SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८२ अमरकोषः। [द्वितीयं काण्डः AAAAAAAAAAwranAAAAAAKAARAARARIAAAAAPAR शाकमेदाः स्युः स्याद्भद्रमुस्तको गुन्द्रा शाकेति ॥ कलम्ब्याद्याः पञ्च शाकभेदाः स्युः। 'शाकाख्यं स्यादिति ॥ भन्दते । ‘भदि कल्याणे' (भ्वा० आर पत्रपुष्पादि' इत्यत आरभ्य च। 'मण्डूकपर्णी पालकया चिल्लिका से०) 'ऋजेन्द्र-' (उ० २।१८) इति साधुः। भद्रं करोति चाप्युपोदिका । चाङ्गेरी हिलमोचा च कलम्बी शाकजातयः' | वा । 'तत्करोति-' (वा० ३।१।२६) इति ण्यन्तादच् (३।१० इति माला ॥ १३४)। भद्रश्चासौ मुस्तकश्च ॥ ॥ भद्रम् अपि नाम। दर्वात शतपर्विका। 'भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे' इति रुद्रः ॥ (१) ॥४॥ गां जलं द्राति । 'द्रा गती' (अ०प० अ०) 'आतोसहस्रवीर्याभार्गव्यौ रुहानन्ता ऽनुप-' (३।२।३) इति कः। पृषोदरादिः(६।३।१०९)। 'गुन्द्रदर्वेति ॥ दूर्वति, दूर्व्यते वा। 'दूर्वी हिंसायाम्' (भ्वा० स्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' (इति मेदिनी) ॥ (२) प० से.)। अच् (३।१।१३४) । घञ् (३।३।१९) वा । ॥॥ द्वे 'नागरमोथा' इति ख्यातस्य ॥ 'उपधायां च' (८।२।७८) इति दीर्घः ॥ (१) ॥ ॥ शतं पर्वाण्यस्याः । 'शेषात् (५।४।१५४) इति कप्। शतं पर्वति । चूडाला चक्रलोच्चटा। 'पर्व पूरणे' (भ्वा०प० से.) । ण्वल (३।१।१३३)। 'शत- चूडेति ॥ चूडाऽस्त्यस्याः । 'प्राणिस्थादातो लजन्यतर. पर्विका तु दूर्वायां वचायामपि योषिति' ( इति मेदिनी.) स्याम्' (५।२।९६)। 'चूडाला तूचटायां स्त्री चूडावति च (२) ॥ ॥ सहस्रं वीर्याण्यस्याः ॥ (३) ॥॥ भृगोरियम् । वाच्यवत्' ( इति मेदिनी)॥ (१) ॥॥ चक्रं लाति । 'आतो'भार्गवी पार्वतीधियोः । दूर्वायाम्' ( इति मेदिनी) (४)| ऽनुप-' (३।२।३) इति कः ॥ (२)॥॥ उच्चटति । 'चट ॥॥ छिन्नापि रोहति । 'इगुपध- (३।१।१३५) इति कः ॥ गती' (भ्वा० प० से.) अन्तावितण्यर्थः । अच् (३।१।(५)॥*॥ न अन्तो यस्याः। 'अनन्ता च विशल्यायां शारिवा- | १३४) ॥ (३) ॥४॥ त्रीणि 'मुस्ताविशेषस्य'॥ दूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वं- वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥ भरागुडूच्योः स्यादनन्तं सुरवर्त्मनि। अनन्तः केशवे शेषे शतपर्वा यवफलो वेणुमस्करतेजनाः। पुमान्निरवधौ त्रिषु' (इति मेदिनी) ॥ (६) ॥*॥ षट् वंशे इति ॥-वमति । 'टुवम उद्गिरणे' (भ्वा०प० 'दूर्वायाः॥ से०) 'वृभृवमिकुभ्यः शक्'-इति मुकुटः । तन्न । उक्तअथ सा सिता ॥१५८॥ सूत्रस्योज्वलदत्तादिवृत्तिष्वदर्शनात् । अनुनासिकलोपस्य (६।४।गोलोमी शतवीर्या च गण्डाली शकुलाक्षकः। ३७) उपधादीर्घस्य (६।४।१५) च प्रसङ्गाच्च । कुशभृशयो अथेति ॥ सा दूर्वा । सिता शुक्ला । गोलोमसु जाता। र्धात्वन्तरेण सिद्धत्वाच । वनति, वन्यते, वा। 'वन शब्दे' 'तत्र जातः' (०२५२५) इत्यण। संज्ञापूर्वकत्वान्न वृद्धिः।। (भ्वा०प० से०)। बाहुलकाच् शः। उझ्यते, वष्टि, वा। 'गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोः' (इति मेदिनी)॥ | 'वश कान्ती' (अ० प० से.) । घञ् (३।३।१९) । संज्ञापूर्वक(१) ॥*॥ शतं वीर्याण्यस्याः ॥ (२) ॥॥ गण्डति । 'गडि | त्वान्न वृद्धिः । अच् (३।१।१३४)। 'संख्या वंश्येन' (२।११वदनैकदेशे' (भ्वा०प० से०)। वाहुलकादालञ् । गण्डम- १९) इति निर्देशान्नुम् । 'वंशो वेणौ कुले वर्गे पृष्ठाद्यवयवेलति वा । 'कर्मण्यण' (३।२।१)। 'टिड्डा-' (४।१।१५) इति ऽपि च' (इति विश्वः) ॥ (१) ॥*॥ त्वक् त्वचि वा डीप् । गौरादिः (४।१।४१) वा ॥ (३)॥*॥ शकुलस्य मत्स्य- सारोऽस्य ॥ (२) ॥*॥ कर्म क्रियामृच्छति । 'कर्मण्यण स्येवाक्षि यस्य । 'अक्ष्णोऽदर्शनात्' (५।४।७६) इत्यच । स्वार्थे (३।२।१) ॥ (३)॥*॥ 'हलदन्तात्-' (६।३।९) इति वा लुक् कन् (५।३।७५)॥ (४) ॥॥ चत्वारि 'शक्लदायाः। ॥ (४) ॥॥ तृणेषु ध्वज इव ॥ (५) ॥*॥ शतं पर्वाण्यस्य ॥ खामी तु-परे द्वे दूर्वाभेदस्य-इत्याह ॥ (६) *॥ यव इव फलान्यस्य । “यवफलो मांसिकायां कुटजत्वचिसारयोः' इति हैमः ॥ (७) ॥ ॥ वेणति । 'वेण कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्॥१५९॥ निशामनवादित्रादानगमनज्ञानचिन्तासु' (भ्वा० उ० से.)। कर्विति ॥ कुरून् विन्दति । 'विद लाभे' (तु. उ० बालकादुः । यद्वा,-अजति 'अजिबूरीभ्यो निन्ध' (उ०३।३८) अ०)। 'अनुपसर्गाल्लिम्प-' (३।१।१३८) इति शः । 'कुरु- इति णुः । 'अजेवीं-(२१४५६)।-वयन्ति शोभन्ते वनेन। विन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान्' इति विश्व-मेदिन्यौ॥'वी'धातोः 'धेन्वादयश्च' इति नुः, णत्वं च-इति सुभूतिः। (१)॥४॥ मेघनामानि नामान्यस्य ॥ (२) ॥॥ मुस्तयति। तन्न । उक्तसूत्राभावात् । 'वी'धातोरादादिकत्वेन 'वयन्ति' 'मुस्त संघाते' चुरादिः । अच् (३।१।१३४)॥ (३) ॥॥ | इति रूपाभावाच । 'वेणुर्नुपान्तरे । त्वक्सारेऽपि च पुंसि ण्वुल् (३।१११३३) ॥ (४) ॥॥ चत्वारि 'मुस्तायाः' स्यात्' (इति मेदिनी)॥ (८) * मस्कते, अनेन वा। 'मोथा' इति ख्यातायाः ॥ 'मस्क गतौ' (भ्वा० आ० से.)। बाहुलकादरः। यद्वा,
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy