SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १८० अमरकोषः। | द्वितीयं काण्डम् vi क्वित्यपि नलोपः । 'रजनी नीलिनीरात्रिहरिद्राजतुकासु च' पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते' (इति मेदिनी)॥ (१) (इति मेदिनी) ॥ (३) ॥॥ जतु करोति । क्विप् ( ३।२। ॥*॥ पटति । 'पट गतौ' (भ्वा० प० से.)। अन्तर्भावित१७८) ॥ (४)॥*॥ चक्र चक्रमिव वा वर्तितुं शीलमस्याः। ण्यर्थो वा । 'कपिगडिगण्डि-' (उ० ११६६) इत्योलच् । 'सुपि-' (३।२।७८) इति णिनिः ॥ (५) ॥*॥ सम्यक् 'पटोलं वस्त्रभेदे, नौषधौ ज्यौल्यां तु योषिति' (इति स्पृशति स्पृश्यते वा । 'स्पृश स्पर्शने' (तु. प० से०)। मेदिनी)। (२) ॥॥ तिक्त एव । स्वार्थ कन् (५।३।७५) 'पदरुज-' (३।३।१६) इति घञ्। पचाद्यच् (३।१।१३४) ॥ (३) ॥*॥ पाटयति । 'पट गतौ' (भ्वा० प० से.)। वा। कर्मणि घञ् ( ३।३।१९) वा ॥ (६)॥*॥षद् 'चक्र- 'फलिपाटि-' (उ० १।१८) इत्युः पटिरादेशश्च । 'पटुर्दक्षे वर्तिन्याः ' 'चकवत' इति इति ख्यातस्य ॥ च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रा___ अथ शटी गन्धमूली शड्ग्रन्थिकेत्यपि।। लवणयोरपि' (इति मेदिनी)॥ (४) ॥*॥ चत्वारि 'पटो. कर्चुरोऽपि पलाशः लस्य' 'परवर' इति ख्यातस्य ॥ ___ अथेति ॥ शटति । 'शट रुजादौ' (भ्वा०प० से.)। कूष्माण्डकस्तु ककोरुः अच् ( ३।१।१३३) गौरादिः (४।१।४१) ॥ (१) ॥४॥ गन्धं किति ॥ कु ईषद् ऊष्मा अण्डेषु बीजेषु यस्य । पित्तमूलमस्याः ॥ (२) ॥॥ षड् बहवो ग्रन्थयोऽस्याः ॥ (३) लत्वात् । 'कूष्माण्ड्युमायां स्त्री, पुंसि कारौ च गणान्तरे। ॥ कर्चति कर्च गतौ ( )। खर्जादित्वात् (उ. ४- भ्रणान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ कर्क शुक्लवर्णमृच्छति । ९०) ऊरः। 'कचरः स्यात् पुमाञ्शट्यां सुवर्णे तु नपुंसकम्' 'ऋ गतौ' (भ्वा० प० अ०)। बाहुलकादुण् ॥ (२) ॥॥ (इति मेदिनी) ॥॥ 'कर' अपि ॥ (४) ॥*॥ पल- द्वे 'कूष्माण्डस्य॥ मनाति । 'अश भोजने' (त्र्या० प० से.)। 'कर्मण्यण' __ईर्वारुः कर्कटी स्त्रियौ ॥ १५५ ॥ (३।२।१) पले मांसे आशा यस्य वा । "पलाशः किंशुकः शटी। हरिद्वर्णो राक्षसश्च पलाशं छदने मतम्' इति हैमः॥ ईर्वेति ॥ ईरणं 'ईर गतौ' (अ० आ० से.) । संप(५) ॥*॥ पञ्च 'शम्याः ' 'कचूर' इति ख्यातस्य ॥ दादिः (वा० ३।३।१०८)। ईरं वृणोति, वारयति वा । 'वृञ् वरणे' (खा० उ० से.)। बाहुलकादुण् । 'तुर्यखरादिर अथ कारवेल्लः कटिल्लकः ॥ १५४ ॥ ईर्वारुः कर्कटयां पठ्यते बुधैः' ॥ ॥ ह्रस्वादिरपि । 'उन्मत्तो सुषवी च (2) धुस्तुर इर्वारुः कर्कटिः स्यात्' इति पुंस्काण्डे रत्नकोषात अथेति ॥ 'कारो वधे निश्चये च वलौ यत्ने यतावपि । ॥ ॥ 'एारुः' इति पाठे आङ् बोध्यः ॥*॥ ('उर्वारुक(तुषारशैलेऽपि पुमान् स्त्रियां दूत्यां प्रसेवके । सुकर्णकारि- मिव बन्धनात्' इति श्रुतेः, पृषोदरादित्वेनादेरुत्वे 'उर्वारुः' कायां च बन्धनागारवन्धयोः) (इति मेदिनी)। कारं वेल्लति । इति च)॥ (१) ॥*॥ करं कटति । 'कटे वर्षादौ (भ्वा० 'वेल्ल चलने' (भ्वा० प० से.)। 'कर्मण्यण' (३।२।१)॥ प० से.)। इन् (उ० ४।११८)। शकन्ध्वादिः (वा० ६१. (१)॥॥ कटति। 'कटे वर्षावरणयोः' (भ्वा० प० से.)। ९४) । ङीष् (वा० ४।१।४१) वा ॥ (२)॥॥ द्वे 'काकडी' बाहुलकादिल्लः ॥*॥ कठति । 'कठ शोके' (भ्वा० प० से.)। इति ख्यातायाः ॥ अस्मादिल्लः, इत्यन्ये। खार्थे कन् (५।३।७५)। 'कठिल्लकस्तु स्तु इक्ष्वाकुः कटुतुम्बी स्यात् पर्णासे वर्षाभूकारवेल्लयोः' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ सु सुवति । 'पू प्रेरणे' (तु. प० से.)। अच् (३।१।१३४)। ईति ॥ इक्षुमाकरोति । मितद्वादित्वात् (वा० ३।२।१८०) 'उपसर्गात्सुनोति-' (८।३।६५) इति षः। गौरादिः (४।- डुः। यद्वा,-छिकायां जातम् 'इक्षु' इति शब्दमकति । 'अक १४१) 'सुषवी कृष्णजीरके । कारवेल्ले च जीरे च' इति गतौ' (भ्वा० प० से.)। बाहुलकादुण् । 'इक्ष्वाकुः हैमः ॥ (३) ॥*॥ त्रीणि 'कारवेल्लस्य' 'करेला' इति कटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान्' (इति मेदिनी) ॥ ख्यातस्य ॥ (१) ॥*॥ कटुश्चासौ तुम्बी च ॥ (२) ॥॥ द्वे 'कटुः ___ अथ कुलकं पटोलस्तिक्तकः पटुः। तुम्ब्या' ॥ तुम्ब्यलाबूरुभे समे। अथेति ॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से.)। 'इगुपध- (३.१११३५) इति कः । खार्थे कन् । कुन् (उ० विति ॥ तुम्बति रुचिम् । 'तुबि अर्दने' (भ्वा०प० २॥३२) वा । 'कुलकं तु पटोले स्यात्संबद्धश्लोकसंहतो। | से.)। अच् (३।१११३४)। गौरादिः (४।१।४१)। इन् | (उ० ४।११८) वा। 'कृत्-' (ग० ४।१।४५) इति वा १-प्रथमोपात्तचरणस्तु विश्वे संभवति । चरमोपात्तचरणस्तु ङीष् ॥ (१) ॥१॥ न लम्बते । “लबि अवलंसने' (भ्वा० मेदिन्यामुपलभ्यते । हैमे तु मध्यस्थोऽपि नोपलभ्यते ॥ | आ० से.)। 'नजि लम्बेर्नलोपश्च' ( उ० ११८७) इत्यूर्णित् ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy