SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्डम् १३४) । वेल्यते, अनया वा । 'वेल कालोपदेशे' (चु० उ० (३।१।१३४)। 'फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः । से०)। 'गुरोश्च हलः' (३।३।१०४) इत्यङ् । 'वेला काले च | जातीफलेऽपि ककोले सस्यबाणारयोरपि' इति विश्वः ॥ सीमायामब्धेः कूलविकारयोः। अक्लिष्टमरणे रोगे ईश्वरस्य च | छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ २०१॥ भोजने' (इति मेदिनी)॥ __ पटं विस्तार लाति । 'ला दाने (अ० प० अ०)। 'आतोबहुलाः कृत्तिका गावो बहुलोऽग्नौ शितो त्रिषु। ऽनुप-' (३।२॥३) इति कः । 'अथ पटलं पिटके च वहति । 'वह प्रापणे' (भ्वा० उ० अ०)। बाहुलकादु- | परिच्छदे। छदिदृयोगतिलके क्लीबं, वृन्दे पुनर्न ना' (इति लच् । बहु लाति वा। 'बहुला नीलिकायां स्यादेलायां गवि | मेदिनी)। स्त्रियां गौरादिः (४।१।४१)। छदिः गृहाच्छादनम् । योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यमौ | 'छानी' इति ख्यातम् ॥ . कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति मेदिनी)। शितो= | अधःस्वरूपयोरस्त्री तलम् कृष्णे ॥ __तलति । 'तल प्रतिष्ठायाम्' (भ्वा० ५० से.)। पचाद्यच् लीला विलासक्रिययोः (३।१।१३४)। 'तलं स्वरूपेऽनूर्वेऽस्त्री क्लीबं ज्याघातवारणे । लेलायनम् । 'लेला दीप्तौ कण्द्धादिः । भिदायड (३३- कानने कार्यबीजे च पुंसि तालमहीरुहे। चपेटे च त्सरौ तन्त्री१०४)। 'अ प्रत्ययात्' (३।३।१०२) इति वा । पृषोदरादिः | घाते सव्येन पाणिना' (इति मेदिनी)॥ (६।३।१०९)। यद्वा,-लयनम् । 'लीङ् श्लेषणे' (दि. आ० स्याच्चामिषे पलम् । अ.)। बाहुलकालो गुणाभावश्च । 'लीलां विदुः केलिविलास- पलति । 'पल गतौ' (भ्वा०प० से.)। पचाद्यच् (३।१।खेलाराजारभावप्रभवक्रियासु' इति विश्वः ॥ १३४)। 'पलमुन्मानमांसयोः' इति रुद्रः॥ . उपला शर्करापि च॥१९९॥ और्वानलेऽपि पातालम् उप लाति । 'ला दाने' (अ० प० अ०)। 'आतश्चोपसर्गे पतति. अत्र वा । 'पल गती' (भ्वा० ५० से.)। 'चडि(३।१।१३६) इति कः । उं शंभुं पलति । औ शंभौ वा पलति। पतिभ्यामालञ्' (उ० १११७)। पातमलति वा, पातमालाति 'पल गतौ' (भ्वा०प० से.) पचाद्यच् (३।१।१३४) शर्करा वा । 'पातालं नागलोके स्याद्विवरे वडवानले' (इति शकले ज्ञेया सितोपलारजःखपि' इत्यजयः। ('उपलः प्रस्तरे | मेदिनी ॥ रत्ने शर्करायां तु योषिति') (इति मेदिनी)॥ चेलं वस्त्रेऽधमे त्रिषु ॥ २०२॥ शोणितेऽम्भसि कीलालम् चिलति, चिल्यते वा । 'चिल वसने' (तु. ५० से.)। कीलेन प्रतिबन्धेनाल्यते वार्यते। 'अल भूषणादौ' (भ्वा०पचाद्यच् (३।१।१३४) । घञ् (३।३।१९) वा। चेलति, चेल्यते प० से.)। घञ् (३।३।१९)। कीलं प्रतिबन्धमलति वा। वा। 'चेल गती' (भ्वा०प० से.)। पूर्ववत् । प्रज्ञाद्यण 'कर्मण्यण' (३।२।१)॥ (५।४।३८)। गौरादिङीष् (४।१।४१) वा ॥ मूलमाये शिफाभयोः। कुकलं शङ्कभिः कीर्णे श्वभ्रे ना त तपानले। मूलति । 'मूल प्रतिष्ठायाम्' (भ्वा०प० से.)। 'मूल कोभूमेः कुलम् । कुत्सितं वा कुलम् ॥ रोहणे' (चु. प० से.) वा । 'इगुपध-' (३।१।१३५) इति निर्णीते केवलमिति त्रिलिई त्वेककत्तयोः॥२०३॥ कः। आये प्रथमे। शिफा=जटा । भं-नक्षत्रम् । 'मूल ___ केवते। 'केयु सेचने' (भ्वा० आ० से.)। घृषादित्वात् शिफाद्ययोः । मूलवित्तेऽन्तिके ना भे (इति मेदिनी)॥ (उ० १११०६) कलः । के शिरसि वलयति वा । 'बल प्राणने' जालं समूह आनायो गवाक्षक्षारकावपि ॥ २००॥ (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ ) स्त्रियां टाप् । जलति । 'जल घातने' (भ्वा० प० से.)। ज्वलादिणः संज्ञाछन्दसोस्तु 'केवलमामक-' (४।१।३०) इति कीप् ॥ (३।१।१४०)। जालयति वा। 'जल संवरणे' चुरादिः । पर्याप्तिक्षेमपण्येष कुशलं शिक्षिते त्रिषु । पचाद्यच् (३१।१३४) । 'जालं गदाक्ष आनाये क्षारके पर्याप्तिः सामर्थ्यम् । पुण्यं सुकृतम् । को भूमौ शलति । जन्मवृन्दयोः । जालो नीपद्रुमे (इति मेदिनी)॥ 'शल चलने' (भ्वा० प० से.) पचाद्यच् (३।१।१३४)। शीलं स्वभावे सद्वत्ते यद्वा,-कुश्यति । 'कुश संश्लेषणे' ( )।कलः (उ० ११०६)। शीलनम् । शील्यतेऽनेन वा । 'शील समाधौ' (भ्वा०प० कुशाल्लाति वा ॥ से०)। घञ् (३।३।१८)। घो (३।३।११८) वा ॥ प्रवालमङ्कुरेऽप्यस्त्री सस्य हेतुकृते फलम्। | अरे किसलये। प्रबलति । 'बल प्राणने' (भ्वा०प० फलनम् । 'फल निष्पत्ती' (भ्वा०प० से.)। पचाधच । से.)। 'ज्वलिति-(३।१।१४०) इति णः । यद्वा,-ज्यन्तात
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy