SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । २८७ 'षस्ज गतौ' ( भ्वा० प० से.)। अच् (३।१।१३४) । 'अथ शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥६७॥ सज्जः स्यात्संनद्धे संभृते त्रिषु' (इति मेदिनी) ॥ (३) ॥१॥ शेति ॥ शस्त्रमाजीवति उपजीवति । 'जीव प्राणधारणे' दंशः संजातोऽस्य । इतच् (५।२।३६)। यद्वा-दंश्यते स्म । (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१)॥ (१)॥॥ काण्डानि 'दशि दंशनादौ' (चु. आ० से.)। क्तः (३।२।१०२)॥ शस्त्राणि पृष्ठे यस्य ॥॥ "काण्डस्पृष्टः' इति मुकुटः । स्पृष्टं (४)॥॥ व्यूढो धृतः कङ्कटो येन ॥ (५) ॥॥ पञ्च 'धृत गृहीतं काण्डं शस्त्रं येन । 'वाहिताम्न्यादिषु' (२।२।३७) इति संनाहस्य'॥ परनिपातः ॥ (२)॥॥ आयुधेन जीवति । 'आयुधाच्छ च' त्रिष्वामुक्तादयः । (४।४।१४) ॥ (३) ॥॥ चात् ठन् ॥ (४)॥*॥ चत्वारि त्रीति ॥ आमुक्कादयो व्यूढककटान्ताः ॥ 'शस्त्रजीविनः ॥ वर्मभृतां कावचिकं गणे। कृतहस्तः सुप्रयोगविशिखः कृतपुरवत् । वेति ॥ कवचिनां समूहः । 'ठञ् कवचिनश्च' (४॥२॥४१) क्रिति ॥ कृतोऽभ्यस्तो हस्तो यस्य ॥ (१) ॥*॥ शोभनः ॥ (१) ॥*॥ एकं 'धृतसंनाहानां गणस्य' ॥ प्रयोगोऽस्य । सुप्रयोगो विशिखोऽस्य ॥ (२) ॥॥ कृतोपदातिपत्तिपदगपादातिकपदाजयः॥६६॥ ऽभ्यस्तः पुङ्खः पुङ्खयुक्तः शरो येन ॥ (३) ॥॥ त्रीणि पद्गश्च पदिकश्च 'सम्यकृतशराभ्यासस्य ॥ . पेति ॥ पादाभ्यामतति । 'अत सातत्यगमने' (भ्वा० अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥६८॥ प० से०)। 'अज्यतिभ्यां च' (उ० ४।१३०) 'पादे च अपेति ॥ अपराद्धः पृषत्को बाणोऽस्य ॥ (१) ॥४॥ (उ०४।१३१) इतीण् । 'पादस्य पदाज्यातिगोपहतेषु' (६।- लक्ष्याद्वेध्यात् च्युतो भ्रष्टः सायको यस्य ॥*॥ एक "लक्ष्या३५२) इति पदः ॥ (१)॥*॥ एवं पदाजिः ॥ (५)॥॥ प्राप्तशरस्य' ॥ मुकुटस्तु–'इअजादिभ्यः' (वा० ३।३।१०८) इतीञ्- धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः। इत्याह । तन्न । 'स्त्रियाम्' 'अकर्तरि च कारके' 'भावे' इत्य धेति ॥ 'धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च' धिकारे तस्य विहितत्वेन 'अतति' 'अजति' इति विग्रहस्य (इति मेदिनी)। धन्वाऽस्यास्ति । व्रीह्यादित्वात् (५।२।११६) विरुद्धत्वात् ॥ (१) ॥*॥ पद्यते । ‘पद गतौ' (दि. आ० | इनिः ॥ (१) ॥*॥ धनुरस्यास्ति । मतुप् (५।२।९४)। अ०)। बाहुलकात्तिः। क्तिच् (३।३।१७४) वा। 'पत्तिः सेनाभित्पद्गयोर्गतौ' इति हैमः ॥ (२) ॥॥ पादाभ्यां 'तसौ मत्वर्थे' (१।४।१९) इति भत्वम् ॥ (२) ॥॥ धनुः गच्छति । 'अन्येष्वपि-' (वा०३।२।४८) इति डः। 'पादस्य-' प्रहरणमस्य । 'तैदस्य प्रहरणम्' (४।४।५७) इति ठक् । (६।३।५२) इति पदः ॥ (३) ॥॥ पदातिरेव । विनयादि 'इसुसुक्तान्तात् कः' (७॥३॥५१)॥ (३)॥*॥ निषङ्गोऽस्यास्ति । त्वात् (५।४।३४ ) ठक् । पादाभ्यामतति । बाहुलकादिको इनिः (५।२।११५)॥ (४)॥*॥ 'अस्त्रं प्रहरणे चापे' इति विश्वः । अस्त्रमस्यास्ति । इनिः (५।२।११५) ॥ (५) ॥४॥ वा ॥१॥ 'पादाविकः' इति क्वचित्पाठः । पादाभ्यामवति । धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। अच् (३।१।'अव रक्षणादौ' (भ्वा०प० से.)। बाहुलकादिकः । यद्वा, | १३४) । धनुषो धरः ॥ (६) ॥॥ षट् 'धनुर्धरस्य ॥ पादेनावो रक्षणम् । तत्र नियुक्तः। 'तत्र नियुक्तः' (४।४।६९) इति ठक् ॥ (४) ॥॥ पद्भ्यां गच्छति । पादेन समा- स्यात्काण्डवांस्तु काण्डीरः नार्थः पच्छब्दोऽस्ति । डः (वा० ३।२।४८) ॥ (६) ॥॥ स्यादिति ॥ काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरपादाभ्यां चरति । 'पर्पादिभ्यः ष्ठन्' (४।४।१०)। 'इके नीरयोः । कुत्सिते वृक्षभिन्नाडीबन्धे रहसि न स्त्रियाम्' (इति चरतौ' ( वा० ६।३।५३) इति पद्भावः ॥ (७) ॥*॥ पादात- मेदिनी)। काण्डो बाणोऽस्यास्ति । मतुप् (५।२।११५) ॥ शब्दोऽप्यत्र । ‘पदातिपत्तिपादातपादाविकपदाजयः' इत्य- (१) ॥* 'काण्डाण्डादीरनीरचौ' (५।२।१११)॥ (२) मरमाला। यत्तु मुकुटेनोक्तम्-मूलविभुजादिके पादातः- * द्वे 'बाणधारकस्य॥ इति। तन्न । 'पादाभ्यां अतति' इति विग्रहेण पचाद्यचा गतार्थत्वात् ॥*॥ सप्त 'पदाते' ॥ शाक्तीकः शक्तिहेतिकः ॥६९॥ शेति ॥ शक्तिः प्रहरणमस्य । 'शक्तियष्ट्योरीकक्' (४।४।अथ पादातं पत्तिसंहतिः। ५९)॥ (१) ॥*॥ शक्तिहँतिर्यस्य ॥ (२)॥*॥ द्वे 'शक्त्याअथेति ॥ पदातीनां समूहः । 'भिक्षादिभ्योऽण् (४।२। युधधारिणः'। ३८)॥(१)॥*॥ पत्तीनां संहतिः ॥ (२)॥॥ द्वे "पदातिसमूहस्य' ॥ । १-तदस्य' इत्यंशस्तु पूर्वसूत्रादनुवृत्तः, सूत्रं त्ववशिष्टमेव ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy