SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३४ अमरकोषः। [द्वितीयं काण्डम् हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः' इति दन्त्यान्तेषु | 'दो अवखण्डने' (दि. प० अ०)। 'आतोऽनुप-' (३२॥३) रुद्रः ॥॥ श्रीभोजस्तु 'शस्यादिभ्यश्छक' इत्याह । खार्थे | इति कः । पृषोदरादिः (६।३।१०९)। यद्वा,-मकरमप्यन्दति । कन् (५।३।७५)। 'पुष्पादिस्तबके गुच्छो मुक्ताहारकला- | 'अदि बन्धने' (भ्वा० प० से.)। 'कर्मण्यण' ( ३२११)। पयोः' इति चवर्गान्ते रन्तिदेवः ॥ (१) ॥॥ स्तूयते। शकन्ध्वादिः (वा० ६।११९४)। यत्तु-'गतिकारकोपपदानाम्'ष्टुञ् स्तुतौ' (अ० प० अ०)। 'कृत्रादिभ्यः- (उ० ५।३५) (प० २।२।१९) इत्युक्तेः सुबुत्पत्तेः प्राक् समासे प्रध्ययनवत् इति वुन् । यद्वा,-तिष्ठति । 'स्थः स्तोऽम्बजबको' (उ० ४।९६) पररूपत्वम्-इति मुकुटः। तन्न । उत्तरदले विभक्त्यनुत्पत्ता॥ (२) ॥॥ द्वे "विकासोन्मुखकलिकायाः' इति | वपि पूर्वदले विभक्तिसत्त्वात् । अन्यथा 'राजदर्शी' 'चर्ममुकुटः॥ कलिकादिकदम्बस्येत्यन्ये ॥ कारः' इत्यादौ नलोपो न स्यात् । दृष्टान्तोऽप्यसंगतः । 'प्राध्य यनम्' इत्यस्यैवेष्टत्वात् ॥ (१) ॥*॥ पुष्पस्य रसः ॥ (२) कुमलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ ॥*॥ द्वे 'पुष्पमधोः ॥ कुटूमल इति ॥ कुट्यते, कुटति, वा। 'कुट छेदने' परागः सुमनोरजः॥१७॥ ( ) 'कौटिल्ये' (तु० प० से.) वा । 'कुटिकुषिभ्यां क्मलच्' (उ० १११०९) इति क्मलचि ॥*॥ बाहुलकात् __पराग इति ॥ परा गच्छति । 'गम्ल गतौ' (भ्वा० 'कुडेः' (तु. प. से.) अपि (क्मनि 'कुडालः')। प. अ.) 'अन्येष्वपि-' (वा० ३।२।४८) इति डः । ('कुजलो मुकुले पुंसि न द्वयोर्नरकान्तरे')॥ (१) ॥॥ 'परागः सुमनोरेणौ धूलीस्नानीययोरपि । गिरिप्रभेदे विख्यातामुञ्चति कलिकात्वम् । 'मुच्ल मोक्षणे' (तु. उ० अ०)। बाहु वुपरागे च चन्दने' ॥ (१) ॥ ॥ सुमनसां रजः ॥ (२) लकाबुलक् ॥–'मुञ्चेरलक् कत्वमुत्वं चातः' इति स्वामि ॥*॥ द्वे 'पुष्परेणोः ॥ मुकुटौ। तन्न । तादृशसूत्राभावात् ॥ (२) ॥॥ 'ईषद्वि- द्विहीनं प्रसवे सर्वम् कासोन्मुखकलिकायाः' द्वे ॥ द्वीति ॥ द्वाभ्यां स्त्रीपुंसाभ्यां हीनं फले पुष्पे पत्रे च । स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । वक्ष्यमाणमश्वत्थादि फलपुष्पादिषु वर्तमानं नपुंसकं लिज स्त्रिय इति ॥ सुष्ठु मन्यन्ते आभिः । 'मन ज्ञाने' (दि. ज्ञेयमित्यर्थः । विकारावयवयोरुत्पन्नस्य प्रत्ययस्य ‘फले लुक्' प० से.)। असुन् (उ० ४।१८९)। मुकुटस्तु-'सुप्रीतं (४।३।१६३)। 'पुष्पमूलेषु बहुलम्' (वा० ४।३।१६६) मनो आभिः' इति विगृह्य 'प्रादिसमासः' इत्याह । तन्न । | इति लुक्॥ अन्यपदार्थत्वालाभात् । 'भूम्नि स्त्रियां सुमनसः' इति रत्न हरीतक्यादयः स्त्रियाम् । कोषः । 'सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः हरीति ॥ पूर्वोक्तापवादः । 'स्त्रियां' इति हरीतक्याः इति मेदिन्यादेरेकत्वमपि । 'पुष्पं सुमनाः कुसुमम्' इति | फलम् । 'हरीतक्यादिभ्यश्च' (४।३।१६७) इति लुप् । 'लुपि नाममाला ॥ (१) ॥*॥ पुष्प्यति । 'पुष्प विकसने' (दि० युक्तवद्व्यक्तिवचने' (१२१५१) 'हरीतक्यादिषु व्यक्तिः' प० से.) पचाद्यच् । (३।१।१३४)। 'पुष्पं विकास आर्तवे। (वा० १।२।५२) इति लिङ्गमेव प्रकृतिवत् । न संख्या। धनदस्य विमाने च कुसुमे नेत्ररुज्यपि' इति हैमः॥ (२) आदिना 'कोशातकी (द्राक्षा) बदरी कण्टका रिका' इत्यादयः॥ ॥॥ प्रसूयते स्म । 'पूङ प्राणिप्रसवे' (दि० आ० से.)। आश्वत्थवैणवप्लाक्षनयग्रोधैङ्गदं फले ॥१८॥ 'खादय ओदितः' (ग० ३।३।१)। 'ओदितश्च' (८।२।४५)| बाईच इति निष्ठानत्वम् । 'प्रसूनं तु प्रसूते फलपुष्पयोः' इति हैमः॥ (३) ॥*॥ कुस्यति । 'कुस संश्लेषणे' (दि. ५० से०)। ___आश्वत्थेति ॥ अश्वत्थस्य फलम् । आश्वत्थम् । 'प्लक्षा'कुसेरुम्भोमेदेताः' (उ० ४।१०६) इत्युमः । संज्ञापूर्वकत्वान्न दिभ्योऽण्' (४।३।१६४)॥ (१) ॥ ॥ वेणोः । 'बिल्वादिभ्योगुणः । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ॥ (४) ॥१॥ ऽण्' (४।२।१३६)। (मयटि (४।३।१४३) प्रकृते अणः ) विधेर्नाणो लुक् ॥ (१) ॥॥ 'न्यग्रोधस्य च केवलस्य' (७/'सर्वसाधुसमानेषु समं स्यादभिधेयवत्' (इति मेदिनी) ॥॥ ३५) इत्यैच् ॥ (१) ॥ ॥ इङ्गुद्या इदम् ॥ (१) ॥१॥ चत्वारि 'पुष्पसामान्यस्य ॥ . बृहत्याः फलम् ॥ (१) ॥*॥ 'अश्वत्थादिफलानाम्' मकरन्दः पुष्परसः पृथक्पृथगेकैकम् ॥ मकरन्द इति ॥ मकरमपि द्यति। कामजनकत्वात् । फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । १-वचित्पुस्तके 'सुमम्' इति पाठ उपलभ्यते ॥ २-'प्रादि- फले इति ॥ जमति । 'जमु अदने' (भ्वा० प० से.)। समासः' इत्यनेन 'प्रादिभ्यो धातुजम्य वाच्यो वा चोत्तरपदलोपः' 'अन्दूदृम्भूजम्बू-' (उ० १।९३) इत्यनेन कूप्रत्ययो बुगाइति वार्तिकस्मरणे तु न काप्यनुपपत्तिः॥ ३ 'वेश्या श्मशानसुमना इव वर्जनीया' इति शूद्रकप्रयोगः-इति मुकुटः॥ १-'कौसुमे रेणौ' इति पाठः॥ चित्पुस्तके यो धातुजन्य वेश्या श्मशान
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy