SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः। २७७ कुञ्जरे' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ माद्यति । 'मदी हर्षे' 'वितोऽथुच्' (३।३।८९) 'वमथुर्वमने घासे मातङ्गकरशीकरे' (दि. ५० से.)। प्राग्वत् क्तः (३।४।७२) । 'न ध्याख्या- (इति हैमः)॥ (१) ॥*॥ करस्य शीकरः ॥ (२)॥*॥ द्वे (८।२।५७) इति निष्ठानत्वाभावः ॥ (३)॥*॥ त्रीणि 'जात- 'शुण्डान्निर्गतजलस्य' ॥ मद्रस्य॥ | कुम्भौ तु पिण्डौ शिरसः समावुद्वान्तनिर्मदी। विति॥ कुं भुवमुम्भति । 'उम्भ पूरणे' (तु०प० से.)। सेति ॥ उद्तं वान्तं मदवमनमस्मात् । 'उद्वान्त उद्गीर्णे | 'कर्मण्यण' ( ३।२।१)। शकन्ध्वादिः (वा० ६।११९४)। निर्मदद्विपे' इति हैमः ॥ (१) ॥*॥ मदान्निर्गतः। निर्गतो | 'कम्मो राश्यन्तरे हस्तिमूर्धाशे राक्षसान्तरे। कामुके वारभदोऽस्माद्वा ॥ (२) ॥॥ द्वे 'गतमदस्य' ॥ नार्या च घटे क्लीवं तु गुग्गुलौ' (इति मेदिनी)॥ (१) हास्तिकं गजता वृन्दे ॥*॥ पिण्डते। 'पिडि संघाते' (भ्वा० आ० से.)। अच् - हेति ॥ हस्तिनां समूहः । 'अचित्तहस्तिधेनोष्टक' (४।२।- (३।१।१३४) । 'पिण्डो बाले बले सान्द्रे देहागारैक४७)। (१) ॥॥ गजानां समूहः। 'गजसहायाभ्यां च देशयोः। देहमात्रे निवापे च गोलसिहकयोरपि । ओड़पुष्पे (वा० ४।२।४३) इति तल् ॥ (२) ॥*॥ द्वे 'हस्तिनां च पुंसि स्यात् क्लीवमाजीवनायसोः । पिण्डी तु पिण्डवृन्दे॥ तगरेऽलाबूखर्जूरभेदयोः' (इति मेदिनी)॥*॥ एकम् 'गजकरिणी धेनुका वशा ॥३६॥ कुम्भस्य'॥ केति ॥ करोऽस्त्यस्याः । इनिः (५।२।११५)। 'ऋन्नेभ्यो | तयोर्मध्ये विदुः पुमान् ॥३७॥ की' (४।१।५)॥ (१) ॥॥ धेनुरिव । 'इवे प्रति-' (५।३। तेति । तयोः कुम्भयोः । वेत्ति संज्ञामत्र घातेन । ९६) इति कन् । 'स्याद्धेनुका करिण्यां च धेनावपि पुंसि विद ज्ञाने' (अ० प० से.)। बाहुलकात्कुः ॥ (१) ॥*॥ दानवविशेषे' (इति मेदिनी)॥ (२) ॥*॥ उश्यते । 'वश एकम् 'गजकुम्भमध्यभागस्य' ॥ कान्तौ' (अ० ५० से.)। 'वशिरण्योश्च' (वा० ३।३।५८) अवग्रहो ललाटं स्यात् इत्यप् । वष्टि वा । अच् (३।१।१३४) 'वशा नायाँ बन्ध अवेति ॥ अवगृह्यतेऽङ्कुशेन । 'ग्रहवृदृ-' (३।३।५८) गव्यां हस्तिन्यां दुहितर्यपि' (इति हैमः ) । तालव्यशा । इत्यप् । 'अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके' (इति 'वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च' इति तालव्यान्तेषु मेदिनी)। रुद्रोऽपि-'गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः' विश्वात् ॥ (३) ॥॥ त्रीणि 'हस्तिन्याः ॥ इति ॥ (१)॥*॥ एकम् 'गजललाटस्य' ॥ गण्डः कटः इषीका त्वक्षिकूटकम् । गेति ॥ गण्डति । 'गडि वदनैकदेशे' (भ्वा०प० से.) अच् (३।१११३४) 'गण्डः स्यात्पुंसि खशिनि । ग्रहयोग- इपीति ॥ ईष्यते। 'ईष उञ्छे' (भ्वा० प० से.) 'ईष प्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभषण- गतिहिंसादानेषु' (भ्वा० आ० से.) वा। 'ईषेः किखश्च' बुदुदे' (इति मेदिनी) ॥ (१) ॥* कटति । 'कटे वर्षा- | (उ०४।२१) इतीकन् धातोहखश्च । (हखादिदीर्घमध्या) ॥*॥ :: (भ्वा०प० से अच ( 31१1१३ ईषा-लाङ्गलकीलिका । सेव । 'इवे प्रति-' (५।३।९६) इति श्रोणों द्वयोः पुंसि कलिजेऽतिशये शवे। समये गजगण्डेऽपि कनि (हखमध्या-ईषिका), दीघादिरपि ॥ (१) ॥*॥ पिप्पली तु कटी मता' (इति मेदिनी) ॥ (२) ॥*॥ द्वे अक्षिकूटकं चक्षुर्गोलकम् ॥*॥ एकम् 'नेत्रगोलकस्य॥ 'गजगण्डयोः॥ अपाङ्गदेशो निर्याणम् मदो दानम् __अपेति ॥ अपाङ्गस्य, अपाङ्गो वा देशः ॥॥ निर्यात्यमेति ॥ माद्यत्यनेन । 'मदी हर्षे' (दि० प० से.)। नेन । करणे ल्युट (३।३।१७)। 'निर्याणं वारणापाङ्गदेशे 'मदोऽनुपसर्गे' ( ३।३।६७) इत्यप् । मदयति वा । अच् मोक्षेऽध्वनिर्गमे (इति मेदिनी)॥ (१) ॥१॥ एकम् 'गजा(३।१।१३४)। 'मदो रेतसि कस्तूर्या गर्वे हर्षेभदानयोः' पाङ्गदेशस्य॥ (इति मेदिनी) ॥ (१) ॥ ॥ द्यत्यनेन । 'दो अवखण्डने ___ कर्णमूलं तु चूलिका ॥३८॥ दि० प० अ०) ल्युट (३।३।११७)। 'दानं गजमदे त्यागे केति ॥ कर्णस्य मूलम् ॥*॥ चूल्यतेऽनया । 'चेल समुगलनच्छेदशुद्धिषु' (इति विश्व-मेदिन्यौ) ॥ (२) ॥*॥ द्वे मदपतनस्य॥ १- ऐषीकमस्त्रमधिकृत्य तदा तमक्ष्णा' इति मुरारिः। 'तस्मिवमथुः करशीकरः। नस्यदिषीकास्त्रम्' इति रघुः इति मुकुटः ॥ २-चुरादौ तु वेति ॥ वम्यते । 'टुवम उद्गिरणे' (भ्वा० प० से.)।। हस्वादिदृश्यते । अन् (३।११११० वीरकपोलेषु हयभूषण-- गाताहतासातो स्वश्च । (हखादिदीर्घमध्या) ॥*॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy