SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। १८१ 'अलाम्बुस्तु पिण्डफला तुम्बिस्तुम्बी महाफला । गण्डीरस्तु समष्ठिला। तुम्बा तु वर्तुलाऽलाबूनि(नि)म्बचूर्णा तु लाबुका' इति वाच गण्डीति ॥ गण्डति, गण्ड्यते, वा। 'गडि वदनैकदेशे' स्पतिः । ‘अलाबूस्तुम्बकः प्रोक्तः' इति चन्द्रः ॥ (२) ॥॥ | (भ्वा०प० से.)। बाहुलकादीरन् । यद्वा,-गण्डीन् ग्रन्थीद्वे 'तुम्बा' इति ख्यातायाः ॥ नीरयति । 'ईर प्रेरणे' (अ० आ० से.) 'कर्मण्यण' (३।२।१) चित्रा गवाक्षी गोडुम्बा ॥ (१) ॥*॥ समे तिष्ठति । 'मिथिलादयश्च' (उ० ११५७) चित्रेति ॥ चीयते । 'चिञ् चयने' (खा. उ० अ०)। इति साधुः। यद्वा,-सम्यगष्ठिला बीजं यस्याः । 'गण्डीरो ना 'अमिचि-' (उ० ४।१६४) इति ऋः । 'चित्राखुपणी गोडु- | समष्टिला' इति माला ॥ (२) ॥॥ द्वे "गाण्डरदवी' इति म्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च | ख्यातस्यानूपजशाकभेदस्य । 'गडिनी' इति भाषा ॥ स्त्रियाम्' (इति मेदिनी)॥ (१) ॥६॥ गां भूमिमक्ष्णोति । कलम्बी 'अक्षु व्याप्तौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१)। केति ॥ कडति । 'कड मदे' (भ्वा०प० से.)। 'कृक'गवाक्षी विन्द्रवारुण्यां गवाक्षो जालके कपौ' इति हैमः | दिकडिकटिभ्योऽम्बच्' (उ० ४।८२)। डलयोरेकत्वम् । के ॥ (२) ॥१॥ गां भुवं तुम्बति । 'तुबि अर्दने' (भ्वा०प० जले उम्बते । 'लबि अवस्रंसने' (भ्वा० आ० से.)। पचासे०) । मूलविभुजादिकः (बा० ३।२।५)। टाप् (४।१।४)। पृषोदरादिः (६।३।१०९) । मुकुटस्तु-गां डुम्बयति । 'डुबि द्यच् (३।१।१३४) । गौरादिः (४।१।४१) । 'कलम्बी तु शतपर्वा कलम्बूर्वासु वीरुधः' इति वाचस्पतिः । 'कलम्बी अर्दने' । अण् (३।२।१)-इत्याह । तन्न । धातुपाठेषु डुबिधातोरदर्शनात् । अणि ठीप्प्रसङ्गाच ॥ (३) ॥*॥ त्रीणि | शाकभेदेऽपि कदम्बशरयोः पुमान्' (इति मेदिनी)॥ (१)॥॥ 'कर्कटी विशेषस्य' ॥ . एकं 'करेम्बु' इति ख्यातस्य ॥ विशाला विन्द्रवारुणी ॥ १५६॥ उपोदका विशेति ॥ वि शलति । 'शल चलने' (भ्वा०प० उपेति ॥ उपाधिकमुदकमस्याम् । '-उत्तरपदस्य च' से.)। 'ज्वलिति-' (३।१।१४०) इति णः । टाप (१४) (वा० ६।३।५७) इत्युदः । कप् (५।४।१५४)। टाप् (४।१।४) विशति वा, अत्र वा। 'विश प्रवेशने' (तु. प० से.) । ॥॥-अपगतोदका । जाङ्गलत्वात् । 'अपोदका'-इति 'तमिविशिविडि-' (उ० १११८) इति कालन् । 'विशाला खामी ॥ (१)॥*॥ एकम् 'पोई' इति ख्यातस्य ॥ विन्द्रवारुण्यामुज्जयिन्यां तु योषिति । नृपवृक्षभिदोः पुंसि अस्त्री तु मूलकं पृथुलेऽप्यभिधेयवत्' (इति मेदिनी) ॥ (१)॥*॥ इन्द्रं वार | (अस्त्रीति ।) मूलति । 'मूल प्रतिष्ठायाम्' (भ्वा०प० यति । 'वृञ् वरणे' चुरादिः । 'कृवृदारि-' (उ० ३।५३ ) ३) | से.)। कुन् (उ० २।३२)। यद्वा,-मूलयति । 'मूल रोहणे' इति बाहुलकाद् ण्यन्तादप्युनन् । यत्तु मुकुटः-इन्द्रवरुणो देवते | चुरादिः । अच् (३।१।१३४)। 'संज्ञायां कन्' (५।३।७५)॥ अस्याः । अण् (४।२।२४) । 'उत्तरपदस्य च' (७।३।१०) (१)॥॥ एकम् 'मूली' इति ख्यातस्य ॥ इत्युत्तरपदवृद्धिः-इत्याह । तन्न । मन्त्रहविषोरेव खामिनि | देवतात्वव्यवहारात् । 'उत्तरपदस्य च' (७३।१०) इत्यस्याधि हिलमोचिका ॥१५७॥ कारत्वेन बृद्धिविधायकत्वाभावाच ॥ (२) ॥॥ द्वे 'इन्द्र- हिलेति ॥ हिलति । 'हिल भावकरणे' (तु. प० से.)। वारुणी' इति ख्यातायाः ॥ 'इगुपध-' (३।१।१३५) इति कः । मोचयति । ण्वुल् (३।१।अर्शीघ्नः शूरणः कन्दः १३३) । हिला चासौ मोचिका च । 'ड्यापोः-' (६।३।६३) इति हखः॥ (१)॥*॥ एकम् 'हिलसाल' इति ख्यातस्य । अर्शविति ॥ अर्शासि हन्ति । 'अमनुष्य-' (३।२।५३) इति टक् ॥ (१) ॥ ॥ शूर्यते । 'शरी हिंसायाम्' (दि. वास्तूकम् । आ० से.)। 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् । वेति ॥ वसति देहे । चिरं गुणा वाऽस्मिन् वसन्ति । कर्तरि ल्युट (३।३।११३) वा। यत्तु-शूरति--इति विगृहीतं 'वस निवासे' (भ्वा०प०अ०)। 'उलूकादयश्च' (उ. मुकुटेन । तन्न । शूरीधातोर्दिवाद्यात्मनेपदित्वात् ॥*॥ सूर्यते । ४।४१) इति साधु ॥*॥ वास्तौ भवम् । अध्यात्मादिठञ् 'सूरी हिंसायाम्' । युच् ( उ० २।७८)। ल्युट् (३।१।११३) (वा. ४।३।६०)। 'इमुसुक्- (७॥३।५१) इति कः। एवं वा। इति (सूरणः) दन्त्यादिरपि ॥ (२) ॥॥ कन्दति । (वास्तुकम् ) हखमध्यमपि ॥ (१) ॥४॥ एकं 'वथुवा' कन्दयति । कन्द्यते वा। अच् (३।१।१३४)। घम् (३।३।- इति ख्यातस्य ॥ १९) वा। 'कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्' (इति | मेदिनी) ॥ (३) ॥*॥ त्रीणि 'सूरण' इति ख्यातस्य ॥ १- रम्या वास्तववास्तुकस्तबकिता' इति प्रयोगात्-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy