SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [ तृतीयं का अनुभावःप्रभावे च सतां च मतिनिश्चये ॥२०९ ॥ द्वंद्वं कलहयुग्मयोः ॥२१॥ भवनम् । 'श्रिणीभुवो-' (३।३।२४) इति घञ् । अनुगतो द्वौ द्वौ। 'द्वंद्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिभावः। 'प्रादयो गताद्यर्थे-' (वा० २।२।१८) इति समासः। व्यक्तिषु' ( ८1१।१५) इति साधुः । 'चार्थे द्वन्द्वः' (२।२।२९) यद्वा,-अनुभावयति । पचाद्यच् (३।१।१३४)। 'अनुभावः इति निर्देशात्पुंस्यपि । 'द्वंद्वं रहस्ये कलहे तथा मिथुनयुग्मयोः प्रभावे स्यान्निश्चये भावसूचके' इति विश्वः ॥ (इति मेदिनी)॥ स्याजन्महेतुःप्रभवः स्थानं चाद्योपलब्धये। द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु । जन्मनो हेतुः। प्रभवत्यस्मात् । 'ऋदोरप्' (३३३३५७)। द्रव्यं वित्तम् । असुः प्राणः । व्यवसायः निश्चयः । सीद'प्रभवो जलमूले स्याजन्महेतौ पराक्रमे। ज्ञानस्य चादिम-न्त्यस्मिन् गुणाद्याः। 'षद्ल विशरणादौ' (भ्वा०प० अ०)। स्थाने' (इति मेदिनी)। आद्योपलब्धये प्रथमज्ञानार्थम् ॥ 'अन्येभ्योऽपि दृश्यते' (उ० ४।१०५) इति त्वन् । 'सत्त्वं शद्रायां विप्रतनये शास्त्रे पारशवो मतः॥२१०॥ गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वव्यवसायासु पराशृणाति । 'शु हिंसायाम्' (क्या० प० से.)। 'आङ्- | वित्तेष्वस्त्री तु जन्तुषु' (इति मेदिनी)॥ परयोः खनिशभ्यां डिच' (उ० १।३३) इत्युः । परशुरेव । क्रीबं नपंसके षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१३ ॥ प्रज्ञाद्यण् (५।४।३८)। परस्त्रिया अपत्यं वा । 'परस्त्री परशुं | षण्ढे तृतीयाप्रकृतौ । क्लीबते । 'क्लीबृ अधाय' (भ्वा० च' (ग० ४।१।१०४) इत्यञ् । 'पुंसि पारशवः पुमान् ।। आ० से.)। 'इगुपध- (३।१।१३५) इति कः। 'अस्त्री परस्त्रीतनये शस्त्रे द्विजाच्छूद्रासुतेऽपि च' (इति मेदिनी)॥ नपुंसके क्लीव वाच्यलिङ्गमविक्रमे' इति रुद्रः। अयमोष्ठयोऽत्र ध्रुवो भभेदे क्लीवे तु निश्चिते शाश्वते त्रिषु । भ्रमात्पठितः । पूर्वगन्धर्वजिह्वस्त्वोष्ठ्येषु ॥ ध्रुवति । 'ध्रुव गतौ' (तु. प० से.)। पचाद्यच् (३।१। इति वान्ताः ॥ १३४)। 'ध्रुवः कीले शिवे शङ्कौ वसौ योगे वटे मुनौ । ध्रुवा मूर्वाशालिपर्ध्या गीतिस्रुग्भेदयोरपि । ध्रुवं तु निश्चिते द्वौ विशौ वैश्यमनुजौ तर्के निश्चले शाश्वतेऽन्यवत्' इति विश्वः । भभेदे नक्षत्र- । विशति । 'विश प्रवेशने (तु. प० से.)। क्विप् (३।२।विशेषे ॥ १७८)। 'विट् स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिः' इति खो ज्ञातावात्मनि खं त्रिष्वात्मीये स्वोऽस्त्रियां धने | विश्वः॥ ॥२११॥ द्वौ चराभिमरौ स्पशौ। खनति, खन्यते वा । 'खन शब्दे' (भ्वा० प० से.)। ___ अभिमरः युद्धम् । स्पशति । 'स्पश बाधनस्पर्शनयोः' 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति ढः । 'खो ज्ञात्या (भ्वा० उ० से.) पचाद्यच् (३।१।१३४)। "स्पशः स्यात्संत्मनोः स्वं निजे धने' इति हेमचन्द्रः । 'खः स्यात्पुंस्यात्मनि | पराये च प्रणिधावपि पुंस्ययम्' (इति मेदिनी)॥ ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने' (इति मेदिनी)॥ द्वौ राशी पुअमेषाद्यौ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च। रेश्यते, रशति वा । 'रश' इति सौत्रो धातुः खनार्थः । स्त्रियाः कट्यां वस्त्रस्य बन्धने । परिपणे राजपुत्रादे- बाहुलकादिण् । णिजन्तात् । अच इ.' (उ० ४।१३९) वा ॥ बन्धके ।-वणिजां मूलधने-इति मुकुटः। तन्न। मेदिन्यां | द्वौ वंशो कुलमस्करी ॥२१॥ (हैमे) तयोः पृथक्पाठात् । निव्ययति, निवीयते वा । 'व्ये वमति, वम्यते वा। 'टुवम उद्गिरणे' (भ्वा०प० से.)। संवरणे' (भ्वा० उ० अ०)। 'नौ व्यो यलोपः पूर्वस्य च | 'वृमृवमिभ्यः शक्'। मस्करः वेणुः । 'वंशो वेणौ कुले वर्ग दीर्घः' (उ० ४।१३६) इतीण् । 'कृदिकारात्-' (ग० ४।१।४५)| पृष्ठाद्यवयवेऽपि च' (इति विश्वः)॥ इति डीप । 'नीवी स्त्रीकटीवस्त्रबन्धने। मूलद्रव्ये परिपणे रहःप्रकाशौ वीकाशी (इति हैमः)॥ विकाशनम् । अस्मिन् वा । 'काश दीप्तौ' (भ्वा० आ० शिवा गौरीफेरवयोः १-विश्व-हैम-मेदिनीष्वपि यणन्तेष्वपि पठितः इति सर्वेषां शिवमस्त्यस्याः । अशआद्यच् (पारा१२७)। पुण्डराकथुम | भ्रमकल्पनं तु न सम्यक् ॥ २-'रश'धातुः कस्मिन् 'अशे रश' चापि शिवा झाटामलौषधौ । अभयामलकीगौरीक्रोष्ट्रीसक्तु सूत्रे पठितोऽस्ति यतः सौत्रत्वं संभाव्यते । किं च 'अशिपणाय्यो फलासु च' इति विश्वः ॥ रुडायलुकौ च' (उ० ४।१३३) इति सूत्रे 'रुविधानम् च' (उ० २।७५) इति सूत्रे आदेशविधानं च व्यर्थमेव स्यात् ॥ ३-अस्य सूत्रस्यो. - १-इदं तु पूर्वान्वयि, 'पुण्डरीकद्रुमे पुमान्' इति मेदिन्युक्तेः॥ ज्ज्वलदत्तादिग्रन्थेऽनुपलम्भात् 'अनुनासिकस्य किब्झलो:-(६।४।१५) २-क्रोष्ट्री-शृगाली । 'पुंशगालेऽपि शिवा' इति मुकुटः॥ | इति दीर्घापत्तेश्च चिन्त्यमेतत् । तस्मात्प्रागुक्तमेव सम्यक् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy