SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२४ अमरकोषः । मेदस्तु वपा वसा ॥ ६४ ॥ मयति ॥ मेति । 'जिमिदा स्नेहने' ( दि० प० से ० ) । असुन् ( उ० ४।१८९ ) ॥* ॥ - घञ् ( ३।३।१९ ) - इत्यन्ये ॥ (१) ॥*॥ वपति । उप्यते वा । 'डुवप् बीजतन्तु संताने' (भ्वा० उ० अ० ) । अच् (३।१।१३४) । भिदाय (३|३|१०४) वा । 'वपा विवरमेदसोः' इति हैमः ॥ ( २ ) ॥*॥ वसति, वस्ते, वा । 'वस निवासे' ( भ्वा० प० अ० ) । 'वस आच्छादने' (अ० आ० से० ) वा । अच् (३।१।१३४) ॥ (३) ॥*॥ त्रीणि 'शुद्ध मांसस्नेहस्य' ॥ पश्चाद्रीवासिरा मन्या पेति ॥ पश्चाद्भागे ग्रीवायाः सिरा । मन्यतेऽनया । ‘संज्ञायां समज-' (३।३।९९) इति क्यप् ॥ (१) ॥*॥ एकं 'श्रीवायाः पश्चाद्भागे स्थितसिरायाः ॥ नाडी तु धमनिः सिरा । [ द्वितीयं काण्डम् ' गत्यर्था - ' (३।४।७२ ) इति कः । आगमशास्त्रस्यानित्यत्वान नेट् (१) ॥ * ॥ मलते। 'मल धारणे' ( भ्वा० आ० से० ) । अच् ( ३।१।१३४ ) । 'मलोऽस्त्री पापविकिहे कृपणे त्वभिधेयवत्' ( इति मेदिनी ) । ' वसा शुक्रमसृग्मज्जा कर्णविड्मूत्रविड्नखाः । श्लेष्माश्रुदूषिकाः खेदो द्वादशैते नृणां मलाः ॥ ( २ ) ॥*॥ द्वे 'मलस्य' ॥ अन्त्रं पुरीतत् तीति ॥ तेलति । 'तिल 'गतौ' ( भ्वा० प० से० ) । तिलति वा । 'तिल स्नेहने' (तु० प० से० ) । ' इगुपध-' ( ३१।१३५) इति कः। स्वार्थे कन् ( ज्ञापि० ५/४/५ ) कुन् ( उ० २।३२ ) वा । ' तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोनोर्न स्त्रियां तु विशेषके' इति विश्व - मेदिन्यौ ॥ (१) ॥*॥ क्लवते । 'लुङ् गतौ' ( भ्वा० आ० अ० ) । मनिन् (उ० ४।१४५ ) ॥ (२) ॥*॥ द्वे 'उदय जलाशयस्य' ॥ मस्तिष्कं गोर्दम् मेति ॥ मस्यते, मसनं वा । ' मसी परिणामे' ( दि० प० से० ) । क्तिन् ( ३।३।९४) । मस्ति मस्कते । 'मक गतौ' ( भ्वा० आ० से० ) । अच् ( ३।१।१३४) । पृषोदरादिः (६/३।१०९ ) ॥ (१) ॥ सूर्यते । गुरते वा । 'गुरी उद्यमने' (तु० आ० से० ) । 'अब्दादयः' ( उ० ४१९८ ) इति साधुः ॥ (२) ॥*॥ द्वे 'मस्तकभवस्नेहस्य' ॥ अन्त्रमिति ॥ अमति, अनेन वा । 'अम गतौ' ( भ्वा० प० से० ) । 'सर्वधातुभ्यः ष्ट्रन् ' ( उ० ४।१५९ ) । 'अमिचिमिदिशसिभ्यः कः ' ( उ० ४।१६४ ) । संज्ञापूर्वकत्वान्न दीर्घः । अन्तति । 'अति बन्धने' ( भ्वा०प० से० ) ट्रन् ( उ० ४। १५९ ) वा । - ' अमियमिमिदेस्त्रक्' – इति मुकुटोपन्यस्तं सूत्रं त्वपाणिनीयम् ॥ ( 1 ) ॥*॥ पुरीं शरीरं तनोति । क्विप् (३।२।७६) । 'गमादीनां-' ( वा० ६ |४ |४० ) इत्यनुनासिकलोपः । तुक् (६११/७१) । 'पुरीं तनोति' इति पक्षे 'नहिवृति - ' ( ६।३।११६) इति दीर्घः । 'अनुदात्तोपदेश - ' ( ६।४।३७) इति नलोपःइति मुकुटस्य प्रमादः । वस्य झल्त्वाभावात् । ' पुरीतदस्त्रियाम्' इति वाचस्पतिः ॥ ( २ ) ॥*॥ द्वे 'आंत' इति ख्यातस्य ॥ नेति ॥ नाडयति, नाड्यते, वा । 'नड भ्रंशे' ( चुरादिः । 'अच इ: ' ) ( उ० ४। १३९ ) । 'नाडी नाले व्रणान्तरे । शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकालेsपि' ( इति मेदिनी ) ॥ (१) ॥*॥ धमति । ध्वाने धमिः सौत्रः । ‘अर्तिसृधृ-' ( उ० २।१०२ ) इत्यनिः । ङीष् (ग० ४।१।४५) । ' धमनी तु शिराहट्टविलासिन्योश्च योषिति' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ सिनोति । 'षिव् बन्धने' ( वा० (उ० अ० ) । ' बहुलमन्यत्रापि -' इति रक् ॥*॥ तालव्यादिरपि । 'शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति' इति तालव्यादौ रभसात्। शिनोति । ‘शिब् निशाने' (खा० उ० अ० ) ‘बहुलमन्यत्रापि–’ इति रक् ॥ (३) ॥*॥ त्रीणि 'धमन्याः ॥ तिलकं क्लोम गुल्मस्तु लीहा पुंसि । ' विति ॥ गुड्यतेऽस्मात् 'गुड रक्षायाम् ' ( तु० प० से० ) मक् । 'भीमादयोऽपादाने' (३।४।७४) ॥ (१) ॥*॥ लेहठे। प्लिह गतौ' ( भ्वा० आ० से० ) । 'वन्नुक्षन्पूषन्त्रीहन्-' (उ० १।१५७) इति साधुः ॥ ( २ ) ॥*॥ द्वे 'कुक्षिवामपार्श्वे मांसखण्डस्य' | अथ वस्नसा । स्नायुः स्त्रियाम् अथेति ॥ वस्ते शरीरं । 'वस आच्छादने' (अ० आ० से० ) । ' धाटवस्यज्यतिभ्यो नः' ( उ० ३।६ ) । वस्त्रं चर्म स्यति । ' षोऽन्तकर्मणि' ( दि० प० अ० ) । ' आतोऽनुप -' ( ३।२।३ ) इति कः ॥ (१) ॥ * ॥ स्नाति । ' ष्णा शौचे' ( अ० प० अ० ) । बाहुलकादुण् । 'आतो युक् चिण्कृतो:' (७।३।३३) ॥ ( २ ) ॥*॥ द्वे 'अङ्गप्रत्यङ्गसन्धिबन्धनरूपायाः स्नायोः ' ॥ कालखण्डकृती तु समे इमे ॥ ६६ ॥ कालेति ॥ कालं च तत्खण्डं च ॥ (१) ॥*॥ यमनम् । संपदादिः ( वा० ३ | ३|१०८ ) । 'गमादीनाम् -' ( वा० ६ - ४।४० ) इति मलोपः । आगमानित्यत्वान्न तुक् । यं संयमं किटं मलोsस्त्रियाम् ॥ ६५ ॥ "कीति ॥ ति स्म । 'किट गतौ' ( स्वा० प० से ० ) || इति मुकुटः ॥ १ - प्लीहा टावन्ता च । 'यकृत्प्लीहे च संबद्धे' शति पालकाप्याद
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy