SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७४ अमरकोषः। [द्वितीयं काण्डम् वदनम् । घञ् (३।३।१८)॥ (१) ॥॥ निर्देशः कार्यादेशः । भागधेयः करो बलिः। घञ् ( ३।३।१८)॥ (२) ॥॥ एवं निदेशः। ('निदेशः शासनोपान्तकथनेषु प्रयुज्यते' इति विश्वः) ॥ (३) ॥१॥ भेति ॥ भाग एव । 'नामरूप-' (वा० ५।४।३५) इति धेयः ॥ (१) ॥*॥ कीर्यते । 'कृ विक्षेपे' (तु. प. शासेल्युट ( ३।३।११५)। ('शासनं राजदत्तोर्ध्या लेखाज्ञा से०)। 'ऋदोरप्' (३।३।५७)। 'करो वर्षांपले पाणी शास्त्रशान्तिषु' इति मेदिनी)॥ (४) ॥*॥ 'क्तिन्नाबादिभ्यः' रश्मौ प्रत्ययशुण्डयोः' (इति मेदिनी)। प्रज्ञाद्यणि (५।४।३८) (३।३।९४) इति क्तिन् ॥*॥ बाहुलकात्तिः । 'शास्तिः ॥ | 'कारो वधे निश्चये च बलौ रत्ने यतावपि' (इति विश्व(५)॥॥ आज्ञापनम् । 'ज्ञा अवबोधने' (त्र्या० प० से.)। मेदिन्यौ ) ॥ (२) ॥॥ बल्यते। 'बल वधे, दाने ( )। 'आतश्चोपसर्गे' (३।३।१०६) इत्यत् ॥ (६) ॥*॥ षट् इन् ( उ० ४।११८)। 'बलिदैत्यप्रभेदे च करचामरदण्डयोः। 'आज्ञायाः॥ उपहारे पुमानस्त्री जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठसंस्था तु मर्यादा धारणा स्थितिः। रावयवेऽपि च' (इति मेदिनी)॥ (३)॥*॥ ('अर्थागमो. समिति ॥ संतिष्टतेऽनया। सम्यगवस्थानं वा। प्राग्व- भवेदायो भागधेयो बलिः करः' इति हलायुधः) ॥१॥ त्रीणि दङ । ('संस्थश्चरेऽवस्थिते, स्त्री स्थिती सादृश्यनाशयोः' 'कर्षकादिभ्यो राजग्राह्यभागस्य' ॥ (इति मेदिनी)॥ (१)॥॥'मर्या' इति सीमार्थेऽव्ययम् , तत्र दीयते । प्राग्वदङ ॥ (२) ॥॥ धारयति धर्मम् । नन्द्यादि- घट्टाददय शुल्काऽस्त्री ल्युः (३।१।१३४)। युच् (उ० २।७८) वा । 'धारणाऽङ्गे घेति ॥ घट्टादौ देयम् ॥*॥ शुल्क्यते। 'शुल्क अतिव योगेऽस्य न पुंसि स्याद्विधारणे' इति मेदिनी)॥ (३) ॥*॥ सर्जने' (चु० प० से.)। घञ् (३।३।१९) शुल्कं घट्टातिष्ठन्त्यत्र । बाहुलकादधिकरणे क्तिन् । स्थानं वा । 'स्थागापा-' | दिदेये स्याद्वरादर्थग्रहेऽस्त्रियाम्' (इति मेदिनी)। मुकुटस्तु(३।३।९५) इति क्तिन् ॥ (४) ॥*॥ चत्वारि 'न्याय्य- शलति प्रतिबन्धोऽनेन । 'शुल्कवल्कोल्काः' इति निपातःपथस्थिते॥ इत्याह । तन्न। उज्वलदत्तादिषु 'शुल्कवल्कोल्काः ' (उ० ३). आगोऽपराधो मन्तुश्च ४२) इति पाठस्य दर्शनात् । धातुपाठे 'शुल्क धातोदशेआग इति ॥ एति । 'इण् गतौ' (अ० प०अ०)। 'इण | नाच ॥ (१) ॥*॥ | नाच ॥ (१) ॥*॥ आदिना गुल्मप्रतोल्यादिग्रहः ॥ ॥ एकम् आगोऽपराधे च' (उ० ४२१२) इत्यसुन् आगादेशश्च । अगति।। शुल्कस्य ॥ 'अग गतौ' (भ्वा० प० से.)। 'वस्यजिभ्यां णित्' इत्य प्राभृतं तु प्रदेशनम् ॥२७॥ सुन्-इति सुभूतिः। तन्न । उज्वलदत्तादिषूक्तसूत्रस्यादर्शनात्। प्रेति ॥ प्रानियते स्म । 'भृञ् भरणे' (भ्वा० उ० अ०)। "आगोऽपराधे पापे स्यात्' (इति मेदिनी)। सान्तं क्लीबम् ॥ 'डुभृञ् धारणपोषणयोः' (जु० उ० अ०) वा । क्तः (३२२१(१)॥*॥ अपराधनम् । 'राध संसिद्धी' (खा०प०अ०)। घञ् १०२) ॥ (१)॥*॥ प्रदिश्यते । 'दिश अतिसर्जने' (तु० उ. (३।३।१८)॥ (२)॥*॥ मन्यते । 'मन ज्ञाने' (दि. आ. अ०)। 'कृत्यल्युटः-' (३।३।११३) इति कर्मणि ल्युट् ॥ (२) अ.)। 'कमिमनिजनि-' (उ० १७१) इति तुः। 'मन्तुः पुंस्य ॥*॥ द्वे 'देवताभ्यो मित्रादिभ्यश्च दीयमानस्य' ॥ पराधेऽपि मनुष्येऽपि प्रजापतौ' (इति मेदिनी)॥ (३) ॥४॥ नीणि 'अपराधस्य॥ उपायनमुपग्राह्यमुपहारस्तथोपदा। समे तुद्दानबन्धने ॥२६॥ उपेति॥ उपेयते । 'इण गतौ' (अ० प० अ०)। सेति ॥ उत्पूर्वाद द्यते वे ल्युट (३।३।११५)॥ (१)| उपाययते। 'अय गतो' (भ्वा० आ० से.) वा । कर्मणि ॥॥ 'बन्ध बन्धने' (त्या. प० अ०)। भावे ल्युट ( ३.३- ल्युट् ( ३।३।११३)॥ (१) ॥*॥ उपगृह्यते । 'ग्रह उपादाने ११५) ॥ (२) ॥ॐ॥ द्वे 'बन्धनस्य' ॥ (भ्या० उ० से.)। ण्यत् (३।३।१२४)॥ (२)॥॥ उप ह्रियते। घञ् (३।३।१९) ॥ (३) ॥*॥ उपदीयते । 'इदाम् द्विपाद्यो द्विगुणो दण्डः दाने' (जु० उ० से.) । 'आतश्चोपसर्गे' (३।३।१०६) द्वीति ॥ द्वौ पादौ परिमाणमस्य । 'पणपाद-' (५।१।- इत्यङ्॥ (४) ॥॥ चत्वारि 'उपढौकनस्य' । षडप्युप३४) इति यत् । ‘पद्यत्यतदर्थे' (६।३।५३) इति (न) ढोकनस्य-इत्यन्ये। 'उपायनमुपग्राह्यं प्राभृतं चोपदा स्त्रियाम् पद्भावः । प्राण्यङ्गस्यैव पादस्य तत्र ग्रहणात् ॥ (१) ॥*॥ | इत्यमरमाला ॥ एकम् 'अपराधे शास्त्रेण बोधितदण्डाद्विगुण- तकादित यहेयं सुदायो हरणं च तत् ॥ २८॥ दण्डस्य ॥ | याविति ॥ युतकं योनिसंबन्धः, तत्र भवम् । 'ता १-'सोढाहे शतमागांसि' इति माधात्-इति मुकुटः॥ | भवः' (४।३।५३) इत्यण् । युतयोर्वरवध्वोरिदम् । 'तस्येदम् ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy