SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६४ अमरकोषः। [द्वितीयं काण्डम् (इति मेदिनी ) ॥ (२) ॥॥ द्राक्ष्यते । 'गड ती स्नुहीगुडिकयोर्गुडा' इति ॥*॥ षट् 'मधुरिकायाः' 'वनसोंफ' इति ख्यातायाः ॥ 'अल भूषणादो' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१) अथ सीहुण्डो वज्रगुः स्नुकस्नुही गुडा॥१०५॥ स्वार्थे कन् (५।३।७५)। वाट्या आलकः ॥ (२) ॥॥ द्वे 'बलायाः' 'वलिआर' इति ख्यातस्य ॥ समन्तदुग्धा घण्टारवा तु शणपुष्पिका। अथेति ॥ 'सी' इति हुण्डते। 'हुडी वरणे' (भ्वा० | घण्टेति ॥ घण्टेवारौति । अच् ( ३।१।१३४)॥ () आ० से.) पचाद्यच् (३।१।१३४) ।-सिंहतुण्डस्यापभ्रंशो ॥ शणः पुष्पं यस्याः । शणशब्दस्तत्पुष्पसदृशे लाक्षणिकः । ऽयम्-इति खामी । पृषोदरादिः । 'वज्रद्रुमः सिहुण्डोऽथ' 'पाककर्ण-' (४।१।६४) इति ङीष् । खार्थे कन् (५।३।इति रभसाद्भखादिरपि ॥ (१) ॥*॥ 'वज्रद्रुः स्मुक स्नुही' | ७५) ॥ (२) ॥॥ द्वे 'शणपुष्पिकायाः' 'घण्टा' इति पाठः ।-वज्रनामा दुः-इति मुकुटः । स्वामी तु इति ख्यातायाः ॥ 'वज्रः नुक स्त्री स्वही गुडा'-इति पठति । 'वज्रा नह्यां गुडूच्यां च वज्री स्नुह्यन्तरे स्मृता' (इति मेदिनी) ॥ मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च १०७ (२) ॥*॥ (स्नुह्यति)। 'ष्णुह उद्गिरणे' (दि० प० से.)। मदीति॥ मृद्राति । मृद्यते वा। 'मृद क्षोदे (त्र्या० क्विप (३।२।१७८)। 'वा द्रुह-' (८।२।३३) इति कुत्वम् प० से.) "किङ्किणीकादयश्च' इति निपातः॥ (१) ॥६॥ ॥*॥ भागुरिमते टाप् । 'मुही च सुहा स्नुम्भा नुड्' इत्य- गौः स्तनोऽस्याः। गोस्तनसदृशे गोशब्दो गौणः । 'स्वानाच्चोमरदत्तः ॥ (३) ॥*॥ 'इगुपधात् कित्' (उ० ४।१२०)। पसर्जनात्- (४१५४) इति ङीष् । 'गोस्तनो हारभेदे वा ङीष् (ग० ४।१।४५) ॥ (४) ॥*॥ गुडति । 'गुड ना द्राक्षायां गोस्तनी स्त्रियाम्' (इति मेदिनी ) ॥ (२) वेष्टने' (तु०प० से.) । 'इगुपध-' (३।१।१३५) इति ॥*॥ द्राक्ष्यते। 'द्राक्षि काङ्खायाम्' (भ्वा०प० से.)। कः। 'गुडौ गोलेक्षुविकृती हीगुडिकयोगुंडा' इति रुद्रः। कर्मणि घन (३।३।१९)। आगमशासनमनित्यम् ॥ (३) 'गुडश्च स्वहीगुडयोर्गुड ऐक्षवगोलयोः' इत्यजयः ॥ (५) (१) ॥॥ खद्यते । 'खद आस्वादने' (भ्वा० आ० से.) 'कृवा॥*॥ समन्ताद् दुग्धमस्याः ॥ (६)॥॥ षट् 'सेहुण्ड' पा-' (उ० १११) इत्युण् । 'वोतो गुण-' (४।१।४४) इति इति ख्यातस्य ॥ ङीष् ॥ (४)॥*॥ मधू रसोऽस्याः। भवेन्मधुरसा द्राक्षाअथो वेलममोघा चित्रतण्डला। मूर्वीकादुग्धिकासु च' (इति मेदिनी) ॥ (५) ॥॥ । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुनपुंसकम् ॥ १०६॥ 'द्राक्षायाः' 'दाख' इति ख्यातायाः ॥ अथविति ॥ वेल्लति । 'वेल्ल चलने' (भ्वा०प० से.)। सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । अच् (३।१।१३५) 'अथ वेल्लं कृमिघ्नतण्डुलौ' इति रभसः ॥ त्रिभण्डी रोचनी (१)॥*॥ न मोघा । 'अमोघं सफले वाच्यवत् स्त्री पथ्या- सर्वेति ॥ सर्वा अनुभूतयोऽस्याम् । सर्वैरनुभूयते । विडङ्गयोः' (इति मेदिनी) ॥॥ मोघापि । 'कृमिघ्नं तण्डुलं कर्मणि क्तिन् (३३३३९४) इति वा ॥ (१) ॥॥ सरति । मोघा' इति वाचस्पतिः ॥ (२) ॥॥ चित्रास्तण्डुला अस्याः 'सृ गतौ' (भ्वा०प० से.)। बाहुलकादलन् ॥॥'सरणा' ॥ (३)॥॥ तड्यते। 'तड आघाते' (चु०प० से.) । इति पाठे युच् (३।२।१५०)। 'सर्वानुभूतिः सरला त्रिपुटा 'सानसिवर्णसि-' (उ० १।१०७) निपातः । 'तण्डुलः स्याद्वि- रेचनी सरा' इति वाचस्पतिः ॥ (२) ॥॥ त्रयः पुटा डङ्गेऽपि धान्यादिनिकरे पुमान्' (इति मेदिनी) ॥॥ तन्तुं यस्याः। 'त्रिपटा मल्लिकायां च सूक्ष्मैलात्रिवृतोः स्त्रियाम्' कृमिसूत्रं लाति । कः (३।२।३)।-'तन्दूलः'-इति मुकुटः ( इति मेदिनी) ॥*॥'त्रिपुटी' इत्यपि। 'त्रिपुटी महती ।। (४) *॥ कृमीन् हन्ति 'अमनुष्यकर्तृके च' (३।२।५३) खाशा' इति वाचस्पतिः ॥ (३) ॥॥ त्रिभिरवयवैवता ॥ इति ठक् ॥ (५) ॥॥ विडति । “विड भेदने' (तु०प० (४) ॥४॥ त्रीनवयवान् घृणोति । 'वृञ् वरणे' (खा. से०) । “विडादिभ्यः कित्' (उ० १।१२१) इत्यङ्गच् । उ० से.)। विप् (३।२।१७८)। तुक् (६।१।७१) ॥ 'विडङ्गस्त्रिवभिशे स्यात्कृमिघ्ने पुंनपुंसकम्' (इति मेदिनी)। (५) ॥ त्रीन् दोषान् भण्डते। 'भडि परिभाषणे' (भ्वा० ॥ (६) ॥ ॥ षड् "विडङ्गस्य' ॥ आ० से.)। 'कर्मण्यण' (३।२।१) ॥ (६) ॥॥ रोचते। बला वाट्यालका 'रुच दीप्तावभिप्रीती च' (भ्वा० आ० से.) ल्युट (३३१. ११३) ॥॥ 'रेचनी' इति पाठे "रिचिर विरेचने' (रु. बेति ॥ बलति 'वल संवरणे' (भ्वा० आ० से.)। उ० अ०) । 'रेचनी त्रिवृतादन्त्योः । 'रोचनी कर्कशे पचाद्यच् (३।१।१३४)। बलमस्त्यस्याः इति वा। अर्शआद्यच् (५।२।११५)। 'बलयुक्तेऽन्यलिङ्गः स्याद्वला वाट्या- १-उज्ज्वलदत्तादिष्वेवं सूत्रं नोपलभ्यतेन तस्मात् 'अलीकादयश्च' लके स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ वाटीमलति । ! (उ० ४।२५) इति निपातः। चनी .
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy