SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । २२१ व पामने पुंश्चलेऽपि (२)॥ ॥ च' इति विश्वा, वाचकायुक्तस्य विश्व-मेदिन्यौपस्त पुंसि स्यादिडिके साधुः । दुर्दुणो द का यत् । 'कल्यं रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके । प० से.)। अत इगुपधकः-इति व्याचख्यौ । तत्र ण्यन्त रोगेति ॥ रोगं हरति तच्छीलः। 'सुपि- (३।२।७८) | उपधागुणाभावश्चिन्त्यः । ण्यन्तस्येगुपधत्वाभावात्कप्रत्ययोऽपि । इति णिनिः ॥ (१) ॥*॥ अगदमरोगं जन्तुं करोति 'कर्म -आतोरति । आतुरः। आतरति रोगं वा-इति खाम्यपि ग्यण (३।२।१) 'कारे सत्यागदस्य (६।३।७०) इति मुम् ॥ चिन्त्यः । तुरेरुक्तरूपाभावात् । तरतेरिष्टरूपासंभवाच ॥ (५) (२) ॥॥ भिषज्यति । 'भिषज रुग्जये' । 'कण्ड्वादिभ्यो | ॥*॥ अभ्यम्यते स्म । 'अम रोगे' (चु० उ० से.)। यक्' (३।१।२७)। किप (३।१।१७८)॥ (३) ॥*॥ विद्या क्तः (३।२।१०२)। चुरादीनां णिचो वैकल्पिकत्वाणिजभाव मधीते। 'तदधीते तद्वेद' (४।२।५९) इत्यण ॥ (४)॥*॥ इदम् । अभ्यमति स्म वा । 'अम गतौ' (भ्वा० प० से.)। चिकित्सति । "कितेाधिप्रतीकारे' इति सन्नन्तात् ण्वुल् 'गत्यर्था- (३।४।७२) इति क्तः । 'रुष्यमत्वर-' (१२।२८) (३।१।१३३) ॥ (५)॥*॥ पञ्च 'वैद्यस्य'॥ इति वेद ॥ (६) ॥*॥ इडभावे 'अनुनासिकस्य- (६।४। १५) इति दीर्घः ॥ (७) ॥*॥ सप्त 'रोगिणः' ॥ वार्ता निरामयः कल्य उल्लाघो निर्गतो गदात् ॥५७॥ समौ पामनकच्छुरौ ॥ ५८ ॥ वेति ॥ वृत्तिरस्यास्ति । 'वृत्तेश्च' (वा० ५।२।१०१) । सेति ॥ पामाऽस्यास्ति । पामादित्वात् (५।२।१००) णः। 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारा नः ॥ (१) ॥*॥ कच्छूरस्यास्ति । 'कच्छवा ह्रखश्च' ( ) रोग्ययोः क्लीबं वृत्तिमन्नीरुजोत्रिषु' (इति मेदिनी) ॥ (१) इति रः। 'कच्छुरा शूकशिम्ब्यां च शटीदुःस्पर्शयोरपि । ॥*॥ निष्क्रान्त आमयात् । 'निरादयः- (वा० २।२। | कच्छरं वाच्यवत्प्राहुः पामने पुंश्चलेऽपि च' इति विश्वः ॥ १८) इति समासः । 'निरामयस्तु पुंसि स्यादिडिक्के विगता- (२) ॥॥ द्वे 'विचर्चिकायुक्तस्य' ॥ मये' इति हैमः । 'निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजे' इति विश्व-मेदिन्यौ ॥ (२) ॥*॥ कलासु साधुः । 'तत्र साधुः' (४४९८) इति यत् । 'कल्यं प्रभाते मधुनि देति ॥ दरिद्राति । 'दरिद्रा दुर्गती' (अ० प० से.)। सज्ये दक्षे निरामये । कल्या कल्याणवाचि स्यात्' इति | 'दरिदातेर्यालोपश्च' (उ० ११९०) इति साधुः । 'दईरस्यास्ति । हैमः ॥ (३) ॥*॥ उल्लाघते स्म । 'लाध सामर्थे' (भ्वा० 'शाकीपलाशीदर्पूणां ह्रखश्च' इति पामादिषु ( ५।२।आ० से.)। 'गत्यर्था-'(३।४।७२) इति क्तः। 'उल्लाध्यते १००) पाठान्नः ॥ (१) ॥१॥ दद्र्श्चासौ रोगश्च । 'इको स्म इति वा । 'अनुपसर्गात्फुल्ल' (८।२।५५) इति साधुः। हखोऽव्यः- (६।३।६१) इति हवः । दरोगोऽस्यास्ति । 'उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि' इति हैमः ॥ (४) 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः॥ (२)॥*॥ द्वे 'द॥॥ चत्वारि 'रोगनिर्मुक्तस्य ॥ युक्तस्य॥ अर्शोरोगयुतोऽर्शसः। ग्लानग्लास्तू अर्शविति ॥ अर्शोरोगेण युतः ॥ (१) ॥*॥ अर्शासि ग्लेति ॥ ग्लायति स्म । 'ग्लै हर्षक्षये' (भ्वा०प० सन्त्यस्य । 'अर्शआदिभ्योऽच्' (५।२।१२७) ॥ (२) ॥॥ अ०)। 'गल्या -' (३।४।७२) इति क्तः। 'संयोगादेः द्वे 'मूलव्याधिमतः ॥ (८।२।४३) इति नत्वम् ॥ (१) ॥॥ ग्लानशीलः ।। 'लाजिस्थश्च ग्नुः' (३।२।१३९)॥ (२)॥॥ द्वे 'रोगेण वातकी वातरोगी स्यात् क्षीणस्य ॥ वातेति ॥ वातोऽतिशयितोऽस्य । 'वातातीसाराभ्यां कुक् च' (५।२।१२९) इतीनिः ॥ (१) ॥ ॥ वातरोगोऽस्यास्ति । आमयावी विकृतो व्याधितोऽपटुः ।। 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः ॥ (२) ॥॥ द्वे 'वातभातुरोऽभ्यमितोऽभ्यान्तः रोगिणः॥ आमेति ॥ आमयोऽस्यास्ति । 'आमयस्य दीर्घश्च' (वा. सातिसारोऽतिसारकी ॥ ५९॥ ५।२।१२२) इति विनिः ॥ (१) ॥*॥ विक्रियते स्म । क्तः सेति ॥ सहातिसारेण वर्तते ॥ (१) ॥*॥ अतिसारो(३।२।१०२)। 'विकृतो रोग्यसंस्कृतः'। 'बीभत्सश्च' इति ऽस्यास्ति । प्राग्वत् (५।२।१२९) इनिः कुक् च ॥ (२)॥॥ हैमः ॥ (२) ॥*॥ व्याधिः संजातोऽस्य । 'तदस्य संजातं | द्वे 'अतीसारवतः'। तारकादिभ्य इतच्' (५।२।३६) ॥ (३) ॥*॥ 'पटुर्दक्षे च स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी। नीरोगे' (इति मेदिनी)। पटोरन्यः ॥ (४) ॥*॥ आतो स्युरिति ॥ (वा० ५।२।३३) क्लिन्नस्य लप्रत्ययः । चुल् तोति । 'तुर त्वरणे' हादिः। 'छान्दसा अपि क्वचिद्भाषायां प्रयज्यन्ते । 'इगुपध- (३।१।१३४) इति कः । मुकु- १–'अक्षिण तु नपुंसकानि । अमी इति पुंस्त्वं तु शब्दाटस्तु-आतुरयति असुस्थत्वादतित्वरिते। 'तुण त्वरणे (जु. | पेक्षया-' इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy