SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७६ अमरकोषः। [द्वितीयं काण्डर भद्रकुम्भः पूर्णकुम्भः इति कः ॥ (५) ॥॥ द्वाभ्यां पिबति । प्राग्वत् कः ॥ (6) मेति ॥ भद्रस्य, भद्रो वा कुम्भः ॥ (१)॥*॥ पूर्णः ॥*॥ मतङ्गाहर्जातः । 'पञ्चम्यामजाती' (३।२।१८) इति कुम्भः ॥ (२)॥॥द्वे 'पूर्णघटस्य ॥ | डः ॥ (७)॥*॥ गजति । 'गज मदने' (भ्वा०प० से.)। अच् (३।१।१३४)॥ (८)॥*॥ न अगः। नगे भयो वा । भृङ्गारः कनकालुका ॥ ३२॥ अण् (४।३।५३)। 'नागो मतगजे सर्प पुंनागे नागकेसरे। भ्रिति ॥ बिभर्ति जलम् । 'डभृ' (जु० उ० अ०) क्रूराचारे नागदन्ते मुस्तके वारिदेऽपि च । देहानिलविशेषे 'शृङ्गारभृङ्गारौ च' (उ० ३।१३६) इति साधुः ॥ (१)॥*॥ च श्रेष्ठ स्यादुत्तरस्थितः। नागं रहे सीसपत्रे स्त्रीबन्धे करणाकनकस्यालुः। 'संज्ञायां कन्' (५।३।७५)॥ (२) ॥*॥ द्वे न्तरे' इति हैमः ॥ (8)॥* अतिशयितः कुलो हनुरस्य । 'सुवर्णकृतजलपात्रस्य' ॥ 'खमुखकुजेभ्यो रः' (वा० ५।२।१०७)। 'कुञ्जरोऽनेकपे निवेशः शिबिरं षण्ढे केशे कुञ्जरा धातकीद्रुमे । पाटलायां च' इति हेमचन्द्रः ॥ नीति ॥ निविशन्तेऽत्र । "विश प्रवेशने (तु०प० से.)। (१०)॥*॥ वारयति शत्रुबलम् । ल्युः (३।१।१३४)। 'वा. 'हलश्च' (३।३।१२१) इति घञ् । 'निवेशः सैन्यविन्यासे रण प्रातषध स्याद्वारणस्तु मतगज' इति विश्वः ॥ (११) न्यासे रङ्गविवाहयोः' इति हैमः ॥ (१) ॥॥ शवन्त्यत्र । ॥*॥ करोऽस्यास्ति । इनिः (५।२।११५) ॥ (१२) ॥ ॥ एति, 'शव गती' (भ्वा०प० से.)। बाहुलकात् किरच् अन इत्वं ईयते वा । 'इणः कित्' (उ० ३।१५३) इति भः ॥ (१३) च ॥ (२) ॥*॥ (षण्ढे =) क्लीबे ॥*॥ द्वे 'आगन्तुकसैन्य ॥*॥ 'स्तम्बो गुल्मे तृणादीनामकाण्डद्रुमगुच्छयोः' (इति वसते॥ | विश्वः) । स्तम्बे रमते । 'स्तम्बकर्णयो रमिजपोः' (३।२।१३) इत्यच् , 'हलदन्तात्-' (६।३।९) इत्यलुक् ॥ (१४)॥*॥ पद्म __ सजनं तूपरक्षणम्। बिन्दुजालमस्त्यस्य । इनिः (५।२।११५)॥ (१५)॥॥ पञ्चसेति ॥ सजन्ते(न्त्य)नेन । 'षस्ज गतौ' (भ्वा०प० | दश 'हस्तिनः ॥ से.)। ल्युट (३।३।११७)। सत् शोभनं जन्यतेऽनेन वा । 'जनी प्रादुर्भावे (दि. आ० से.)। घञ् (३।३।१९)। यूथनाथस्तु यूथपः। 'जनिवध्योश्च' (७३।३५) इति न वृद्धिः ॥ (१)॥॥ उप- | रिवति ॥ यूथस्य हस्तिवृन्दस्य नाथः ॥ (१) ॥१॥ रक्ष्यते अनेन । ल्युट (३।३।११७) ॥ (२)॥॥ द्वे 'सैन्य- | यूथं पाति । 'आतोऽनुप-' (३।२।३) इति कः ॥ (२) ॥१॥ रक्षणाय नियुक्तप्रहरिकादिन्यासस्य'॥ द्वे 'यूथमुख्यहस्तिनः ॥ हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३॥ | मदात्कटा मद्कल हेति ॥ पदातीनां समूहः । 'भिक्षादिभ्योऽण' (४।२। | मेति ॥ मदेन दानाम्बुनोत्कटो मत्तः ॥ (१) ॥१॥ मदेन ३८)। हस्तिनश्च अश्वाश्च रथाश्च पादातं च । सेनाङ्गत्वादेक कलते। 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.) अच् वद्भावः (२।४।२)॥*॥ सेनाया अङ्गम् ॥ (१)॥*॥ चत्वारो- (३।१।१३४) । मदे सति कलो ध्वनिर्यस्य, इति वा ॥ (२) ऽवयवा यस्य । 'संख्याया अवयवे तयप्' (५।२।४२) ॥॥ द्वे 'अन्तर्मदस्य हस्तिनः॥ ॥॥-नाविकाटविकादीनां पदातावन्तर्भावः । नौकानां रथे . कलभः करिशावकः ॥३५॥ ध्वन्तर्भावः । महिषादीनां गजाश्वेऽन्तभोवः-इति मुकुटः॥ केति॥ कलयति । 'कल गतिसंख्यानयोः' (चु० उ० एकम् 'सेनाङ्गस्य' ॥ से०) कलते वा । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से.) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः।। कलं भाषते वा । 'अन्येभ्योऽपि- (वा० ३।२।१०२) इति मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥३४॥ डः॥ (१) ॥॥'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुतः' इभः स्तम्बेरमः पद्मी (इति मेदिनी)॥॥ करिणः शावकः । (२)॥॥ द्वे 'करिदेति ॥ अतिशयिती दन्तावस्य । इनिः (५।२।१७५)॥| पीतस्य ॥ (१)॥*॥ 'दन्तशिखात् संज्ञायाम्' (५।२।११३) इति बल- | प्रभिन्नो गर्जितो मत्तः च । 'वले' (६।३।११८) इति दीर्घः ॥ (२) ॥॥ हस्तः प्रेति ॥ प्रकर्षेण भिद्यते स्म । क्तः (३।२।१०२) ॥ (6) शुण्डाऽस्यास्ति । 'हस्ताज्जातो' (५।२।१३३) इतीनिः ॥ (३) ॥*॥ गर्जयति । 'गर्ज शब्दे' (चु०प० से.)। अकर्मकत्वात् ॥॥ एवम् 'करी' च ॥ ( )॥*॥ द्वौ रदावस्य ॥ (४) (३।४।७२) कर्तरि क्तः । गर्जा जातोऽस्य । तारकादित्वात् ॥*॥ अनेकेन करेण मुखेन च पिबति । 'सुपि-' (३।२।४) (५।२।३६) इतच् । गर्जितं वारिवाहादिध्वनौ ना मत्त १-योगरूढित्वात्तस्यैव तथोच्यते' नान्यः इति मुकुटः॥ १-अत्र करभशब्दस्यानुप्रकृतत्वादनुपयुक्तमेतत् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy