SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः । accounuwoooooom स्तु-रभन्तेऽनया । 'घंअर्थे कः' (वा० ३।३।५८) इत्याह । णिनौ (३।२।८१) तु "दुष्प्रधर्षिणी' ॥ (५) ॥॥ पञ्च तन्न । परिगणनात् कस्याप्राप्तेः । सति तु के 'अनिदिताम्-' | 'भण्टाक्या'॥ (६।४।२४) इति नलोपप्रसशाच । 'रम्भा कदल्यप्सरसोर्ना नाकुली सुरसा रास्ता सुगन्धा गन्धनाकुली॥११४॥ वेणी वारणान्तरे' (इति मेदिनी)॥ (३) ॥१॥ मुञ्चति । 'मुच्ल नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । मोक्षणे' (तु. प. अ.)। पचाद्यच् (३।१।१३४)। ('मोचः नेति ॥ नकुलानामियम् । प्रियत्वात् । 'तस्येदम्' (४।३।शोभाजने पुंसि मोचा शाल्मलिरम्भयोः' इति मेदिनी) ॥ | १२०) इत्यण । न आकुलत्वं यया वा। 'नाकुली कुकु(४) ॥॥ अंशुमन्ति सूक्ष्मावयववन्ति फलान्यस्याः। यद्वा, | टीकन्दे रानायां चब्यके स्त्रियाम्' (इति मेदिनी) ॥ (१) अंशुमानिव फलान्यस्याः । अजादिः (४।१।४)। 'कदली ॥*॥ शोभनो रसोऽस्याः। 'सुरसं तु त्रिषु खादी, पोंसे सुकुमारा च रम्भा भानुफला मता' इति धन्वन्तरिः॥ (५) ॥॥ काष्ठिना इल्यते। 'इल स्वप्नक्षेपणयोः' (तु. ५० तु नपुंसकम् । स्त्री रास्नानागमात्रोश्च' (इति मेदिनी)॥ (२) |॥*॥ राति । रायते वा । रस्यते वा । 'रा दाने' (अ०प० से०)। घञ् (३।३।१९) ॥ (६) ॥ ॥ षट् 'कदल्याः ॥ अ०)। 'रस आस्वादने' (चु० उ० से.)। 'रानासानामुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥११३॥ (उ० ३.१५) इति साधुः । -रास्नादयः' इत्यानुपूर्वी मुकुटोमुद्दति ॥ मुद्गः पर्णमस्याः । मुद्गशब्देन मुद्गपर्णसदृशं पर्ण तोज्वलदत्तादिषु नास्ति । 'रास्ना तु स्याद्भुजंगाक्ष्यामेलालक्ष्यते । 'पाककर्ण-(४।१।६४) इति ङीष् ॥(१) ॥ॐ॥ ईषत् पर्ष्यामपि स्त्रियाम्' ( इति मेदिनी)॥ (३) ॥*॥ शोभनो कम् । 'ईषदर्थे' (६।३।१०५) इति कोः कादेशः । काके- गन्धः सुगन्धः । 'कुगति-' (२)॥॥ (२।१८) इति समासः। नेषजलेन मुदं गच्छति । 'गमश्च' (३१२१४७) इति डः । सुगन्धोऽस्त्यस्याः । मुकुटस्तु-शोभनो गन्धोऽस्याम् । अर्शयद्वा,-काका मुद्दा हर्षप्राप्ता यस्याम् ॥ (२)॥*॥ सहते। आद्यच् (५।२।१२७)-इत्याह । तन्न । 'गन्धस्येत्- (५/'षह मर्षणे' (भ्वा० आ० से.)। पचाद्यच् (३।१११३४) ४।१३५) इतीत्प्रसङ्गात् । बहुव्रीहिणोक्तार्थत्वादचोऽप्रसङ्गात् । 'सहो बले न स्त्रियां स्यात् स्त्रियां तु नखभेषजे । दण्डोत्पला- मत्वर्थे बहुव्रीहि विधानात् ॥॥ खामी तु-रानासुगन्धयो: मुद्गपर्णीकुमारीपृथिवीषु च' (इति मेदिनी)॥ (३) ॥*॥ स्थाने 'नागसुगन्धा' इति पठित्वा 'सर्पसुगन्धा' इति ध्यात्रीणि 'काकमुद्गायाः' 'मुगौनी' इति ख्यातायाः ॥ ख्यत् ॥ (४) ॥ ॥ गन्धवती नाकुली ॥ (५) ॥*॥ नकुलावार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षणी। नामिष्टा ॥ (६) ॥॥ भुजंगानक्षति । 'अक्षु व्याप्ती' (भ्वा० यातेति ॥ वार्तमारोग्यमाकयति । 'अक कुटिलायां | प० से.)। 'कर्मण्यण' (३।२।१) यद्वा,-भुजंगोऽक्षि यस्याः । 'अक्ष्णोऽदर्शनात्' (५।४।७६) इत्यच् । 'जातेः-' (४।१।६३) गतो' (भ्वा० प० से.) ण्यन्तः । 'कर्मण्यण' (३।२।१) इति-गौरादिः- (४।१।४१) इति वा ङीष् । भुजंगशब्दस्य यद्वा,-वात फल्गु अकं यस्याः । 'जाते:-' (४।१।६३) इति लीष। 'वातिङ्गणस्तु वार्ताको वार्ताकः शाकबिल्वकः' भुजंगाक्षिसदृशे लक्षणा ॥ (७) ॥*॥ छत्रमकति । 'अक कुटिलायां गतो' (भ्वा० प० से०)। 'कर्मण्यण्' (३।२।१) ॥ इति रभसात् पुंस्यपि ॥॥ 'वार्ता वातिङ्गणे वृत्तौ' इति (८)॥॥ सुष्टु वहति । पचाद्यच् (३।१।१३४)। 'सुवहा विश्वद् 'वार्ता' अपि ॥॥ 'वाताकरेषा गुणसप्तयुक्ता' | सलक्येलापणीगोधापदीषु वीणायाम् । रानाशेफालिकयोः इति वैद्यकात् ('वातिङ्गणश्च वार्ताकुः' इति त्रिकाण्डोषाच्च ) स्त्री सुखवाह्येऽन्यलिङ्गः स्यात्' (इति मेदिनी) ॥ (९) ॥ॐ॥ 'वार्ताकुः' अपि ॥ (१)॥॥ हिङ्गु लाति । 'आतो | नव 'रासना' इति ख्यातायाः ॥ ऽनुप-' (३।२।३) इति कः । गौरादि ङीष् (४।१।४१)। 'हिझालो वर्णकद्रव्ये ना भण्टाक्यां तु हिडली' (इति मेदिनी)॥ दिति मेदिनी विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥११५॥ (२) ॥ ॥ हिनस्ति । 'हिसि हिंसायाम्' (रु. ५० से.)। विदेति ॥ विदार्या गन्धः । विदारिगन्धः । 'ड्यापोःपचाद्यच् । पृषोदरादिः (६।३।१०९)। 'सिंहस्तु राशिभेदे | (६॥३॥६३) इति हवः । सोऽस्त्यस्याः। मुकुटस्तु-विदारीमृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च सिंही खर्भानुमातरि । वासा- गन्ध इव गन्धोऽस्याः-इति विववार । तश्चिन्त्यम् । 'उपमाबृहत्योः क्षुदायाम्' इति हैमः ॥ (३) ॥॥ भव्यते । नाच' (५।४।१३७) इतीकारप्रसङ्गात् ॥ (१) ॥*॥ अंशवः भण्यते वा। 'भट भृतौ' (भ्वा०प० से.)। 'भण शब्दे' सन्त्यस्याः । दीर्घमूलत्वात् । 'अंशुमान् भास्करे सालपा(भ्वा०प० से.) वा । 'पिनाकादयश्च' (उ० ४।१५) इति मंशुमती स्मृता' (इति मेदिनी)। (२) ॥ ॥ सालः पर्णसाधुः। (४)* दुःखेन प्रध्रुष्यते । “जिधृषा प्रागल्भ्ये' मस्याः। सालशब्दस्य सालपर्णसदृशे लक्षणा ॥॥ तालव्यशा(खा० प० से.) । कर्मणि ल्युद् (३।३।११३) ॥*॥ आभीक्ष्ण्ये ऽपि (शालपणी) इत्येके ॥ (३) ॥॥ तिष्ठति, 'अजिरशि शिर-' (उ० १।५३) इति साधुः। अन्तर्भावितण्यर्थों वा १-'गमश्च' इति सूत्रेऽस्य खचो विधानादसंगतमिदम् ॥ तस्मात् 'अन्येष्वपि-' (२०४८) इति वानिकेन डो विधेयः॥ 2-अत्र 'छत्राकार पर्णत्वात्' इत्यपि पाठः।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy