SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६८ अमरकोषः। [द्वितीयं काण्डम् तिष्ठतिः । 'स्थिरा भूसालपॉर्ना शनौ मोक्षेऽचले त्रिषु' "हिंसार्थः' (भ्वा०प० से.) । पचाद्यच् (३।१।१३४)। 'झषा (इति मेदिनी) ॥ (४) ॥॥ध्रुवति । 'ध्रुव स्थैर्ये' (तु०प० | नागबलायां स्त्री तापमत्स्याटवीषु न.' (इति मेदिनी) ॥ (३) अ०)। 'ध्रुवो वटे । वसुयोगभिदोः शंभौ शङ्कावुत्तानपादजे। ॥॥ गवि भूमावेधते। 'एध वृद्धौ' (भ्वा० आ० से.)। स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः। धुवा मूर्वा- | बाहुलकादुः । 'संज्ञायां कन्' (५।३।७५) । ह्रखा चासौ गवे. शालपर्योः सुरभेदे गीतभिद्यपि' (इति हैमः)॥ (५) ॥॥ धुका च ॥ (४) ॥॥ चत्वारि 'बलायाः' 'कंकहीं पञ्च 'शालपाः '॥ 'गंगेरण' इति ख्यातायाः॥ तुण्डिकेरी समुद्रान्ता कार्यासी बदरेति च। धामार्गवो घोषकः स्यात् तुण्डीति ॥ तुण्डिकाशरीराणि ईरयति । 'ईर गतिप्रेर- धामेति ॥ धाम ऋच्छति। 'ऋ गतौ' (भ्वा० ५० अ०)। णयोः' (अ० आ० से.)। 'कर्मण्यण' (३।२।१) ॥ (१)/ 'अन्येभ्योऽपि- (३।२।७५) इति विच् । धामार चासौ गोश्च । ॥ॐ॥ समुद्रोऽन्तो यस्याः। यद्वा,-मुद्रया सह वर्तमानोऽन्तः | 'गोरतद्धितलुकि' (५।४।९२) इति टच् । 'धामार्गवस्तु पुंसि समीपं यस्याः। आच्छादकत्वात् ॥ (२) ॥॥ करोति | स्यादपामार्गे च घोषके' (इति मेदिनी) ॥॥ घोषति । 'धुषिर क्रियते वा । 'कृञः पासः' (उ० ५।४५)। जातित्वात् (४।१।- | विशब्दने' (भ्वा० ५० से.) । पचाद्यच् (३।१।१३४) । ६३) गौरादित्वात (४१४१) वा ङीष । पृषोदरादिः (५।- | खार्थे कन् (५।३।७५)। 'घोष आभीरपल्लयां स्याद्गोपालध्वान३।१०९)-इति मुकुटोक्तिस्तु चिन्त्या । कोसीशब्दस्य हखा- घोषके। कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधी' (इति दित्वात् । दीर्घादित्वे प्रामाणिके तु प्रज्ञाद्यणा(५।४।३८)| मेदिनी)॥ (२) ॥*॥ द्वे 'घोषवल्ल्या: 'श्वेतपुष्पतोरयी सिद्धत्वात् ॥ (३) ॥*॥ बदति । 'बद स्थैर्ये' (भ्वा०प० | इति ख्यातायाः॥ से०) । बाहुलकादरः ॥ (४) ॥॥ चत्वारि 'कार्पास्याः ' महाजाली स पीतकः॥११७॥ 'कपास' इति ख्यातस्य ॥ महेति ॥ जालयति । 'जल आच्छादने' चुरादिः । पचाभारद्वाजी तु सा वन्या द्यच् (३।१।१३४) । गौरादिः (४।१।४१)। महती चासौ भारेति ॥ भरद्वाजस्य मुनेरियम् । तेन निर्मितत्वात् । जाली च ॥ (१)॥*॥ एकम् 'पीतघोषवल्ल्याः ' 'घीया' 'तस्यैदम्' (४।३।१२०) इत्यण् ॥ (१) ॥*॥ सा कर्पासी | इति ख्यातायाः ॥ वन्या चेत्तदा भारद्वाजी । 'वनकर्पासिकायां तु सहा चन्दन- | ज्योत्स्नी पटोलिका जाली वीजिका । भारद्वाजी महावीयों कुष्ठला कुष्ठनाशिनी' इति | ज्योतनीति॥ज्योत्स्नाऽस्त्यस्याः 'ज्योत्स्नादिभ्य उपसंख्यावाचस्पतिः। एक 'वनकोस्याः' 'नमो' इति ख्यातायाः॥नम' (वा०५।२।१०१) इत्यण । 'ज्योत्स्नी पटोली ज्योत्स्ना शृङ्गी तु ऋषभो वृषः॥११६॥ वन्निशोः' इति हैमः ॥॥ संज्ञापूर्वकत्वात् वृद्ध्यभावे 'ज्योत्स्नी' शृङ्गीति ॥ शृणाति गदम् । 'शू हिंसायाम् (त्या०प० अपि ॥ (१) ॥४॥ पटति । 'पट गतौ' (भ्वा०प० से०)। से०)। 'शृणातेहखश्च' (उ० १।१२६) इति गन् नुम् च। | 'कपिगडिगण्डि- (उ० १।६६) इत्योलच । गौरादिः (४1१1. गौरादित्वात् (४।१।४१) ङीष् । 'ऋषभेऽतिविषायां च शृङ्गी ४१) खार्थे कन् (१।३।७५) । 'पटोलं वस्त्रभेदे नौषधी मद्गुरवल्लभा' इति रुद्राजयौ ॥ (१) ॥*॥ ऋषति । 'ऋषी । ज्याल ज्योत्स्न्यां तु योषिति' (इति मेदिनी)। (२) ॥॥ जलति । गतौ' (तु०प० से.)। 'ऋषिवृषिभ्यां कित्' (उ० ३।१२३) | 'जल धान्ये' (भ्वा०प० से.)। 'ज्वलिति-(३।१।१४०) इति HTRAwधात सामि णः । 'जाते:-(४/१।६३) इति'-गौरा-' (४।१।४१) इति वा कुम्भीरपुच्छयोः' (इति मेदिनी) ॥ (२) ॥॥ वर्षति । 'वृषु | ठीष् । 'जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः। जालो सेचने' (भ्वा०प० से.) । 'इगुपध-' (३।१।१३५) इति कः॥ नीपद्रुमे जाली पटोलिकौषधौ स्त्रियाम्' (इति मेदिनी) ॥ (३)॥॥ त्रीणि 'ऋषभाख्यौषधे, 'काकडासिंगी | (३) ॥४॥ त्रीणि 'पटोलिकायाः' छिछिडा' 'तोरयी' इति ख्यातायाः॥ इति ख्यातस्य ॥ गाङ्गेरुकी नागबला झषा हखगवेधुका । नादेयी भूमिजम्बुका। गेति ॥ गाझं जलमीरयति । 'ईर गतौ क्षेपणे च' (अ० | नादेति ॥ नद्या भवा । 'नद्यादिभ्यो ढक्' (४।२।९७)। आ० से.)। 'मृगय्बादयश्च' (उ० ११३७) इति साधुः ।। 'नादेयी नागरङ्गे स्याजयायां जलवेतसे। भूमिजम्ब्वां च कन् (५।३।७५) । गौरादिः (४।१।४१) ॥ (१) ॥॥ जम्ब्वां च अङ्गुष्टेऽपि च योषिति' (इति मेदिनी) ॥ (१)॥४॥ नागानां हस्तिनां बला ॥ (२) ॥*॥ झषति वातम् । 'झष | भूमिलना जम्बुका। शाकपार्थिवादिः (२।१।६९)। भूमिलग्न पत्रत्वात् ॥ (२) ॥४॥-प्रागुक्तापि- भ्रमात्पुनरिहोक्ता-इति १-अत्र "-'ध्रुव स्थैर्ये' इत्युत्तर 'इगुपध-' इति कः" इति पाठः।। खामी । द्वे 'भूमिजम्वुकाया:॥ च्छियोः' (इति मा (३।१।१३५) (३) ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy