SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । स्मृता' ( इति मेदिनी) ॥ (७) ॥*॥ सप्त 'शुकत्रिधाराष्ट्रनि वित्त्वान् डीप-इत्याह । 'कोष्टी शृगालिकाकृष्णविदारीइति ख्यातायाः ॥ लागलीषु च' (इति मेदिनी) ॥ (४) ॥४॥ चत्वारि श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥ 'कृष्णभूकूष्माण्डस्य । मुकुटस्तु-शुक्लस्य–इत्याह । तन्न। 'कृष्णविदारी' इति मेदिनीविरोधात् । एतेन-या सिता शुक्ला काला मसूरविदलार्धचन्द्रा कालमेषिका। -इत्यपास्तम् । 'या असिता' इति छेत्तुमुचितत्वात् । स्वामी श्येति ॥ श्यायते। 'श्यै गतो' (भ्वा० आ० अ०) तु-विदार्यादित्रयं पठित्वा 'कृष्णो भूकूष्माण्डोऽयं प्राक्षु 'इषियुधि-' (उ० १११४५) इति मक् ॥ (3)॥॥ पाल- देशेषु' इत्युक्त्वा 'क्रोष्ट्री तु या सिता' इति पठित्वा 'शुक्लो यति । 'पाल रक्षणे' (चु. प० से.)। बाहुलकात् किन्दच ।। भूकूष्माण्डः' इत्युक्त्वा 'अन्या क्षीरविदारी-' इति त्रयं पपाठ । गौरादिः (४।१।४१) ॥ (२) ॥*॥ सुष्ठु सेनया याति । तत्र विभागत्रयमनुचितम् । उक्तमेदिनीविरोधात् ॥ सेनाशब्दात् 'सत्यापपाश-' (३।१।२५) इति णिच । पचा- अन्या भीरविदारी स्यान्महाश्वेतर्भगन्धिका ॥१०॥ द्यच् । 'एति संज्ञायामगात्' ( ८।३।९९) इति षत्वम् । खार्थे कन् ( ५।३।७५)॥ (३)॥*॥ कालयति । 'कल विल क्षेपे अन्येति ॥ क्षीरवती विदारी ॥ (१)॥॥ महती चासो (चु०प० से.) ण्यन्तः । पचाद्यच् (३।१।१३४)॥ (४) श्वेता च ॥ (२)॥*॥ ऋक्षान् गन्धयति । 'गन्ध अर्दने' (चु. ॥ ॥ मसूरवद् विदलमस्याः ॥ (५) ॥॥ अर्धश्चन्द्रो आ० से.)। मूलविभुजादिः (वा० ३।२।५)। कन् (५।३।७५) यस्याः । एतद्विदलस्यार्धचन्द्राकारत्वात् ॥ (६) ॥॥ कालं यद्वा,-ऋक्षो गन्धोऽस्याः । ऋक्षशब्दस्तद्गन्धसदृशे गौणः ॥ (३) मिषति । 'मिष स्पोयाम्' (तु. प० से.)। 'कर्मण्यण ॥॥ अन्या असितायाः शुक्ला-कृष्णा-इति मुकुटोक्तं (३।२।१) ॥ (७) ॥*॥ सप्त 'श्यामत्रिधारा' इति | चिन्त्यम् । त्रीणि 'शुक्लभूकूष्माण्डस्य' ॥ ख्यातायाः॥ लाङ्गली शारदी तोयपिप्पली शकुलादनी । मधुकं क्लीत यष्टीमधुकं मधुयष्टिका ॥ १०९॥ | लेति ॥ लाङ्गलाकारोऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७) मालालाका मेति ॥ मध्विव । 'इवे-' (५।३।९६) इति कन् । 'मधुकं गौरादिः (३।१।४१)। 'लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुक्लोतके खगे। वन्द्यन्तरे ना' (इति मेदिनी)॥ (१) *॥ मान्तरे । गोदारणे तृणराजगृहदारुविशेषयोः' (इति मेदिनी)॥ क्लीबनम् । 'क्लोब अवाष्र्ये' (भ्वा० आ० से.)। भावे क्तः (१) ॥ ॥ शरदि भवा । 'संधिवेला-' (४।३.१६) इत्यण् । (३।३।११४) । आगमशासनमनित्यम् । क्लीतमधार्य कलति। 'शारदो वत्सरे नवे । शरद्भवे पीतमुद्ने शालीनेऽप्यथ 'कल-क्षेपे' (चु० प० से.)। 'चुरादिभ्यो णिज्वा' इति शारदी । सप्तपर्णाम्बुपिप्पल्योः' इति हैमः ॥ (२) ॥४॥ णिजभावः । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः। तोयस्य पिप्पलीव ॥ (३) ॥ ॥ शकुलैरद्यते। 'अद भक्षणे' यत्तु-'क्लीबृ मदे' इत्युक्तं मुकुटेन । तत् 'क्षीब मदे' इत्यस्य (अ० प० अ०)। 'कृत्यल्युटः-' (३।३।११३) इति ल्युट् । भ्रमात् । यद्वा,-संपदादिक्विप् (वा० ३।३।१०८)। बाहुल- 'टिड्डा-' (४।१।१५) इति ङीप् । युचि (उ० २।७८) तु गौराकालोपः । क्लीं कीवत्वं तकति । वृष्यत्वात् । 'तक हसने दित्वम् (४।१।४१)। 'शकुलादनी स्त्रियां कृष्णभेदीकचट(3)(भ्वा० प० से.)। मूलविभुजादिकः (वा० ३।२।५)॥ (२) ॥॥ यष्टी मध्विवास्याः । कप (५।४।१५४) (३) १-विदार्यादीनां कृष्णभूकूष्माण्डवाचकत्वे स्वोक्तस्य 'क्षीरमिव ॥१॥ मधुयष्टीव । 'इवे-' (५।३।९६) इति कन् । 'मधु- शुक्ला' इति विग्रहस्यैव विरोधः स्पष्ट एव । क्षीरविदार्यादीनां शुक्लभूयष्टी च यष्टी च यष्टीमधुकमेव च' इति वाचस्पतिः ॥ (४) कूष्माण्डवाचकत्वे 'क्रोष्ट्री क्षीरविदारिका' इति हैमस्य क्रोष्ट्री शृगालि॥ ॥ चत्वारि 'यष्टिमधुकस्य' 'जेठीमधु' इति ख्यातस्य ॥ काक्षीरविदारीलागलीषु च' इति विश्वस्य च विरोधः स्पष्ट एव । क्रोष्ट्रीविदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च यासिता। शब्दस्य कृष्णवाचकत्वाङ्गीकारात् । तस्मात् विदार्यादीनां त्रयाणां शुक्ल भूकूष्माण्डवाचकत्वं मुकुटोक्तं सम्यक् । ततः 'क्रोष्ट्री तु' इति पाठः वीति ॥ विदारयति । 'दृ विदारणे' (क्या० प० से.)। स्वाम्युक्तः साधुः। 'असिता' इति व्याख्यासुधोक्तश्छेदः समीचीनः । ण्यन्तः। पचाद्यच् (३।१।१२४) । गौरादिः (४।१।४१) | तथा च अन्या या असिता कृष्णा सा तु कोशी क्षीरविदारी महाश्वेता 'विदारी शालपा च रोगभेदेक्षुगन्धयोः' (इति मेदिनी) ऋक्षगन्धिका' इति शब्दचतुष्टयवाच्या। अतो न मेदिनीविरोधः । ॥ (१) ॥॥ क्षीरमिव शुक्ला । (२)॥*॥ इक्षुगेन्धोऽस्याः। नापि हैमविश्वयोर्विरोधः । एवं च विदार्यादित्रयं शुक्लवाचकम् । इक्षशब्दस्तद्गन्धसदृशे गौणः । समासान्तविधेरनित्यत्वान्नेत्वम् ॥ क्रोष्ट्रयादिचतुष्टयं कृष्णवाचकम्' इति मन्तव्यम् । न च 'महाश्वेता' (३) ॥ ॥ कोशति । 'कुश आह्वाने' (भ्वा० प० से.)। इति नाम्नो यौगिकत्वानुपपत्तिः । महती परिमाणेन । अत एव अश्वेता 'सितनि-' (उ० १।६९) इति तुन् । 'स्त्रियां च' (1१।९६) अश्वेनेता । महती चासावश्वेता च, इति शुना श्वाकारेणेता श्वेता, इति इति तृज्वत् । 'ऋन्नेभ्यो डीप्' (४।१।५)। मुकुटस्तु- वा योगसंभवात् । अत एव मुकुटेन 'महाप्रमाणा' इत्युक्तम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy