SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यब्याख्यासमेतः। २७५ (४।३।१२०) इत्यण् वा । 'युतकं युगले युक्ते संशयेऽपि समाश्रितश्च संबन्धतः कार्यसमुद्भवश्च । भृत्या गृहीतो विविधोच' इति रभसः। "युतकं संशये युगे। नारीवस्त्राञ्चले युक्ते । पचारैः पक्षं बुधाः सप्तविधं वदन्ति' । खपक्षात्प्रभवति । चलनाग्रे च यौतके' (इति मेदिनी)। 'यौतकं यौतुकं च | पचाद्यच् (३।१।१३४) ॥॥ एकं 'स्वसहायाजाततत्' इति वाचस्पतेरुमध्यमपि । आदिना व्रतभिक्षादिपरिग्रहः भयस्य' । 'भयम्' इति पूर्वाभ्यामपि संबध्यते ॥ ॥॥ सुदीयते । 'डुदाञ्' (जु० उ० अ०)। घञ् (३।३।- प्रक्रिया स्वधिकारः स्यात् १९)। युगागमः (॥३॥३३) ॥ (१) ॥*॥ ह्रियते। कर्मणि प्रेति ॥ प्रकर्षाय करणम् । 'कृञः श च' (३।३।१००)। ल्युट (३।३।११३)। 'हरणं यौतकादीनां द्रव्ये भुजे हृतावपि' (इति मेदिनी)॥ (२) ॥॥ द्वे ('कन्यादानकाले रिल् (७।४।२८)। 'प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः' इति हेमचन्द्रः ॥ (१) ॥*॥ अधि आधिक्यस्य करणम् । व्रतभिक्षादौ च दीयमानद्रव्यस्य')॥ घम् (३।३।१८) ॥ (२) ॥॥ द्वे 'राज्ञां छत्रधारणादितत्कालस्तु तदात्वं स्यात् व्यापारस्य' ॥ तेति ॥ स चासौ कालश्च ॥ (१) ॥॥ 'तदा' इत्यस्य चामरं तु प्रकीर्णकम् । भावः ॥ (२) ॥ ॥ द्वे 'वर्तमानकालस्य ॥ चेति ॥ चमति, चम्यते, वा। अनेन वा। 'चमु अदने' उत्तरः काल आयतिः । (भ्वा०प० से.)। 'अर्तिकमिभ्रमिचमि- (उ० ३।१३२) उत्तेति ॥ आयंस्यन्तेऽत्र । 'यम उपरमे' (भ्वा०प० । इत्यमरः । 'चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः' (इति अ.)। क्तिन् (३।३।९४)। आयास्यति वा। यातेर्बाहुल- मेदिनी)। 'चमरश्चामरे दैत्ये चमरी तु मृगान्तरे' इति कातिः । 'आयतिस्तु स्त्रियां दैर्ये प्रभावागामिकालयोः' (इति । हैमः ॥ॐ॥ प्रज्ञाद्यण् (५।४।३८) वा। अजादित्वात् (४.१मेदिनी) ॥ (१)॥*॥ एकम् 'उत्तरकालस्य॥ ४) टाप् । 'चामरा चामरं बालव्यजनं रोमगुच्छकम्' सांदृष्टिकं फलं सद्यः इति रभसः । 'चामरं चामरापि च । दण्डे च बालव्यजने' (इति मेदिनी) ॥ (१) ॥*॥ प्रकीर्यते स्म । 'कृ विक्षेपे' । सामिति ॥ संदृष्टौ प्रत्यक्षे भवम् । अध्यात्मादित्वात् (तु०प० से.)। क्तः (३।२।१०२)। 'संज्ञायां कन्' (५।(वा० ४।२।६०) ठञ् ॥ (१) ॥*॥ एकं 'व्यापारानन्तरं ३।७५)। 'प्रकीर्णकं चामरे स्याद्विस्तरे ना तुरंगमे' (इति जायमानस्य फलस्य' । मेदिनी)॥ (२)॥॥ द्वे 'चामरस्य' ॥ उदकः फलमुत्तरम् ॥२९॥ नृपासनं तु यद्भद्रासनम् विति ॥ उदय॑ते । 'अर्क स्तवने' (चु० प० से.)। थम् (३।३।१९)। उदय॑ते । 'अर्च पूजायाम्' (भ्वा०प०(२)॥द्वे 'मण्यादिकृतराजासनस्य' ॥ निति ॥ नृपस्यासनम् ॥ (१) ॥॥ भद्रं च तदासनम् ॥ से.) वा। उदृच्यते । 'ऋच स्तुती' (तु. प० से.) वा। घञ् (३।३।१९)। 'उदर्क एष्यत्कालीनफले मदनकण्टके' सिंहासनं तु तत् ॥३१॥ (इति मेदिनी)॥ (१) ॥*॥ एक 'भाविनः कर्मफलस्य॥ हमम् अदृष्टं वह्नितोयादि सिंहेति ॥ हेमविकारः । नृपासनम् ॥॥ सिंहाकारअदिति ॥ वह्निश्च तोयं चादिर्यस्य । भयहेतत्वाद्धयममासनम् । सिंह इव वाऽऽसनम् ॥ (१)॥*॥ एक 'सुवर्णआदिना 'हुताशनो जलं व्याधिदुर्भिक्षं मरकस्तथा। अतिवृष्टि कृतराजासनस्य॥ रनावृष्टिर्मूषिकाः शलभादयः' गृह्यन्ते । अदृष्टहेतुकत्वादह छत्रं त्वातपत्रम् ष्टम् ॥ (१)॥*॥ एकम् 'अग्न्यादिकृतस्य भयस्य॥ छेति ॥ छादयति, अनेन वा। 'छद अपवारणे' (चु० दृष्टं खपरचक्रजम् । उ० से.)। ण्यन्तः । ष्ट्रन् (उ० ४.१५९)। 'इस्मन्त्रन्क्विषु द्विति ॥ दृश्यते स्म । क्तः (३।२।१०२) ॥ (१) ॥॥ च' (६।४।९७) इति हवः ॥ (१)॥*॥ आतपात्रायते । खश्च परश्च स्वपरौ, तयोश्चक्रे सैन्ये । ताभ्यां जातम् । 'पञ्च 'आतोऽनुप-- (३॥२॥३) इति कः ॥ (२) ॥*॥ द्वे म्यामजातौ' (३।२।९८) इति डः ॥॥ एकं 'स्वपर 'छत्रस्य ॥ सैन्यात् परराष्ट्रजाचौराटविकादेः परचक्राद्दाहवि राज्ञस्तु नृपलक्ष्म तत् । लोपादेर्भयस्य॥ रेति ॥ तत् छत्रम् । नृपस्य लक्ष्म ॥ (१) ॥*॥ एक पहीभुजामहिमयं स्वपक्षप्रभवं भयम् ॥३०॥ 'नृपच्छत्रस्य॥ मेति ॥ अहिरिव । गृहस्थत्वात् , आवृताकारत्वाच्च खस्य | १-अनेन कर्मण्युपपद एव कप्रत्ययस्य सर्वैरङ्गीकृतत्वाश्चिन्त्य रक्ष एवाहिः । अहेर्भयम् ॥ (१) * 'निजोऽथ मैत्रश्च । मेतत् । तस्मात्-सुपि- (०२।४) इति मुकुटोक्तं सम्यक् ॥ .
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy