SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। पचाद्यच् (३।१११३४)। 'प्रवालोऽस्त्री किसलये वीणादण्डे मन्त्री सहायः सचिवौ च विद्रुमे (इति मेदिनी)॥ सह अयते, अयति वा । 'अय गतौ' (भ्वा० आ० से.)। त्रिषु स्थूलं जडेऽपि च ॥२०४॥ 'ई गतौ' (भ्वा० प० से.) वा। पचाद्यच् (३।१।१३४)। सचनम् । 'षच समवाये' (भ्वा० उ० से.)। 'सर्वधातुभ्य स्थूलयति । 'स्थूल परिबृंहणे' चुराद्यदन्तः । पचाद्यच् | इन्' (उ० ४.११८)। सचिं वाति । 'वा गत्यादौ' (अ. (३।१।१३४)। 'स्थूलं कूटे च निष्प्रज्ञे पीवरेऽप्यन्यलिङ्ग प० अ०)। 'आतोऽनुप-' (३॥२॥३) इति कः ॥ कम्' (इति मेदिनी)॥ पतिशाखिनरा धवाः॥२०६॥ करालो दन्तुरे तुङ्गे धवति, धुवति, धूनोति, धुनाति वा । 'धूञ् कम्पने' (चु० करेणालाति । 'आतश्चोपसर्गे (३।१।१३६) इति 'सुपि- उ. से०, खा० उ० से०, त्या० उ० से.)। 'धू विधूनने' (३।२।४) इति योगविभागाद्वा कः । यद्वा,-करमलति । 'अल ('तु. प० से.)। पचाद्यच् (३।१।१३४)। यद्वा,-धूयते । भूषणादौ' (भ्वा०प० से.) । 'कर्मण्यण' (३।२।१)। 'करालं | 'ऋदोरप्' (३।३।५७)। 'धवः पुमानरे धूर्ते पत्यो वृक्षादन्तुरे तुङ्गे भीषणे चाभिधेयवत् । (स सर्जरसतैले ना क्लीबं न्तरेऽपि च' (इति मेदिनी)॥ कृष्णकुठेरके) (इति मेदिनी)॥'दन्तुरस्तून्नतरदे तथोन्नतनते | अवयः शैलमेषार्काः । त्रिषु' (इति रान्तेषु मेदिनी)॥ | अवति, अव्यते वा । 'अव रक्षणादौ' (भ्वा० प० से.)। चारौ दक्षेच पेशलः। इन् (उ०४।११८)। 'अवि थे रवौ मेषे शैले मूषिककम्बले' 'पिश अवयवे' (तु. प० से.)। भावे (३।३।१८) घन (इति मेदिनी)। ('अविर्भूपुष्पवत्योः स्त्री वायुप्राकारभःसु पेशं लाति । बाहुलकात् पिशेरलज् वा ॥ ना' (इति वैजयन्ती)॥ मोऽर्भकेऽपि बालः स्यात् आज्ञाह्वानाध्वरा हवाः। 'हे स्पर्धायां शब्दे च' (भ्वा० उ० अ०)। 'भावेऽनुपबलति । 'बल प्राणने' (भ्वा०प० से.)। 'ज्वलिति-'. सर्गस्य' (३।३।७५) इति हः, संप्रसारणमप् च । हूयते(३।१।१४०) इति णः । यद्वा,-वाडते । 'वाड़ आप्लाव्ये' ऽत्रेति वा ॥ (भ्वा० आ० से.)। पचाद्यच् (३।१।१३४)। यद्वा,-वल्यते।। भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु॥२०७॥ 'वल संवरणे' (भ्वा० आ० से.)। कर्मणि घञ् (३।३।१९)। 'बालः कचे शिशौ मूर्ख ह्रीवेरेऽश्वेभपुच्छयोः' इति विश्वः। भावयति । पचाद्यच् (३।१।१३४)। भवनं वा । 'श्रिणी'बालो ना कुन्तलेऽश्वस्य गजस्यापि च बालधौ। वाच्यलिङ्गो भुवोऽनुपसर्गे' (३।३।२४) इति घञ् । 'भावः सत्ताखभावाऽर्भके मूर्खे ह्रींबेरे पुनपुंसकम् । अलंकारान्तरे मेध्ये बाली भिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु विभूतिबन्धुजन्तुषु । बाला त्रुटिस्त्रियोः' (इति पवर्गीयादौ मेदिनी)॥ रत्यादौ च' (इति मेदिनी)॥ लोलश्चलसतृष्णयोः॥२०५॥ | | स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने । । प्रसवनम् , प्रसूयते वा। 'घूङ् प्राणिप्रसवे' (दि. आ. लोडति । 'लोड़ उन्मादे' (भ्वा० प० से.)। पचाद्यच् से०)। 'ऋदोरप्' (३॥३॥५७)। पचाद्यच् (३।१।१३४) वा। (३।१।१३४)। 'लोलश्चले सतृष्णे च लोला तु रसना 'प्रसवो गर्भमोचने' । उत्पादे स्यादपत्येऽपि फलेऽपि कुसुमेश्रियोः' (इति हैमः)॥ ऽपि च' ( इति मेदिनी)॥ इति लान्ताः॥ अविश्वासेऽपह्नवेऽपि निकृतावपि निहवः ॥२०८॥ दवदावौ वनारण्यवह्नी निह्नवनम् । 'ढुङ् अपनयने' (अ० आ० अ०)। 'ऋदोरप्' दनोति. दवति वा । 'दुदु उपतापे' (खा०प० अ०)। ( ५७)। 'निहवः पंसि निकृतावविश्वासापलापयोः' 'दु गतौ' (भ्वा०प० अ०)। 'दुन्योरनुपसर्गे (३।११४२) (इति मेदिनी)॥ इति वा णः। पक्षे अच् । यत्तु-दूयन्तेऽनेनेति । 'दुजो उत्सेकामर्षयोरिच्छाप्रसवे मह उत्सवः। विभाषा' इति घञ्-इत्युक्तं खामिना । तन्न । उक्तवचना उत्सेकः उद्रेकः । इच्छायाः प्रसवः उत्पत्तिः। महः उद्धवः। भावात् ॥ उत्सवनम् । 'षु प्रसवैश्वर्ययोः' (भ्वा० प० अ०)। 'ऋदोजन्महरौ भवौ। रप' (३३३५७)। 'उत्सवो मह उत्सेक इच्छाप्रसवकोपयोः' भवति । पचाद्यच् (३।१११३४)। अन्तर्भावितण्यर्थो वा।। । (इति मेदिनी)॥ जन्मनि तु भावे 'ऋदोरप' (३।३।५७) । 'भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः' (इति मेदिनी)॥ १-''सि' इति न प्रकृतोपयोगि । अग्रे 'पुमान्' इत्युक्तेः । अमर० ५५
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy