SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १७१ (निष्कुटी) ॥ (४) ॥*॥ बहूनि बीजानि लाति । 'आतो- ११५) इतीनिः। 'केशी केशवति त्रिषु। दैत्ये ना चोरऽनुप-' (३।२।३) इति कः । 'बहुला नीलिकायां स्यादे- पुष्प्यां स्त्री' (इति मेदिनी)॥ (३) ॥ ॥ त्रीणि 'चोरवल्या' लायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुं- 'शांखाहुली' इति ख्यातायाः ॥ सकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति अथ वितुन्नकः ॥ १२६॥ मेदिनी ) ॥ (५) ॥ ॥ पञ्च 'एलायाः' 'एलायची' इति झटाऽमलाऽज्झटा ताली शिवा तामलकीति च । ख्यातायाः॥ अथेति ॥ वितुद्यते स्म । 'तुद व्यथने' (तु० उ० अ०)। । क्तः (३।२।१०२) । खार्थे कन् (५।३।७५)॥ (१) ॥४॥ सूक्ष्मोपकुञ्चिका तुस्था कोरङ्गी त्रिपुटा त्रुटिः १२५ झट्यते । 'सट संघाते' (भ्वा० ५० से.)। धञ् (३।३।१८) अथेति ॥ उपकुञ्चति । 'कुञ्च कौटिल्याल्पीभावयोः' संज्ञापूर्वकत्वान्न वृद्धिः । झटति वा। अच् (३।१।१३४)॥ (भ्वा०प० से.)। ण्वुल् (३।१।१३३)॥ (१) ॥ॐ॥ (२) ॥॥ न मलो यस्याः ॥ (३) ॥॥ अदव्ययमाश्चर्ये । तुदति । 'तुद व्यथने' (तु. उ० अ०) । 'पात- अत आश्चर्यस्य झटः संघातोऽस्याम् । अत्ति । क्विप (३।२।तुदि-(उ. २७) इति थक । 'तत्थमञ्जनभेदे स्यान्नीली. १७८) झटति । अच् (३।१।१३४)। टाप् (४।१।४) । योनिया मेटिनो करतिकर अच्चासौ झटा च ॥ (४)॥*॥ तालयति । 'तल प्रतिष्ठायाम्' शब्दे' (तु. प० से.)। बाहुलकादङ्गच । गौरादिः (४।१।- (चु०प० से.) ण्यन्तः। अच् (३।१।१३४) । 'ताल: ४१) ॥ (३) ॥॥ त्रयः पुटा यस्याः। 'त्रिपुटा मल्लिकायां | करतलेऽङ्गुष्टमध्यमाभ्यां च संमिते । गीतकालक्रियामाने करच सूक्ष्मैलानिवृतोः स्त्रियाम् । सतीनके च तीरे च त्रिपटः स्फाले दुमान्तरे । वाद्यभाण्डे च कांस्यस्य त्सरौ ताली समुदाहृतः' (इति मेदिनी) ॥ (४) ॥॥ त्रुटति । 'त्रुट झटौषधौ । क्लीबं तु हरिताले स्यात्' (इति मेदिनी) ॥ (५) छेद' (तु०प० से.)। 'इगुपधात्-'(उ०४.१२०) इतीन् । * शिवमस्त्यस्याम् । अशंआद्यच (५।२।१२७)। 'शिवा 'चटिः स्त्रीसंशये खल्पे सूक्ष्मैलाकालमानयोः' ( इति मेदिनी) झटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु च' (इति ॥ (५)॥*॥ पञ्च 'सूक्ष्मैलायाः ॥ मेदिनी) (६) ॥*॥ तनुश्चासावामलकी च । पृषोदरादिः । व्याधिः कुष्टं पारिभाव्यं व्याप्यं पाकलमुत्पलम् । | (७) ॥ॐ॥ षद् (सप्त) 'भूम्यामलक्याः ' । व्येति ॥ विगत आधिरनेन । 'कौबेरं भाव का प्रपौण्डरीकं पुण्डर्यम् पारिभाव्यं गदाह्वयम्' इति रभसः । 'व्याधिः कुष्ठे च रोगे प्रेति ॥ पुण्डरीकेण सदृशम् । 'शेषे (४।२।१२) इत्यण् । ना' (इति मेदिनी) ॥ (१) ॥*॥ कुष्णाति रोगम्। 'कुष प्रकृष्टं पौण्डरीकम् । यद्वा,-खार्थेऽण् (५।४।३८)। 'साधुनिष्कर्षे ( त्या०प० से.)। 'हनिकुषि-' ( उ० २।२) इति पुष्पं स्थलपमं दृष्टिकृत् पुण्डरीककम्' इति रभसः॥ क्थन् । 'कुष्ठं रोगे पुष्करेऽस्त्री' (इति मेदिनी)॥ (२) ॥॥ (१)॥*॥ पुण्डयति । 'पुडि खण्डने' (भ्वा०प० से.)। अच परिभावे साधुः । तत्र साधुः' (४।४।९८) इति यत्। खार्थे- (३।१।१३४) पुण्डस्य अयं प्रधानम् । शकन्ध्वादिः (वा. ऽण् (५।४।३८) ॥ (३) ॥*॥ व्याप्यते । 'आपु व्याप्ती' ६।१।९४)॥ (२) ॥*॥ द्वे 'पौण्डर्यस्य' 'पुण्डरीया' (खा०प० अ०)। 'ऋहलोर्ण्यत्' (३।१।१२४) ॥ वाप्यां | इति ख्यातस्य ॥ भवम् । 'वाप्यम्' इति क्वचित्पाठः । उप्यते। 'डुवप् बीज अथ तुन्नः कुबेरकः ॥१२७॥ संताने' (भ्वा०प० अ०)। ण्यत् (३।१।१२४) वा ॥*॥ कुणिः कच्छः कान्तलको नन्दिवृक्षः 'आप्यम्' इति च ॥ (४)॥॥ पाकं लाति । 'पाकलं। अथेति ॥ तुद्यते स्म । 'तुद व्यथने' (तु० उ० अ०)। कुष्ठभैषज्ये पुंसि स्यात्कुअरज्वरे' (इति मेदिनी)॥ (५)॥॥ क्तः (३।२।१०२) ॥ (१) ॥*॥ कुत्सितं वेरमस्य । 'कुवेउत्पलति । 'पल गतौ (भ्वा०प० से.) अच् (३।१।१३४) रकः कुवेरे स्यात्पुंसि नन्द्याख्यपादपे'। ('कुवेरः स्यात्पुंसि 'उत्पला तुषपर्पट्यां क्लीबं कुष्टप्रसूनयोः' (इति मेदिनी) ॥ नन्दिवृक्षे पुण्यजनेश्वरे' इति मेदिनी) ॥ (२) ॥॥ (6) ॥ ॥ षटू 'कुष्ठस्य' 'कुठ' इति ख्यातस्य ।। कुणति । 'कुण संकोचे' (तु०प० से.)। 'इगुपधात् कित्' शजिनी चोरपुष्पी स्यात्केशिनी (उ० ४।१२०) इतीन् । 'कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयशङ्कीति ॥ शङ्काः सन्त्यस्याः । शङ्खाकारपुष्पत्वात् । वत्' (इति मेदिनी) ॥*॥ 'तुणिः' इति क्वचित् पाठः । 'अतः-' (५।२।११५) इतीनिः । 'शङ्खिनी श्वेतचुकायां चोर- तूणयति । 'तूण संकोचे (चु० आ० से.)। 'अच इ.' पुष्प्यां वधूभिदि' (इति मेदिनी) ॥ (१) ॥॥ चोर इव (उ० ४।१३९)। पृषोदरादिः (६।३।१०९)॥ (३) ॥१॥ पुष्पं यस्याः । रात्रिविकासित्वात् । 'पाककर्ण-' (४।१।६४)| कचति । 'कची दीप्तौ' (भ्वा० आ० से.)। बाहुलकाच्छः। इति कीषु ॥ (२)॥*॥ केशाः सन्त्यस्याः । 'अतः-' (५।२।- | यद्वा,-केन छृणत्ति। 'छुदिर् दीप्त्यादौ (रु० उ० से.)।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy