SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । १६९ स्याल्लाङ्गलिक्यग्निशिखा क्विप् (३।२।१७८)। 'अनुनासिकस्य-' (६।४।१५) इति स्यादिति ॥ लागलं पुष्पविशेषोऽस्त्यस्याः । ठन् ( ५।२।- दीर्घः । वोलति । 'वुल् मजने' (चु. प. से०) चुरादीनां ११५) 'जातेः- (४।१।६३) इति '-गौरादि-' (४।१।४१) णिज्वा । 'इगुपध-' (३।१।१३५) इति कः । ताम् चासो इति वा ङीष् । लाङ्गलवत् खनति भूमिम् । 'तेन दीव्यति वुली च। पृषोदरादिः (६।३।१०९)। ताम्बूलाख्या वल्ली (४।४।२) इति ठक् । 'टिडा- (४।१।१५) इति डीप ॥ (१) शाकपार्थिवादिः (वा० २।१।६९)॥ (१)॥*॥ गौरादिः (४।॥ ॥ अग्नरिव शिखाऽस्याः । 'अग्निज्वाला लाङ्गलिकी' इति | ११४१)। 'ताम्बूली नागवल्ल | ११४१)। 'ताम्बूली नागवल्या स्त्री क्रमुके तु नपुंसकम्' वाचस्पतिः ॥ (२)॥*॥ द्वे 'लाडल्या' 'करिहारी' इति | (इति मेदिनी)॥ (२)॥*॥ नागलोकस्य वल्ली ॥ (३)॥*॥ ख्यातायाः॥ त्रीणि 'नागवेली' इति ख्यातायाः॥ काकाङ्गी काकनासिका ॥११८॥ अथ द्विजा। काकेति ॥ काकस्येवाझं नासारूपं फलमस्याः। गौरादिः (४।१।४१)॥ (१) ॥*॥ काकस्येव नासिका यस्याः॥ (२) हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥१२०॥ ॥॥ द्वे 'काकजङ्गायाः' 'कौवाठोठी' इति ख्यातायाः ॥ अथेति ॥ द्विर्जाता । 'जनी-' (दि. आ० से.)। 'अन्ये. गोधापदी तु सुवहा ध्वपि-' (३।२।१०१) इति डः। 'द्विजो विप्रक्षत्रिययोवैश्ये गोधेति ॥ गोधाया इव पादो मलमस्याः। 'कुम्भपदीषु दन्ते विहंगमे । द्विजा भागीरेणुकयोः' इति हेमचन्द्रः ॥ च' (५।४।१३९) इति साधुः ॥ (१)॥*॥ सुवहति । पचा- (१)॥*॥ हरति । 'कृहृभ्यामेणुः' (उ० २११)। 'ठूलोपेछन् (३।१।१३४)। 'गोधापदी तु सुवहा त्रिफला हंस- (६।३।१११) इति दीर्घः। 'कषायेऽपि हरेणुर्ना रेणुकायां पद्यपि' इति कोषान्तरम् ॥ (२) ॥॥ द्वे 'हंसपद्याः ॥ | स्त्रियां भवेत्' इति रुद्रः ॥ (२) ॥॥ रेणुरस्या अस्ति । व्रीह्या दित्वात् (५।२।११६) ठन् । 'इसुसुक्तान्तात्कः' (७।३।५१)। मुसली तालमूलिका। रेणुरेव । 'संज्ञायाम्-(५।३।७५) इति कन् वा । मुकुटस्तुमुसेति ॥ मुस्यति । 'मुस खण्डने' (दि. प० से.)। रेणुं करोति । डः (वा. ३।२।१०१)। टाप् (४।१।४) वृषादिः (उ० १।१०६)। 'मुसलं स्यादयोग्रे च पुनपुंसकयोः | रेणुका । पृषोदरादिः (६।३।१०९)-इत्याह । तत्र 'पृषोस्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि' (इति मेदिनी) दरादिः' इत्युक्तिश्चिन्त्या। रेणुकापि हरेणौ च जामदग्न्यस्य ॥ (१) ॥*॥ तालो मूलमस्याः । तालशब्दस्तालमूलसदृशे मातरि' (इति मेदिनी)॥ (३) ॥*॥ कुन्तिषु देशेषु भवा । लाक्षणिकः । 'पाककर्ण-' (४।१।६४) इति ङीष् । खार्थे कन् 'तत्र भवः' (४।३।५३) इत्यण् ॥ (४)॥१॥ कपिलो वर्णो(५।३।७५) ॥ (२) *॥ द्वे 'मुसली' इति ख्यातायाः ॥ ऽस्त्यस्याः। अर्शआद्यच् (५।२।१२७)। 'कपिला रेणुकायां अजङ्गी विषाणी स्यात् च शिंशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गअजेति ॥ अजः शृङ्गमस्याः । अजशब्दोऽजशृङ्गसदृशे कम् । नानले वासुदेवे च मुनिभेदे च कुक्कुरे' (इति मेदिनी) लाक्षणिकः । गौरादिः (४।११४१)॥ (१)॥॥ फलस्याज- ॥ (५) ॥*॥ भस्मनो गन्धः । भस्मगन्धोऽस्त्यस्याः । 'अतःअवसदृशत्वात् विषाणमस्त्यस्याः । अर्शआद्यच (५।२।११५)। (५।२।११५) इतीनिः॥ (६) ॥*॥ षट 'हरेणुकायाः ॥ गौरादिछीष (४।१।४१)। 'विषाणी क्षीरकाकोल्यामजशृङ्गयां च योषिति । कुष्ठनामौषधे क्लीबं त्रिषु शृङ्गेभदन्तयोः' (इति रिवालुकम्। मेदिनी) ॥ (२) ॥१॥ द्वे 'अजशृङ्ग्याः ' 'मेडासींगी' बालकं च इति ख्यातायाः॥ गोजिह्वादर्विके समे॥११९॥ एलेति ॥ एलयति 'इल प्रेरणे' (चु. ५० से.)। पचा ' द्यच् (३।१।१३४)। टाप् (४।१।४)। एला इव बलति । गोजीति ॥ गोजिह्वेव ॥ (१)॥*॥ दीव । 'इवे प्रति 'बल प्राणने' (भ्वा०प० से.)। बाहुलकादुण् । खार्थे कन् कृतो' (५।३।९६) इति कन् ॥*॥ 'दार्विका' इति पाठे दार । (५।३।७५)॥*॥ 'एलबालुकम्' इति खामी। तत्र 'ड्यापो:-' यति । 'दृ विदारणे' (त्र्या०प० से.)। उल्वादित्वात् (उ.. (६।३।६३) इति ह्रखः ॥ (१) ॥*॥ इलाया अपत्यम् । ४९५) साधुः। 'दार्वी दारुहरिद्रायां तथा गोजिटिकौषधौ' 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (२) ॥ ॥ शोभनो गन्धोऽस्य । (इति मेदिनी)॥ (२)॥*॥ द्वे 'गोजिह्वाया' 'गोभी' 'गन्धस्येत्-' (५।४।१३५) इतीत्त्वम् ॥ (३)॥ ॥ हरिवर्ण इति ख्यातायाः ॥ बालुकम् (४) ॥*॥ ('बालुका सिकतासु स्याद्वालुकं त्वेलताम्बूलवल्ली ताम्बूली नागवल्यपि बालुके' (इति मेदिनी) । (५) ॥*॥ पञ्च 'वालकाख्यतेति ॥ ताम्यति । 'तमु ग्लानौ' (दि. ५० से.)। गन्धद्रव्यस्य' ॥ अमर० २२
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy