' इति विश्वः ॥ (५) ॥*॥ पञ्च 'कोकिलाक्षस्य' दरादिः (६।३।१०९) । गौरादिः (४।१।४१)। 'सिंही तु 'तालमखाना' इति ख्यातस्य ॥ कष्टकार्या स्यात् (वार्ताको वासकेऽपि च' इति मेदिनी)। शालेयः स्याच्छीतशिवश्छता मधुरिका मिसिः। 'सिंही वर्भानुमातरि । वासाबृहत्योः क्षुदायाम्' (इति हैमः) मिश्रेयोऽपि ॥ (२) ॥ ॥ वाश्यते। 'वाश् शब्दे' (दि. आ० से.)। शेति ॥ शालीनां भवनं क्षेत्रं शालेयम् । तदस्यास्ति । 'गुरोश्च-' (३।३।१०३) इत्यः । स्वार्थे कन् । यद्वा,-उश्यते। अर्शआद्यच (५।२।१२७)। 'शालेयः स्यान्मिसौ पुमान् । 'वश कान्तो' (अ० प० से०) 'संज्ञायाम्' (३।३।१०९) त्रिषु शाल्युद्भवे क्षेत्रे' (इति मेदिनी)॥ (१) ॥॥ शीतमइति ण्वुल ॥ ॥ दन्त्यान्तोऽपि । वासयति । पचाद्यच् (३।- स्यास्ति । अच् (५।२।१२७)। शिवमस्यास्ति । अच् (५।२।१॥१३४)। 'वासो गृहेऽप्यवस्थाने वासा स्यादटरूषके' १२७)। शीतश्चासौ शिवश्च । 'अथ शीतशिवं क्लीबं शैलेयइति रुद्रः ॥ (३) ॥ ॥ वर्षति मधु । 'वृषु सेचने' (भ्वा० मणिमन्थयोः । पुंसि सक्तुफलावृक्षे तथा मधुरिकौषधी' (इति प० से.)। 'इगुपध-' (३।१।१३५) इति कः । 'वृषः मेदिनी) ॥ (२) ॥४॥ छत्रमस्यास्ति । छत्राकारस्तबकत्वात् । स्याद्वासके धर्म सौरभेये च शुक्रले' इति मूर्धन्यान्ते विश्वः । 'ळचा मिसावतिच्छन्ने कुस्तुम्बुरुशिलीन्ध्रयोः । नपुंसकं चातयत्त-वृष्यते पीयते । 'वृष पाने' । 'घार्थे कः' (वा० ३।- पत्रे' (इति मेदिनी) ॥ (३)॥॥ मधुरो रसोऽस्त्यस्याः । ३५८)-इति मुकुटेनोक्तम् । तन्न । धातुपाठेऽदर्शनात् । अच (५।२।११५) । 'मधुरा शतपुष्पायां मिश्रेयानगरीपरिगणनाच ॥ (४) ॥ॐ॥ अटान् गच्छतो रोषति । 'रुष भिदोः । मधककटिकामेदामधलीयष्टिकासु च । क्लीबं बिसे हिंसायाम्' (खा०प० से.) मूलविभुजादिः (वा० ३।२।५)। पंसि रसे तद्वत्स्वादुप्रियेऽन्यवत्' (इति मेदिनी) ॥ (४) ॥*॥ अटै रूषति । 'रूष मिश्रणे' (भ्वा० प० से.)। 'इगुपध-' मस्यते। 'मसी परिमाणे' (दि० प० से.)। इन् (उ० (३।१।१३५) इति के दीर्घोकारवानपि । 'वैद्यमाताटरूषकः। ४।११८)। बाहुलकादत इः। 'स्यान्मांस्यां शतपुष्पायां मधुसिंहास्यो वाजिदन्तकः' इति रभसः । 'वृषो वासाटरूषकः' रायां मिसिः स्त्रियाम्' इति दन्त्यान्ते रभसः। 'मिसिः इति माधवः ॥ (५)॥॥ सिंह आस्यमस्य । सिंहास्यसदृश- स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः' (इति मेदिनी) ॥१॥ पुष्पत्वात् ॥ (६)*॥ वासयति ण्वुल् (३।१।१३३)। वस्ते सोमनन्दी तु 'मिशी' 'मिशिः ' इति तालव्यान्ते आह । आच्छादयति वा ॥ (७) ॥ ॥ वाजी दन्तोऽस्य । वाजि- मि(मे)शति । 'मिश शब्दे' (भ्वा०प० से.) 'इगुपधात् दन्ताभकेसरत्वात् । तादृशपुष्पत्वाद्वा ॥ (८)॥॥ अष्टौ "अट- कित्' ( उ० ४।१२०) इति इन् । ङीष् (ग० ४।१।४५) वा॥ रूषस्य 'अरडूसा' इति ख्यातस्य ॥ (५) ॥॥ मिश्रयति । अच् (३।१११३४)। ईयते । 'इण् आस्फोटा गिरिकर्णी स्याद्विष्णुकान्ताऽपराजिता । गती' (अ० प० अ०)। 'अचो यत्' (३।१।९७)। मिश्रा चासावेया च । शकन्ध्वादिः (वा० ६।१।९४) ॥ (६) आस्फोटेति ॥ आस्फोटयति । 'स्फुटिर् विकसने' भ्वा०प० से.) ण्यन्तः । अच् (३।१।१३४)। पृषोदरादिः १-'इयते' इत्युत्तरं 'ईङ्क (दि० आ० अ०)' इति वा पाठः।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy