SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२३ संज्ञापूर्वकत्वात् 'दस्ति' (६।३।१२४) इति दी? न ॥ (२) वल्लते, वल्लयते वा 'वल्ल संवरणे' (भ्वा० आ० से.)। खर्जा॥॥ द्वे 'पित्तस्य ॥ दित्वात् (उ० ४९०) ऊरः। 'वल्लरं स्याद्वनक्षेत्रे, वाह___ कफः श्लेष्मा नोषरयोरपि । वल्लरा त्रिषु संशुष्कमासशूकरमांसयोः' (इति केति ॥ केन जलेन फलति । 'फल निष्पत्ती' (भ्वा० मेदिनी)॥ (३) ॥*॥ त्रीणि 'शुष्कमांसस्य' । ५० से.) । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् । यद्वा,-के शिरसि फणति, फक्कति, वा । प्राग्वत् डः (वा० रुधीति ॥ रुणद्धि । रुध्यते वा । 'रुधिर आवरणे' (रु. ३।२।१०१) ॥ (१) ॥॥ श्लिष्यति । 'श्लिष आलिङ्गने उ० अ०)। 'इषिमदिमुदि-' (उ० १५१) इति किरच् । (दि. ५० अ०)। 'सर्वधातुभ्यो मनिन्' (उ० ४।१४५)॥ 'रुधिरोऽजारके पुंसि क्लीबं तु कुकुमासृजोः' (इति मेदिनी)॥ (२) ॥*॥ द्वे 'कफस्य' ॥ (१)॥*॥ अस्यते। 'असु क्षेपणे' (दि० प० से.)। बाहुस्त्रियां तु त्वगसृग्धरा ॥६२॥ लकाद्वजः । न सृजति वा । 'सृज विसर्गे' (तु०प० अ०)। स्त्रीति ॥ त्वचति । 'त्वच संवरणे' (तु०प० से.) । विप् । 'क्विन्प्रत्ययस्य- (८॥२॥६२) इति कुः। 'क्विन् प्रत्ययो क्विप् (३।२।१७८) यद्वा,-तनोति। तिनोतेरनश्च वः' (उ. यस्मात्' इति बहुव्रीहिः । 'ऋत्विग्दधृक्सक्-' (३।२।५९) २।६३) इति चिक् च । 'त्वक स्त्री चर्मणि वल्के च गुड- इति हि सृजः किन् विहितः ॥ (२) ॥*॥ राहति । रुह्यत त्वचि विशेषतः' (इति मेदिनी)॥*॥ 'पुंसि-' (३।३।११८) वा। 'रुहे रश्च लो वा' (उ. ३।९४) इतीतम् । 'लोहितं इति घे 'त्वच' इत्यदन्तोऽपि । त्वकत्वचचोचशब्दाः | रक्तगोशीर्षे कुङ्कमे रक्तचन्दने । पुमान्नदान्तरे भौमे वर्णे स्थर्वल्के चर्मणि पत्रके' इति धरणिः ॥ (१) ॥*॥ असूजो च त्रिषु तद्वात' (इात मादना) च त्रिषु तद्वति' (इति मेदिनी)॥ (३) ॥॥ अस्यते । 'बहुरक्तस्य धरा ॥*॥ 'असृग्धरा' इत्येके ॥ (२) ॥*॥ द्वे लमन्यत्रापि-' इति रक् । 'अस्रः कोणे कचे पुंसि क्लीबमश्रुणि 'चर्मणः' ॥ शोणिते' (इति मेदिनी) ॥ (४) ॥॥ रज्यते स्म । 'रञ्ज रागे' (भ्वा० उ० अ०)। क्तः (३।२।१०२)। 'रक्तोऽनुपिशितं तरसं मांसं पललं क्रव्यमामिषम्। रक्ते नील्यादिरजिते लोहिते त्रिषु । क्लीबं तु कुकुमे ताने प्राचीपिशीति ॥ पिंशति । 'पिश अवयवे' (तु०प० से०) नामलकेऽसजि' ( इति मेदिनी)। (५) ॥*॥ क्षताज्जातम् । 'पिशेः किच्च' (उ०३।९५) इतीतन् । पिश्यते स्म वा क्तः (३।- डः (३।२।९८) । (६)॥*॥ शोणति स्म । 'शोण वर्णगत्योः' ११.२)। 'पिशितं मांसं पिशिता मांसिका' इति हैमः॥(भ्वा०प० से.)। 'गत्यर्था-' (३।४।७२) इति क्तः।(9) 'तरो जवे बले' इति हैमः। तरो बलमस्त्यस्मिन् । शोणते-इति मुकुटश्चिन्त्यः ॥ (७) ॥*॥ सप्त 'रक्तस्य'॥ अर्शआद्यच् (५।२।१२७) ॥ (२) ॥*॥ मन्यते । 'मन ज्ञाने (दि० आ० अ०)। 'मनेर्दीर्घश्च' (उ० ३।६४) इति वुक्काऽग्रमांसम् सः ॥ (३) ॥*॥ पलति, पल्यते वा। अनेन वा। 'पल चिति ॥ वुक्कयते खादुत्वान्मृग्यते । 'वुक भषणे' गतो' (भ्वा०प० से.)। 'वृषादिभ्यश्चित्' ( उ० १।१०६) (भ्वा० ५० से.)। घञ् (३।३।१९) । 'शोणितेषु इति कलः । 'पललं तिलमि। स्यात् पललं पिशितेऽपि | स्त्रियां वुक्का वुकं सुरसमद्वयोः' इति रभसः । 'उरस्यपि च च' इति शाश्वतः । “पललं पङ्कमांसयोः । तिलचूर्णे पलल-वुकायां हृदयं मानसेऽपि च' इति त्रिकाण्डशेषः ॥ (१) ॥॥ स्तु राक्षसे' इति हैमः॥ (४) ॥*॥ क्लवते । क्लव्यतेऽस्माद्वा। अग्रं मुख्यं मांसम् ॥ (२) ॥ द्वे 'हृदयान्तर्गतमांस'क्लव भये' ( )। न्यन्तो मित् । 'अचो यत्' (३।१।९७)। विशेषस्य ॥ रलयोरेकत्वम्।-क्रूयते। 'क्रुङ् गतौ' (भ्वा० आ० अ०) हृदयं हृत् इति खामी ॥ (५)॥*॥ आमिषति । 'मिष स्पर्धायाम्' (तु. प० से.)। मेषति वा। 'मिषु सेचने (भ्वा०प० से.)। हिति ॥ हरति । हियते वा। 'वृहोः षुक्दुकौ च' (उ० 'इगुपध-' (३।१११३५) इति कः ॥ (६) ॥*॥ षट् ४।१००) इति कयन् । 'हृदयं मानसे वुक्कोरसोरपि नपुंस कम्' (इति मेदिनी) ॥ (१) ॥*॥ बाहुलकात्केवलोऽपि 'मांसस्य ॥ दुक ।। (२) ॥*॥ 'पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३॥ हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्' इति ॥*॥ द्वे 'हृदय उत्तेति ॥ उत्तप्यते स्म । 'तप संतापे' (भ्वा०प० से.)। कमलस्य । चत्वारि पर्याया इत्येके ॥ तः (३।२।१०२)। 'उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपि' इति हैमः॥ (१) ॥ ॥ शुष्कं च तन्मांसं च ॥ (२) ॥*॥ १-हैमनाममालायामपि 'वुक्का हृद् हृदयं वृक्का सुरसं च तद निमम्' इत्युपलभ्यते । 'स्त्रियां बुक्का बुक्कस्तु समयोईयो' शति १-'धरणिः' इत्येतत्स्थाने, 'रत्नकोषः' इति वा पाठः॥ । पाठान्तरम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy