SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २२२ अमरकोषः। [द्वितीयं कान चिल, पिल्, आदेशाः 'अस्य चक्षुषि' इत्यर्थे । चक्षुर्गतः चक्षुहीनेऽभिधेयवत्' इति मेदिनी) ॥ (१)॥*॥ न दृगस्य क्लेदरोगथुलादिवाच्यः । तद्योगाच्चक्षुथुल्लादिवाच्यम् । तच्चक्षु- (२)॥१॥ द्वे 'अचक्षुषः ॥ र्थोगात्पुरुषोऽपि । 'चिल्लः खगे सचुल्लश्च पिल्लवत् क्लिन्न मूर्छाले मूर्तमूछितौ॥६॥ लोचने । क्लिन्नाक्षिण' इति हैमः ॥ (१) ॥*॥ (२) ॥१॥ (३) ॥*॥ त्रीणि 'क्लिन्ननेत्रतद्वतोः॥ स्विति ॥ मूर्छाऽस्यास्ति । सिध्मादिषु (ग० ५।२।९६) 'क्षुद्रजन्तूपतापाच्च' इति पठितत्वाल्लच् । 'प्राणिस्थादातःउन्मत्त उन्मादवति (५।२।९५) इति न भवति। 'प्राण्यङ्गादेव' इति (वार्तिक उन्मेति ॥ उन्माद्यति स्म । 'मदी हर्षे' (दि. प० | रूपव्याख्यानात् ॥ (१) ॥॥ मूच्छति स्म। 'मूर्छा मोहसे०)। 'गत्यर्था-' (३।४।७२) इति क्तः। 'न ध्याख्या-' समुच्छ्राययोः' (भ्वा० प० से.) । क्तः (३।४।७२ ) । (८।२।५७) इति नत्वं न । 'उन्मत्तो मुचुकुन्दे स्याद्धत्तूरो- 'राल्लोपः' (३।४।२१)। 'न ध्याख्या-' (८।२।५७) इति । न्मादयुक्तयोः' इति हैमः ॥ (१) ॥*॥ उन्मदनम् । घञ् | नत्वम् । 'मत स्यात्रिषु मूर्छाले कठिने मूर्तिमत्यपि' इति (३।३।१८)। उन्मादोऽस्यास्ति । मतुप् (५।२।९४)॥ (२)| विश्व-मेदिन्यौ । (२) ॥॥ मूर्छा जाताऽस्य । तारकादित्वात् ॥*॥ द्वे 'वातकृतचित्तविभ्रमस्य ॥ (५।२।३६) इतच् । 'मूच्छितं सोच्छ्ये मूढे' इति हैमः ॥५॥ श्लेष्मलः श्लेष्मणः कफी ॥ ६०॥ त्रीणि 'मूर्छावतः ॥ लेष्मेति ॥ श्लेष्माऽस्यास्ति । 'सिध्मादिभ्यश्च' (५।२।९७) शुक्रं तेजोरेतसी च वीजवीयन्द्रियाणि च । इति लच् ॥ (१) ॥॥ पामादित्वात् (५।२।१००) नः ॥ श्विति ॥ शोचत्यनेन । 'शुच शोके' (भ्वा० प० से.) (२) ॥॥ कफोऽस्यास्ति । 'द्वन्द्वोप-' (५।२।१२८) इतीनिः शोचयति वा । 'ऋजेन्द्र-' (उ० २।२८) इति साधुः। ॥ (३) ॥*॥ त्रीणि 'कफवतः ॥ "शुक्रं तु रेतोऽक्षिरुजोः' इति हैमः ॥ (१) ॥*॥ तेजयति । न्युलो भुग्ने रुजा 'तिज निशाने' (भ्वा० आ० से.)। असुन् (उ० ४. न्युविति ॥ न्युजनम् 'उब्ज आर्जवे' (तु. प. १८९)॥ (२) ॥*॥ रिणाति । 'री गतिरेषणयोः' (त्या. से०)। घम् (३।५।१८)। 'भुजन्युब्जौ पाण्युपतापयोः' प० अ०)। 'सुरीभ्यां तु च' (उ० ४।२०२) इत्यसुन् ॥ (७३।३१) इति साधुः । न्युजः पृष्ठवक्रत्वकारी यस्यास्ति । (३) ॥*॥ विशेषेण ईजते। 'ईज गतिकुत्सनयोः' (भ्वा० अर्शआद्यच् (५।२।१२७)। रुजा रोगेण भुग्ने पुरुषे न्युजो आ० से.)। अच् (३।१।१३४) बवयोरभेदः। वीज्यते वर्तते । 'न्युब्जः कुब्जे कुशनुन्धि । अधोमुखेऽपि च न्युजं वा। घञ् (३।३।१९)। कुत्वं तु न भवति । 'चजो:कर्मरङ्गतरोः फले' इति हैमः ॥ (१) ॥*॥ एकम् । (७३।५२) इत्यत्र 'निष्टायामनिटः' इति वार्तिककृता पूरित. 'कुलस्य'॥ त्वात् । अस्य च निष्ठायां सेट्त्वात् । यद्वा,-वीजयति, वीज्यते वृद्धनाभौ तुण्डिभतुण्डिलो।। वा । अनेन वा । 'वीज व्यजने' ( )। अच् (३।१।१३४)। वृद्धति ॥ वृद्धा उन्नता नाभिरस्य ॥ (१) ॥॥ घञ् (३१३।१८,१९) वा। 'बीजं तु रेतसि । स्यादाधाने तुण्ड्यते । 'तुडि तोडने' (भ्वा० आ० से.)। 'सर्वधातुभ्य च तत्त्वे च हेतावङ्कुर कारणे' इति हैमः ॥ (४) ॥॥ वीरेइन्' (उ० ४।११८)। 'तुण्डिबलिवटेर्भः' (५।२।१३९)॥ ऽक्लीबे साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । यद्वा,(२) ॥४॥ सिध्मादित्वात् (५।२।९६) लच् ॥ॐ॥'तुन्दिल' वीरयति । वीर्यते वा । अनेन वा। 'वीर विक्रान्ती' (चु० इति पाठे 'तुन्दादिभ्य इलच्' (३।२।११७) ॥ (३) ॥*॥ उ० से.)। अध्यादिः ( उ० ५।११२)। 'अचो यत्' (३१त्रीणि 'उन्नतनाभियुक्तपुरुषस्य' ॥ ११९७) वा । 'वीर्य तेजःप्रभावयोः । शुक्र शक्को च' इति हैमः ॥ (५) ॥॥ इन्द्रस्यात्मनो लिङ्गम् । 'इन्द्रियमिन्द्रकिलासी सिध्मल: लिङ्ग-' (५।२।९३) इति साधुः। 'इन्द्रियं तु चक्षुरादिषु कीति ॥ किलासमस्यास्ति । 'द्वन्द्वोप-' (५।२।१२८) रेतसि' इति हेमचन्द्रः ॥ (६)॥*॥ षट् 'रेतसः॥ इतीनिः ॥ (१) ॥*॥ सिध्ममस्यास्ति । 'सिध्मादिभ्यश्च' (५।२।९७) इति लच् । 'सिध्मला मत्स्यविकृतौ वाच्य- मायुः पित्तम् वत्तु किलासिनि' इति मेदिनी ॥ (२) ॥*॥ द्वे "सिध्म- मेति ॥ मिनोति देह ऊष्माणम् । 'डमिन प्रक्षेपणे' (स्वा० उ० अ०)। 'कृवापाजि-' (उ० ११) इत्युण् ॥ अन्धोऽदृक् (१) ॥*॥ अपि दीयते स्म । 'दो अवखण्डने' (दि. ५० अ०)। अन्ध इति ॥ अन्धयति । 'अन्ध दृष्ट्यपघाते' (चु० 'देङ् पालने' (भ्वा० आ० अ०) वा । क्तः ( ३।२।१०२)। उ० से.) अच् (३।१।१३४)। ('अन्धं स्यात्तिमिरे क्लीबं 'अच उपसर्गात्तः' (१४॥४७)। 'वष्टि भागुरिः-' इत्यल्लोपः। युक्तस्य'॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy