SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १७३ 'अजिता तुवरा स्तुत्या मृत्स्ना मृत्तालकम्' इति पादपे पुंसि, ग्रन्थिपणे नपुंसकम्' (इति मेदिनी)॥॥-शुककोशाद् द्वितकारं च । मृदि तालः प्रतिष्टाऽस्य ॥ (५) ॥॥ स्येव बर्हाणि पर्णान्यस्य ('शुकबहम्') इत्येकं नाम-इत्येके । सुराष्ट्र जातम् । 'जनी-' (दि. आ० से.)। 'सप्तम्यां जनेर्डः' (२) ॥*॥ वह पत्रं प्रशस्तमस्य । इनिः (५२।११५) ॥ (३।२।९५) ॥ (६) ॥॥ षट् 'तुवरिकायाः' 'तुवर पुष्प्यति। "पुष्प विकसने' (दि. प० से.)। अच् (३।१।इति ख्यातायाः ॥ १३४) । 'बर्हिपुष्पम्' इत्येकं नाम-इत्येके ॥॥ 'बहकुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१॥ पुष्पम्' इत्यन्ये ॥१॥'बहम्' इति पृथग् नाम, इति कश्चित् ॥ प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । (३) ॥॥ स्थूणाया अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०) ॥४॥॥ कुक्कुरोऽस्यास्ति । कुकुरशब्दस्तद्गन्धे लाक्षणिकः । अर्शक्विति ॥ कुटन वक्रीभवन् नटति । 'नट स्पन्दने' (चु० आद्यच् (५।२।१२७) ॥ (५)॥*॥ 'मरुत्' इत्यत्राप्यन्वेति । प० से.) अच् (३।१।१३४) ॥ (१)॥॥ दाशान् कैवर्तान् 'मरुद्देवे समीरे ना ग्रन्थिपणे नपुंसकम्' (इति मेदिनी) ॥॥ पिपर्ति । 'प पालनपूरणयोः' (जु० प० से.)। मूलविभु-पच 'ग्रन्थिपर्णस्य 'कुक्करवद्रा' इति ख्यातस्य । जादित्वात् (वा० ३।२।५) कः ॥*॥ 'दशपूरम्' इति, 'दशपुरं' इति च क्वचित् पाठः । दश पूरयति । 'पूर पूतों'। 'कर्मण्यण' (३।२।१)। यत्तु-दश पूरयति-इति मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः। विगृह्य इगुपधत्वात् (३।१।१३५) 'कः' इत्याह मुकुटः । । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥१३३॥ तन्न । 'णिजन्तस्येगुपधत्वाभावात् । अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३।२।१) इति वार्तिकाद् अण्प्रसङ्गाच्च ॥॥ दश पुरोऽस्याः 'ऋक्पूरब्धूर-(५।४।७४) इति समासान्तः । | मरुदिति ॥ मरुद्भिर्मल्यते। 'मल धारणे' (भ्वा० आ. 'दशपूरं दशपुरं प्लवनं जीविताह्वयम्' इति वाचस्पतिः ॥ (२) से०)। घञ् (३।३।१९)। व्यस्तं समस्तं च नामेदम् । 'स्पृक्का ॥*॥ वने पानीये जायते । 'नन्द्यादित्वात्-' (४।३।९७) ढक् तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः ॥४॥ वन्यं च । 'परिपेलवं प्लवं वन्यं तत् कुटन्नटसंज्ञकम् । कोटिवर्षा लङ्कोपिका मरुत् । मुनिमाल्यवती माला जायते मण्डूकाकारं शैवालदलसंचये । कैवर्तीमुस्तके क्लीबं मोहना कुटिला लता' इति वाचस्पतिः। म्रियते। 'मृङ शोणके वा कटनटः' इत्यजयः ॥ (३) ॥॥ परितः पेलवं | प्राणत्यागे' (तु. आ० से.)। 'मृग्रोरुतिः' (उ० १।९४) ॥ॐ॥ मृद ॥ (४) ॥४॥ लवते । 'मुक गती' (भ्वा० आ० अ०)। मल्यते । 'मल धारणे' (भ्वा० आ० से.)। घ (३।३।१९)॥ अच् (३।१।१३४)। "प्लवः कारण्डवे भेके कुलके भेलके (१) ॥*॥ पिंशति । 'पिश अवयवे' (तु. ५० से.)। कपौ । शब्दे प्रतिगतौ प्लक्षे चण्डालजलकाकयोः। प्लवं गन्ध- | 'क्षुधिपिशिमिथिभ्यः कित्' (उ० ३।५५) इत्यूनन् । 'पिशुनं तणे प्रोक्तं कैवर्तीमुस्तकेऽपि च' (इति विश्वः) ।'वगो वानरे | कुङ्कुमेऽपि च । कपिवके च काके ना सूचककरयोस्त्रिषु । भेके सारथों चोष्णदीधितेः' (इति मेदिनी)॥ (५)॥॥ गां| पृक्कायां पिशुना स्त्री स्यात्' (इति मेदिनी) ॥ (२) ॥१॥ जलं पिपर्ति । 'पु पालने' (जु०प० से.) मूलविभुजादिः स्पृश्यते। 'स्पृश स्पशेने' (तु. प० अ०) । बाहुलकात्कक् (३२।५ ) गौर्जलं पुरमस्य, इति वा ॥ (६) ॥*॥ गां जलं ॥* पृषोदरादित्वात् ( ६।३।१०९) सलोपे 'पृक्का' अपि ॥ नर्दवति । 'नर्द शब्दे' (भ्वा०प० से.)। 'कर्मण्यण' (३. (३) ॥ ॥ दीव्यति 'देवी कृताभिषेकायां तेजनीपृक्तयोरपि' २१) । (७) ॥॥ कैवर्तानां जातिः कैवर्ती। कैवा मस्त- (इति मेदिनी)॥ (४) ॥*॥ लतति । 'लत आघाते' सौत्रः। कम् ॥ (6) ॥४॥ अष्टौ 'कैवर्तीमस्तकस्य 'मोथा' इति | अच् (३।१।१३४)। 'लता प्रियंगुशाखयोः । पृकाज्योतिष्मख्यातस्य ॥ | तीवल्लीलताकस्तूरिकासु च । माधवीदूर्वयोः-' (इति मेदिनी)॥ (५) ॥१॥ लङ्घते । 'लघि गतौ' (भ्वा० आ० से.)। 'लङ्घिप्रन्थिपणे शुकं वर्हिपुप्पं स्थौणेयकुक्कुरे ॥ १३२॥ | बंद्योनलोपश्च' ( उ० १।२९) इत्युः । 'लघुरगुरौ च मनोज्ञे ग्रन्थीति ॥ ग्रन्थौ पर्णान्यस्य । ग्रन्थय इव पर्णान्यस्य, निःसारे वाच्यवत् क्लीबम् । शीघ्र कृष्णागरुणि पृकानामौषधौ तु इति वा ॥ (१) ॥*॥ शोचति । 'शुच शोके' (भ्वा०प० स्त्री' (इति मेदिनी)॥ (६)॥॥ समुद्रोऽन्तोऽस्याः॥ (७) ॥१॥ से० }। 'शु गतौ ( ) वा । 'शुकवल्कोल्काः ' (उ० ३।४२) वहति । उह्यते वा । 'वहो धश्च' (उ० ११८३) इत्यूः । 'वधूः इति निपातः । 'ग्रन्थिपणे शिरीष च शुकः स्यात्' इति । स्त्री शारिवौषधौ । स्नुषाशटीनवोढासु भार्यापृक्काङ्गनासु च' विश्वः। 'शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीष- (इति मेदिनी)। 'पृक्का च महिला वधूः' इति त्रिकाण्डशेषः॥ (८)॥॥ कोटिभिरग्रैर्वर्षति मधु । 'वृषु सेचने' (भ्वा०प० १-इदं मेदिनीवाक्यं प्लवगशब्दार्थबोधकत्वादत्र प्लवगशब्दाच्चो- से०)। अच् (३।१।१३४)॥ (९)॥*॥ लङ्कायामुप्यते 'डुवप्' प्रेक्षणीयम् ।। (भ्वा० उ० अ०) कुन् (उ० २।३२) 'वचिखपि-' (1१1
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy