SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १७० अमरकोषः । अथ पालङ्कयां मुकुन्दः कुन्दकुन्दुरू॥१२१॥ अथेति ॥ पालनम् । 'पाल रक्षणे' ( चु० प० से० ) । संपदादिः ( वा० ३।३।१०८ ) । पाला अयते । 'अङ्क पदे लक्षणे च' (चु० उ० से०) अदन्तः । 'अचो यत्' (३।१।९७) ॥ (१) ॥*॥ मुक्तिं ददाति । 'दाञ्-' ( जु० उ० अ० ) । 'आतोऽनुप - ' ( ३।२।३) इति कः । पृषोदरादिः ( ६।३।१०९ ) 'मुकुन्दः पारदे विष्णौ रत्नभेदे च कुन्दुरौ ॥ ( २ ) ॥*॥ कुं भूमिमुनत्ति । 'उन्दी क्लेदने' (रु० प० से० ) । 'कर्मण्यण् ' ( ३।२।१) । शकन्ध्वादिः ( वा० ६।११९४ ) । 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' ( इति मेदिनी ॥ (३) ॥*॥ कुमुनत्ति । उन्दयति वा । 'जन्वादयश्च' ( उ० ४।१०२ ) इति साधुः ॥ (४) ॥*॥ चत्वारि 'कुन्दस्य' 'पालक' इति ख्यातशाकस्य । 'कुन्दुरु' इति ख्यातस्य वा ॥ वालं हीबेर बर्हिष्ठोदीच्यं केशाम्बुनाम च । [ द्वितीयं काण्डम् ॥* ॥ गन्धस्य कुटीव ॥ ( ३ ) ॥ ॥ मुरति । 'मुर वेष्टने ' (तु० प० से० ) । इगुपधत्वात् ( ३।१।१३५) कः । ('मुरा गन्धद्रव्ये दैत्यान्तरे पुमान्' इति मेदिनी ) ॥ (४) ॥*॥ प्रशस्तो गन्धोऽस्याः । ' अत इनिठनौ' ( ५।२।११५ ) ॥ (५) ॥*॥ पञ्च 'मुराख्यसुगन्धिद्रव्यस्य' ॥ शैलेयम् केति ॥ कालेनानुस्रियते। ‘ऋहलोर्ण्यत्' ( ३।१।१२४ ) | ॥ (१) ॥*॥ वर्धते स्म । 'वृधु वृद्धौ' (भ्वा० आ० से० ) । ‘गत्यर्थाकर्मक-' ( ३।४।७२) इति कः । 'वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे' ( इति मेदिनी ) ॥ ( २ ) ॥॥ अश्मनः पुष्पमिव । अश्मप्रभवत्वात् ॥ (३) ॥*॥ शीतं च तच्छिवं च ॥ (४) ॥*॥ शिलायां भवम् ' नद्यादिभ्यः - ' ( ४|२| ९७ ) इति ढक् । 'शैलेयं तालपर्ण्य च सैन्धवे । शैलजे ना तु मधुपे शिलातुल्येऽन्यलिङ्गकम्' (इति मेदिनी ) ॥ ( ५ ) ॥*॥ पञ्च 'शैलेयस्य' 'शिलाजित' इति ख्यातस्य ॥ | गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥ महेरणा कुन्दुरुकी सल्लकी ह्रादिनीति च । | गजेति ॥ गजैर्भक्ष्यते । यत् ( ३।१।१२४ ) ॥ ॥ घि ( ३ | ३|१९ ) ' गजभक्षा' वा ॥ (१) ॥ * ॥ सुवहति । पचाद्यच् ( ३।१।१३४ ) ॥ (२) ॥*॥ सुष्ठु रभते । 'सर्वधातुभ्य इन्' ( उ० ४।११८ ) । आगमानित्यत्वान्न नुम् ( ७।१।६३ ) । 'सुरभिः सहकीमातृभिन्मुरागोषु योषिति' ( इति मेदिनी ) ॥ (३) ॥ ॥ रस्यते । 'रस आखादने' (चु० उ० से० ) अदन्तः । घञ् ( ३।३।१९ ) । ' रसः खादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च' इति हैमः ॥ (४) ॥*॥ महदी रणमस्याः । महमुत्सवमीरयति वा । ल्युः ३।१।१३४ ) ॥ ( ५ ) ॥ ॥ कुन्दुरुरिव प्रतिकृतिः । 'इवे प्रति• कृतौ ' ( ५।३।९६ ) इति कन् । गौरादिः (४|१|४१) ॥ (६) ॥॥ सलति । 'षल गतौ' ( भ्वा० प० से ० ) । कुन् ( उ० २।३२ ) । पृषोदरादिः (६।३।१०९ ) । गौरादिः ( ४।१।४१ ) । सत्कृत्य लक्यते वा । 'लक आखादने' । कुन् ( उ० २।३२ ) ॥*॥ ' सल्लकी सिल्लकी हादा' इति रुद्रः ॥ ॥ श्वाविद्दुभेदौ शक्यौं' इति तालव्यादौ रभसः । तत्र 'शल चलने ' (भ्वा० प० से० ) धातुः ॥ ( ७ ) ॥*॥ शादयत्यवश्यम् । 'हादी सुखे च ' ( भ्वा० आ० से० ) । 'आवश्यका-' ( ३।३१० १७०) णिनिः ॥ (८) ॥ ॥ अष्टौ 'कुन्दुरुक्याः' 'साला' इति ख्यातायाः ॥ वेति ॥ वालयति । 'वल संवरणे' भ्वा० आ० से० ) ण्यन्तः । पचाद्यच् ( ३।१।१३४ ) । ' बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ । वाच्यलिङ्गोऽर्भके मूर्खे हीबेरे पुंनपुंसकम् । अलंकारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम्' ( इति स्पर्शादौ मेदिनी ) ॥ (१) ॥* ॥ हीयुक्तं वेरमस्य । 'वेरं कलेबरे क्लीबं वार्ताको कुङ्कुमेऽपि च ' ( इति मेदिनी ) ॥ ( २ ) ॥ ॥ बर्हिषि कुशे तिष्ठति । 'सुपि स्थः ' ( ३।२।४ ) इति कः । 'अम्बाम्ब - ' ( ८|३|९७ ) इति षत्वम् ॥ (३) ॥* ॥ उदीचि जातम् । ‘द्युप्रागपा-' ( ४।२।१०१ ) इति यत् ॥ (४) ॥ *॥ केशाम्बुनोर्नाम नाम यस्य ॥ ( ५ ) ॥ ॥ पञ्च 'हीवेरस्य' 'नेत्रवाला' इति ख्यातस्य ॥ कालानुसार्यवृद्धाश्मपुष्पशीत शिवानि तु ॥ १२२ ॥ ( अग्निज्वालासुभिक्षे तु धातकी धातृपुष्पिका ॥ १२४॥ अग्नीति ॥ अग्नेर्ज्वालेव । रक्तपुष्पत्वात् ॥ (१) ॥*॥ सुष्ठु भिक्ष्यते । घञ् ( ३।३।१९ ) ॥ ( २ ) ॥*॥ धातुं करोति । ‘तत्करोति-' ( बा० ३।१।२६ ) इति ण्यन्तात् ण्वुल् (३|१|१३३ ) । गौरादिः (४|१|४१) ॥ (३) ॥*॥ धातृपुष्प मस्याः । शैषिकः कप् (५।४।१५४) ॥ (४) ॥*॥ चत्वारि 'धातक्याः' 'धवा' इति ख्यातायाः ॥ पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुला गन्धिनी तालपर्णी तु दैत्या गन्धकुटी मुरा । 'फर्फरीकादयश्च' ( उ० ४।२० ) इति साधुः ॥ (१) ॥*॥ पृथ्वीति ॥ प्रथते । 'प्रथ प्रख्याने' (भ्वा० आ० से ० ) ! चन्द्रस्य कर्पूरस्य बालेव । कर्पूरगन्धित्वात् ॥ ( २ ) ॥*॥ एलतालेति ॥ तालः पर्णमस्याः । तालशब्दस्तालपर्णसदृशे यति । 'इल प्रेरणे' ( चु० प० से० ) पचाद्यच् (३।१।१३४) ॥ लाक्षणिकः । ‘पाककर्ण–’ ( ४|१|६४ ) इति ङीष् ॥ (१) ॥*॥ | ( ३ ) ॥*॥ निश्चिता कुटिः कौटिल्यमस्याः । निष्कान्ता दितेरियम्। ‘दित्यदित्या-' ( ४|१|८५ ) इति ण्यः ॥ ( २ ) | कुटेर्वा ॥*॥ 'कृदिकारात् -' ( ग० ४।१।४५ ) इति वा ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy