SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । । च्छ्राये' ( )। 'संज्ञायाम् ' ( ३।३।१०९ ) इति ण्वुल् 'चूलिका नाटकस्याङ्गे कर्णमूले च हस्तिनाम्' (इति मेदिनी ॥ (१) ॥*॥ एकम् 'गजकर्णमूलस्य' ॥ अधः कुम्भस्य वाहित्थम् २७८ [ द्वितीयं काण्ड अध इति ॥ कुम्भोऽत्र वातकुम्भः । 'वाहित्थं वातकुम्भाधः' इति भागुरिः। स च ललाटाधोभागः । (कुम्भयोरन्तरं विदुः। वातकुम्भस्तु तस्याधो वाहित्थं तु ततो ऽप्यधः' इति हैमनाममाला ) ॥ *॥ अवश्यं वहति । 'आवश्यका-' ( ३।३।१७० ) इति णिनिः । स तिष्ठत्यत्र । 'घर्थे | कः' (वा० ३।३।५८) । पृषोदरादित्वात् सस्य तः ॥ (१) ॥*॥ एकम् 'गजकुम्भाधोभागस्य' ॥ (अ० प० अ० ) । ' बहुलं तणि' ( वा० २|४|५४ ) इति गादेशः । ष्ट्रन् ( उ० ४।१५९ ) । ' गात्रं गजाग्रजङ्घादिभागे• ऽप्यङ्गे कलेवरे' (इति मेदिनी ) ॥ (१) ॥ ॥ अव राति । रा दाने' (अ० प० अ० ) । 'आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । यद्वा-न वृणोति, ब्रियते, वा । 'वृञ् वरणे' ( स्वा० उ० से० ) । अच् ( ३।१।१३४ ) । 'ग्रह - ( ३।३।५८) इत्यब् वा । 'अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु' (इति मेदिनी)। 'गजान्त्यजङ्घादिदेशेऽवरं स्याच्चरमे त्रिषु' इति रुद्रः ॥ (१) ॥*॥ ' गात्रावरे पूर्वपश्चात्पादयोः परिभाषिते' इति भागुरिः । 'द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न ना' इति रभसः । कश्चिन्तु — अष्ठीवद्भागादूर्ध्वमवरम् । अधस्तु गात्रम् - इत्याह ॥* ॥ अपरा पवर्गादिमध्या च । 'अपरं तूत्तरार्धे स्यात्पश्चा द्भागे च दन्तिनाम्' इति विश्वः ॥*॥ क्रमेणैकैकम् 'गजजङ्घापूर्वापरभागयोः ॥ ] तोत्रं वैणुकम् प्रतिमानमधोऽस्य यत् । प्रेति ॥ प्रतिमीयतेऽनेन 'मीञ् हिंसायाम्' (क्र्या० उ० अ० ) । 'मीनाति मिनोति - ' ( ६।१।५० ) इत्यात्वम् । 'करणा- ' (३।३।११७) इति ल्युट् । 'प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः” इति रुद्रः ॥ (१) ॥ * ॥ एकं 'वाहित्था धोभागस्य दन्तमध्यस्य' ॥ आसनं स्कन्धदेशः स्यात् आसेति ॥ आस्यतेऽत्र । ल्युट् ( ३।३।११७) । 'आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ स्कन्ध एव देश: ॥ ( २ ) ॥ ॥ द्वे 'गजस्कन्धदेशस्य' ॥ विति ॥ तुद्यतेऽनेन । 'तुद व्यथने' ( तु० उ० अ० ) ‘दाम्नी-’ (३।२।१८२) इति ष्ट्रन् । 'तोत्रं तु प्राजने वैणुकेऽपि च' (इति मेदिनी ॥ (१) ॥ ॥ वेणुना निर्वृत्तम् । 'निर्वृत्तेऽक्षद्यूतादिभ्यः' (४।४।१९) इति ठक् । 'इसुसुक्तान्तात् कः’ (७॥३॥वृद्धिः ॥ (२) ॥*॥ द्वे 'तोदनदण्डस्य' ॥ ५१) ॥*॥ 'वेणुकम्' इति पाठान्तरम् । संज्ञापूर्वकत्वाच आलानं बन्धस्तम्भे पद्मकं बिन्दुजालकम् ॥ ३९ ॥ आलेति ॥ आलीयतेऽत्र । 'लीड् लेषणे' ( दि० आ० अ० ) । अधिकरणे ल्युट् ( ३।३।११७) । ( ' विभाषा लीयतेः' ( ६।१।५१ ) इत्यात्वम् ) ॥ (१) ॥*॥ बन्धस्य बन्धनस्य स्तम्भः ॥ ( २ ) ॥*॥ द्वे ‘बन्धनस्तम्भस्य' ॥ पेति ॥ पद्ममिव । 'इवे प्रति - ' ( ५।३।९६ ) इति कन् । 'पद्मकं स्यात्पद्मकाष्ठबिन्दुजालकयोरपि' ( इति मेदिनी ) | (१) ॥*॥ बिन्दूनां जालकमिव ॥ ( २ ) ॥*॥ द्वे 'गजमुखा - दिस्थबिन्दुसमूहस्य' ॥ पक्षभागः पार्श्वभागः | अथ शृङ्खला । पक्षेति ॥ पक्षयत्यनेन । 'पक्ष परिग्रहे' चुरादिः । 'पुंसि - ' ( ३।३।११८ ) इति घः । पक्षस्य, पक्ष एव वा भागः ॥ (१) ॥*॥ पार्श्वस्य पार्श्वमेव वा भागः ॥ ( २ ) ॥*॥ द्वे 'गज - पार्श्वस्य' ॥ ( दन्तभागस्तु योऽग्रतः । देति ॥ दन्तस्य भागः । दन्तसंबन्धी भागो वा । शाकपार्थिवादिः ( वा० २।१।७८ ) ॥ (१) ॥ * ॥ एकम् ' अग्रभागस्य' ॥ अन्दुको निगsोsस्त्री स्यात् अथेति ॥ शृङ्गं प्राधान्यं खलति । 'खल संचलने, संचये च' ( भ्वा० प० से० ) । अन्तर्भावितण्यर्थः । अच् ( ३।१११३४) । यद्वा - शृङ्गात्प्राधान्यात् खलयनेन । 'पुंसि -' ( ३।३१११८ ) इति घः । भिदाद्यङ् ( ३।३।१०४ ) वा । पृषोदरादिः ६।३।१०९) ( ' शृङ्खला पुंस्कटीकाच्यां लोहरज्जौ च बन्ध इति है मः ) ( 'टङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडे त्रिषु' इति मेदिनी ) ॥ (१) ॥ * ॥ अन्द्यतेऽनेन । 'अदि बन्धने' (भ्वा० आ० से० ) । ' अन्दूहम्भू - ' ( उ० १।९३ ) इति कूः । खायें कन् (ज्ञापि ० ५/४/५ ) । ‘अन्दुः स्त्रियां स्यान्निगडे प्रभेदे नान्यतिवर्तन्तेऽपि' ( ५ ) इति पुंस्त्वम् । यद्वा - विनयादित्वात् भूषणस्य च ( इति मेदिनी ) ' । 'स्वार्थिकाः प्रकृतितो लिङ्गवच ( द्वौ पूर्वपञ्चाजङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥ द्वाविति ॥ पूर्वा च पश्चाच्च, पूर्वपश्चाच्च ते जङ्घे च । पूर्वपश्चाज आदी यस्य सः । पूर्वपश्चादिश्चासौ देशश्च । पूर्वजङ्घाभागो गात्रम् । पश्चाज्जङ्घाभागोऽवरम् ॥* ॥ गातेऽनेन । ‘गाङ् गतौ' (अ० आ० अ० ) यद्वा, - एत्यनेन । 'इण् गतौ' । १ - तथा च माघश्लेषः - 'बध्वापराणि परितो निगडान्यलावीत् इति—इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy