SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १७२ अमरकोषः । 'अन्येभ्योऽपि - ' ( वा०३।२।१०१ ) इति ङः । 'अथ कच्छः स्यादनूपे तुन्नकद्रुमे । नौकाने पुंसि वाराह्यां चीरिकायां च योषिति' (इति मेदिनी ) ॥ ( ४ ) ॥*॥ काम्यते । 'कमु कान्तौ’ (भ्वा० आ० से० ) । 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२११८८) इति क्तः। लकति । 'लक आखादने' । अच् (३।१११३४)। कान्तश्चासौ लकश्च ॥ ( ५ ) ॥* ॥ नन्दनम् । 'दुनदि समृद्ध' ( भ्वा० प० से० ) । इन् ( उ० ४।११८ ) । ङीष् (ग० ४।१।४५) वा। नन्या वृक्षः ॥ ६ ) ॥ ॥ षट् 'नन्दिवृक्षस्य ' 'तुणी' इति ख्यातस्य ॥ ( अथ राक्षसी । चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ अथेति ॥ रक्षस इयम् | 'तस्येदम् ' ( ४।३।१२० ) इत्यण् (१) ॥*॥ चण्डते। ‘चडि कोपे' (भ्वा० आ० से० ) अच् (३।१।१३४) । ' चण्डा धनहरीशङ्खपुष्योस्त्रिष्वतिकोपने । तीब्रेऽपि' (इति मेदिनी ) ॥ (२) ॥*॥ धनं हरति । 'हरतेरनुद्यमनेऽच्' ( ३।२।९) गौरादिः (४।१।४१) । ' दुष्कुलीना धनहरी विरोकः क्रोधमूर्च्छितः' इति वाचस्पतिः ॥ (३) ॥*॥ क्षिणोति । ‘क्षिणु हिंसायाम्' (त० उ० से० ) । 'अर्तिस्तु - ' ( उ० १।१४० ) इति मन् । 'क्षेमोsस्त्री लब्धरक्षणे । चण्डायां ना शुभे न स्त्री कात्यायन्यां च योषिति' (इति मेदिनी ) ॥ (४) ॥*॥ दुष्टानि पत्राव्यस्य ॥ ( ५ ) ॥*॥ गणं हासयति । 'हसे हसने' ( भ्वा० प० से ० ) ण्यन्तः । ण्वुल् (३।१।१३३) ॥*॥ ‘गणः' इत्यप्यस्य नाम । 'गणः प्रमथसंख्यौघे चण्डासैन्यप्रभेदयोः' इति रुद्रः ॥ ( ६ ) ॥*॥ षट्टू 'चोरा' इत्याख्यगन्धद्रव्यस्य ॥ युधं व्याघ्रनखं करजं चक्रकारकम् । व्याडेति ॥ व्याडस्य व्याघ्रस्यायुधमिव ॥ (१) ॥*॥ व्याघ्रस्य नखमिव । क्षुनादिः ( ८|४|३९ ) । ' भवेयाघ्रनखं कन्दगन्धद्रव्यविशेषयोः । नखक्षतान्तरे क्लीबम्' ( इति मेदिनी) (२) ॥*॥ करजं नखम् । तदिव ॥ (३) ॥*॥ चक्रस्य कारकम् ॥ (४) ॥*॥ चत्वारि 'व्याघ्रनखा' ख्यगन्धद्रव्यस्य ॥ शुषिरा विद्रुमलता कपोताङ्घिर्नटी नली ॥ १२९ ॥ [ द्वितीयं काण्डम् मेदिनी ) ॥ ( ५ ) ॥*॥ पञ्च 'मालकांगणी' इति ख्यातायाः॥ धमन्यञ्जनकेशी च हनुहविलासिनी । शुषीति ॥ शुषिरत्यस्याः । ' ऊषशुषि - ' ( ५।२।१०७ ) इति रः। शुषिरमस्त्यस्यां वा । 'अर्श आदिभ्योऽच्' (५/२/१२७)॥ (१) ॥*॥ विद्रुमस्येव लता ॥ ( २ ) ॥*॥ कपोतस्याङ्घ्रिरिव ॥ (३) ॥*॥ नटति । 'नट स्पन्दने' (चु० प० से०)। अच् (३।१।१३४)। गौरादिः ( ४।१।४१) ॥ (४) ॥*॥ नलति । ‘णल गन्धे' ( वा० प० से० ) अच् ( ३।१1१३४) गौरादिः (४।१।४१) । ( ' नलः पोटगले राज्ञि पितृदेवे कपीश्वरे। कमलेऽपि च नट्यां च क्रमेण क्लीबयोषितो:' ( इति १- प्रथमसंख्येये ॥ धमेति ॥ धम्यते । 'धमिः सौत्रः ' । ' अर्तिसृधृ ' ( उ० २।१०२ ) इत्यनिः । ङीष् ( ग० ४।१।४५ ) वा । 'धमनो नानले भस्त्राध्मापकक्रूरयोस्त्रिषु । धमनी तु शिराहटविला. सिन्योश्च योषिति' ( इति मेदिनी ) ॥ (१) ॥ ॥ अञ्ज केशा अस्याः ॥ ( २ ) ॥*॥ केचित्तु - इदं द्वयं पूर्वान्वयि - इत्याहुः ॥॥ हन्ति 'शृस्वृस्निहि-' (उ० १।१०) इत्युः । 'हनुर्ह विलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलवयवे' ( इति मेदिनी ) ॥ ( ३ ) ॥॥ हट्टे विलसति तच्छीला । 'लस क्रीडायाम् ' ( वा० प० से ० ) 'सुपि - ' ( ३।२।७८) इति णिनिः ॥ (४) ॥ ॥ चत्वारि 'अञ्जनकेश्याः ॥ शुक्तिः शङ्खः खुरः कोलदलं नखम् क्तिच् ( ३।३।७४ ) । 'शुक्तिः शङ्खनखे शङ्खे कपालखण्डशुक्तिरिति ॥ शोचति । 'शुच शोके' ( भ्वा० प० से० ) दृश्रुजोः । नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि” इति हैमः॥ (१) ॥*॥ शाम्यति । 'शमेः खः' (उ० १।१०२)। ‘शङ्खः कम्बौ निधेर्भेदे स्यान्नख्यामलिका स्थानि' इति हैमः ॥ ( २ ) ॥*॥ खुरति । 'खुर छेदने ' ( तु० प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः । 'खुरः शफे कोलदले' इति हैमः॥ ति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । 'नखं (३) ॥*॥ कोलस्य बदर्या इव दलम् ॥ ( ४ ) ॥*॥ न खनपुनर्गन्धद्रव्ये नखः करजषण्डयोः' इति हैमः ॥ (‘नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुंनपुंसकम्' इति मेदिनी ) ॥ (५) ॥*॥ पञ्च 'नखाख्यगन्धद्रव्यस्य' ॥ अथाढकी ॥ १३०॥ काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे । अथेति ॥ आढकमस्त्यस्याः परिच्छेदकत्वेन । अर्शआयच् (५/२/१२७) । आढोकते वा । 'ढौकृ गतौ' (भ्वा० आ० से०) । अच् ( ३।१।१३४ ) । पृषोदरादिः ( ६ । ३।१०९) । गौरादिः (४।१।४१) । ' आढकी तु तुव स्त्री परिमाणान्तरे त्रिषु' (इति मेदिनी ) ॥ (१) ॥*॥ कक्षे भवा । 'तत्र भवः' ( ४।३।५३ ) इत्यण् । 'काक्षी तुवरिकायां च सौराष्ट्रमृद्यपि स्त्रियाम् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ मृत्स्नाऽस्त्यस्याः क्षेत्रत्वेन । अर्शआद्यच् (५।२।१२७) । ' मृत्स्ना मृत्सा - तुवर्योः स्त्री' ( इति मेदिनी ) ॥ (३) ॥*॥ तुवरोऽस्त्यस्याः उन् (५।२।११५) टाप् (४।१।४) ॥*॥ ' वार्षिका मल्लिका तूव र्याढकी कच्छुरा छटी' इति बोपालितात् 'तूवरी' च ॥ (४) ॥*॥ मृतमालयति । 'अल भूषणादौ' ( भ्वा० प० से० ) व्यन्तः । अण् ( ३1२1१ ) । ' संज्ञायां कन् ' ( ५।३।७५) ॥ १ - नृत्यारम्भे ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy