SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नौषधिवर्गः४] व्याख्यासुधाख्यव्याख्यासमेतः । A AAAAAAAAA प्रामश्च निपातितः । 'जम्बूः स्यात्पादपान्तरे । तथा सुमेरुस- णाश्यते । 'अश भोजने' (त्या०प० से.) कर्मणि ल्युट रिति द्वीपभेदेऽपि च स्त्रियाम्' । जम्ब्वाः फलम् । 'जम्ब्वा । (३।३।११३) । (४)॥*॥ शाल्मलिवटाद्यपेक्षया न श्वश्चिरं वा' (४।३।१६५) इत्यण् । तस्य विधानसामर्थ्यान्न लुक् । तिष्ठति । 'सुपि स्थः' ( ३।२।४) इति कः । पृषोदरादिः (६।पक्षे 'ओरज्' (४।१।१३९) तस्य 'लुप् च' (४१३।१६६) इति ३।१०९)। यद्वा,-अश्वत्थं जलमस्यास्ति । अर्शआद्यच् (५।था लुप। 'लुपि युक्तवत्-' (१।२।५१)। पक्ष 'फले लुक' २।१२७)। 'आपः प्रजाहितं शीतमश्वत्थं पवनं विष(४।३।१६३)। लुपि जम्बूः ॥ (१)॥॥ लुकि 'हस्खो नपुंस- म्' इति केशरमाला । 'अश्वत्थः पिप्पलद्रौ स्यादश्वत्था के-'(१।२।४८ ) इति हेख जम्बु ॥ (२) ॥*॥ अणि जाम्ब- पूर्णिमा मता' ॥ (५)॥*॥ पञ्च 'पिप्पलवृक्षस्य' ॥ धम् ॥ (३) ॥ ॥ त्रीणि 'जम्बूफलस्य ॥ अथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। पुष्पे जातिप्रभृतयः स्वलिङ्गाः तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥२१॥ पुष्प इति ॥ जात्याः पुष्पम् । जातिः । 'पुष्पमूलेषु बहु- अथेति ॥ कपयस्तिष्टन्त्यत्र । पृषोदरादिः (६।३।१०९) लम्' (वा० ४।३।१६६) इति 'अनुदात्तादेरञ्' (४।३।- अमरमालायां पवर्गतृतीयमध्यः (कविस्थः) अपि १४०) अणः (४।३।१३५) च लुप् । 'यूथिकाशेफालिका- पृषोदरादिः ॥ (१) ॥*॥ दधिवर्णों द्रवस्तिष्ठत्यस्मिन् ॥ मल्लिकाद्याः॥ (२) ॥*॥ गृह्णाति । 'ग्रह उपादाने' (त्र्या० प० से.) । बीहयः फले ॥ १९॥ ग्रह्यादित्वात् ( ३।१।१३४ ) णिनिः ॥ (३) ॥१॥ मननम् । वीति ॥ यवानां फलानि । यवाः। 'अवयवे च प्राण्यो- 'मन ज्ञाने' (दि. आ० अ०)। संपदादिः (वा० ३।३. 4-' (४।३।१३५) इत्यण् । 'फलपाकशुषाम्-' (वा० ४।३। १०८) । 'गमः क्वौ' 'गमादीनाम्' (६।४।४०) इति १६६) इति लुप् । माषाः । मुद्गाः ॥ नलोपः । तुक् (६।१।७१) मथति । 'मथे विलोडने' (भ्वा० प० से.)। पचाद्यच् (३।१।१३४)। मतो मथः। 'मन्मथ: विदार्याद्यास्तु मूलेऽपि कामचिन्तायां कपित्थे कुसुमायुधे' ॥ (४) ॥॥ दधि . वीति ॥ विदार्थ भूकूष्माण्ड्या मूलं पुष्पं फलमपि । फलेऽस्य ॥ (५)॥*॥ पुष्पयुक्तं फलमस्य ॥ (६) ॥*॥ दन्ताविदारी। गम्भारी । शालपर्णी ॥ नां शठ इव । अपकारित्वात् ॥ (७) ॥*॥ सप्त 'कपित्थस्य' पुष्पे क्लीबेऽपि पाटला। 'कैथ' इति ख्यातस्य ॥ पुष्प इति ॥ पाटलायाः पुष्पम् । लुकि (वा० ४।२।- उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । १६६) पाटलम् । 'पाटलः कुसुमे वर्णेऽप्याशुव्रीहिश्च पाटलः' उद्विति ॥ उल्लङ्घितमम्बरमनेन । उदतिशयेनाम्बते वा। इति शाश्वतात् पुंलिङ्गोऽपि ॥ 'अबि शब्दे' (भ्वा० आ० से.)। बाहुलकादरन् । पृषोदबोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥२०॥ रादिः (६।३।१०९)। 'उदुम्बरस्तु देहल्यां वृक्षभेदे च अश्वत्थे | पण्डके। कुष्ठभेदेऽपि च पुमांस्तानेऽपि स्यान्नपुंसकम्' इति बोधीति ॥ बुध्यते । 'बुध अवगमने' (दि. आ०अ०)। मेदिनी । मुकुटस्तु मेदिनीसंमत्या टवर्गतृतीयमध्यमप्याह । 'सर्वधातुभ्य इन्' (उ०४।११८)। 'नोक्तमनित्यम्' इति न तन्न । तत्र मध्यवर्णनियमाभावात् । आद्यन्तयोरेव नियगुणनिषेधः । 'बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे'। मात् ॥ (१)॥*॥ जन्तवः फलेऽस्य ॥ (२) ॥॥ यज्ञमरखकोषेऽपि 'पिप्पलो बोधिरश्वत्थः' इति । बोधिश्चासौ द्रुम गति । अगिर्गत्यर्थः (भ्वा० प० से.)। 'कर्मण्यण' (३।२।श्व ॥ (१) ॥ ॥ चलं दलमस्य । (२) ॥*॥ पिप्पलं जलम- | १)॥ (३) ॥*॥ हेमवर्णं दुग्धमस्य ॥ (४) ॥*॥ चत्वारि स्यास्ति । मूले सिक्तत्वात् । अर्शआद्यच् (५।२।१२७)। "पि 'उदुम्बरस्य'॥ प्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ' ॥ (३) ॥ ॥ कुञ्जरे- कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ ___ कोवीति ॥ कुं भूमिं विदृणाति 'दृ विदारणे' (क्या०प० १-'परिणतजम्बुफलोपभोगहृष्टा' इति किराते हस्वान्तप्रयोगः । सोम ण/11 से०)। 'कर्मण्यण' (३।२।१) पृषोदरादिः (६।३।१०९)॥(१) तत्र फल उत्तरपदे 'इको हस्वोऽङ्यो गालवस्य' (६।३।६१) इति ॥४॥ चमरमस्यास्ति । 'अत इनिठनौं' (५।२।११५)॥ (२) हस्वत्वम्' इति वामनः । अत एव 'जलजम्बूजलाविलास्रवन्त्यः' इति वृक्षेऽपि ‘एको हवः' इति हस्वत्वम् । 'जम्बुः' इति प्रकृत्य ॥*॥ कुमुद्दालयति । 'दल विदारणे' (चु० उ० से.)। 'कर्मन्तरमस्ति । 'तप्माजम्वोः फलरसो नदी भूत्वा प्रवर्तते' इति संसा ण्यण' (३।२।१)। शकन्ध्वादिः (वा. ६।१।९४) । राबतेः-इति मुकुटः ॥ २-शाश्वतेऽपि स्वामिपुस्तकयोः 'पाटलम' ('कुद्दाल: स्यात्पुमान्भूमिदारणे युगपत्रके')॥ (३) ॥ इति क्लीबपाठस्यैवोपलम्भेन 'पाटला पाटलौ स्त्री स्यादस्य पुष्पे युगं युग्मं पत्रमस्य ॥ (४) ॥॥ चत्वारि 'कोविदारस्य'. पुनर्न ना' इति मेदिन्यां पुंस्त्वस्य निषेधान्न पुंलिङ्गः।। ! 'कचनार' इति ख्यातस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy