SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् हजिका सोमवल्लरी । ब्रह्मशक्तिः')॥*॥ 'ब्राह्मी माहेश्वरी (४।११४२) इत्यादिना ङीष् । ('काली गौर्या क्षीरकीटे चैन्द्री वाराही वैष्णवी तथा । कौमारीत्यपि चामुण्डा कालिकामातृभेदयोः । नव्यमेघौघपरिवादयोः')॥*॥ वर्णचर्चिकेत्यष्ट मातरः' । 'ब्राहयाद्या मातरः स्मृताः' इति | स्याविवक्षायां काला। 'उमा कात्यायनी दुर्गा काली हैमभागुरिः। ब्रह्माण्याद्यास्तु' इति पाठे ब्रह्माणमणति कीर्त- वतीश्वरी। काला कालंजरी गौरा' इति वाचस्पतिः ॥ यति । 'अण शब्दे' (भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१) (४) ॥॥ हिमवतोऽपत्यम् । 'तस्यापत्यम्' (४।१।९२) 'टिड्डा-' (४।१।१५) इति ङीप् । 'ब्रह्माण्याद्याः स्मृताः सप्त देवता | इत्यण् । 'हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोमयोः' । (५) मातरो बुधैः' इति हलायुधः । स हि 'कौबेरीत्यपि कौमारी ॥*॥ ईष्टे । 'ईश ऐश्वर्ये' (अ० आ० से.)। 'स्थेशभास-' सप्तैव मातरः स्मृताः' इति पठति ॥ 'ब्रह्मादिशक्तिदेव- (३।२।१७५) इति वरच् । टाप् (४।१।४)॥ * ॥ वनिपि तानाम्' एकैकम् ॥ (३।२।६५) 'वनो र च' (४.१७) इति ठीब्रौ। अत 'ईविभूतिभूतिरैश्वर्यमणिमादिकमष्टधा। |श्वरी' अपि । यद्वा,-अश्नुते । 'अशूङ् व्याप्ती' (खा. आ० विभूतिरित्यादि ॥ भवनं भूतिः । 'स्त्रियां तिन्' से०) 'अश्नोतेराशुकर्मणि वरट ई चोपधायाः' (उ० ५।५७)। (३।३।९४) 'भूतिर्भस्मनि संपत्तौ हस्तिशृङ्गारयोः स्त्रियाम्'। टित्त्वात् (४।१।१५) टीप् । 'ईश्वरः शंकरेऽधीशे तत्पत्नया(मांसपाकविशेषोत्पातयोरपि ॥)॥ (२)॥* ॥ विभूतिरिति मीश्वरीश्वरा' इति बोपालितः ॥ (६)॥*॥ शिवयति । कथनमन्यप्राप्तिनिवृत्त्यर्थम् ॥ (१)॥॥ ईश्वरस्य भावः । शिवमस्त्यस्याः । शिवो वास्ति भर्तृत्वेन यस्या इति वा । 'गुणवचन-' (५।१।१२४) इति ध्यञ् ॥ (३)*॥ 'अणि- 'शिवं भद्रं शिवः शंभुः शिवा गौरी शिवाभया' इति मा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशिता शाश्वतः ॥*॥ पुंयोगे तु शिवी ॥ (७) ॥॥ भवस्य वशिता चैव तथा कामावशायिता'। तत्र, अणोर्भावः स्त्री। 'इन्द्रवरुण-' (१।४९) इंति ङीषानुको ॥ (८) 'इमनिच्' (५।१।११२)॥॥ लघोर्भावः ॥ * ॥ प्राप्तिरङ्गु- *॥ एवं रुद्राण्यादयः ॥ (8)॥ (१०)॥ (११)॥*॥ ल्यग्रेण चन्द्रादेः ॥ * ॥ प्रकामस्य भावः इच्छानभिघातः | सर्वेभ्यः सर्वेषां वा मङ्गला । सर्वाणि मङ्गलान्यस्याः, इति ॥* ॥ महतो भावः । येन ब्रह्माण्डेऽपि न माति ॥ * ॥ ईशो- वा ॥ॐ॥ 'मङ्गला' इत्यपि । 'मङ्गलाऽसितदूर्वायामुमायां ऽस्यास्ति । 'अतः- (५।२।११५) इतीनिः । ईशिनो भावः । पुंसि भूमिजे । नपुंसकं तु कल्याणे पुंसि सर्वार्थदक्षिणे' ॥ तल् (५।१।११९)। प्रभुत्वम् । येन स्थावरा • अप्याज्ञाका- (१२) ॥॥ न पर्णान्यस्याः । तपस्यन्त्या पर्णानामपि रिणः ॥ * ॥ वशोऽस्यास्ति । इनिः (५।२।११५) वशिनो | त्यागात् ॥ (१३) ॥१॥ पर्वतस्येयम् । पार्वती । 'तस्येभावो वशिता। यया भूमावप्युन्मज्जननिमजने ॥ * ॥ कामा- | दम्' (४।३।१२०) इत्यण् । अपत्यार्थे त्वपवादत्वादि नवशेते। शीङः (अ० आ० से.) णिनिः (३।२।७८)। (४।१।९५) स्यात् । 'इतो मनुष्य- (४।१।६५) इति न कामावशायिनो भावः सत्यसंकल्पता। स्यतेः (दि. प० अ०) ङीष् । मनुष्यजातिवाचित्वाभावात् । 'क्वचिदपवादविषयेणिनिना ( ३।२।७८) दन्त्यमध्यं (कामावसायिता) कश्चि- ऽप्युत्सर्गोऽभिनिविशते' इति वा समाधेयम् ॥ (१४)॥*॥ न्मन्यते ॥४॥ नामत्रयम् (अणताद्यविधप्रभावस्य) दुःखेन गम्यते ज्ञायतेऽस्याम् 'सुदुरोरधिकरणे' (वा० ३।२।उमा कात्यायनी गौरी काली हैमवतीश्वरा ॥ ३६॥ ४८) इति डः । दुःखेन दुष्टैर्वा गीयते स्तूयते । 'गै शब्दे' शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । (भ्वा० प० अ०)। 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका॥३७॥ | 'दुर्ग कोटे दुर्गमे स्यादुर्गा तु नीलिकोभयोः' इति हेमचन्द्रः॥ उमेत्यादि ॥ ओर्महेशस्य मा लक्ष्मीः । 'उमा' इति (१५)॥॥ चण्डते। 'चडि कोपे' (भ्वा० आ० से०)। मात्रा तपसे निषिद्धत्वाद्वा। आकारान्तादपि टाप् । (४।१।४)। | ण्वुल् (३।१।१३३)॥*॥ पचाद्यच् (वा० ३।१।१३४) 'बह्वादिभ्यश्च' (४।१।४५) इति डीषि 'चण्डी ' इत्यपि । 'टायाम्' (२।४।३२) इति भाष्यप्रयोगात् । अजादित्वात् | 'चण्डी कात्यायनी देव्यां हिंस्रकोपनयोषितोः' ॥ (१६) (४।१।४) वा। ('उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीषु च')॥ (१) ॥ॐ॥ कतस्यापत्यम् । गर्गादित्वात् (४।१। ॥*॥ अम्बैवाम्बिका । जगन्मातृत्वात् 'अम्बिका पार्वती मात्रोधूतराष्ट्रस्य मातरि' ॥ (१७)॥*॥ सप्तदश 'उमाया' ॥ १०५) यञ् । 'सर्वत्र लोहितादिकतन्तेभ्यः ' (४।१।१८) इति ष्फः । पित्वान्छीष् ( ४।१।४१) ('कात्यायनो वररुचौ | विनायको विघ्नराजद्वैमातुरगणाधिपाः। कात्यायनी तु पार्वती । कषायवस्त्रविधवार्धवृद्धमहिलापि | अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥३८॥ च')॥ (२)॥॥ गौरो वर्णोऽस्त्यस्याः । गौरादित्वात् (४- विनायकेत्यादि ॥ विनयति । ण्वुल् (३।१।१३३)। ११४१) लीष् । ('गौरी त्वसंजातरजःकन्याशंकरभार्ययोः। विशिष्टो नायक इति वा। विगतो नायको नियन्ताऽस्य इति रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि वा। 'विनायकस्तु हेरम्बे तायें विने जिने गुरौं' ॥ (१) यादसांपतियोषिति') ॥ (३)॥॥ एवं काली । 'जानपद- *॥ विघ्नानां राजा। 'राजाहःसखिभ्यष्टच' (५।४।९१) ॥ म कोटे दुर्गम 'उमा'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy