SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २८८ अमरकोषः। [द्वितीयं काण्डम् याष्टीकपारश्वधिको यष्टिपर्श्वधहेतिको । मन्दगामी तु मन्थरः ॥ ७२ ॥ । येति ॥ यष्टिः प्रहरणमस्य । (ईकन् '४।४५९')॥ (१) मेति ॥ मन्दं गच्छति तच्छीलः । प्राग्वत् (३।२।७८)॥ ॥*॥ परश्वधः परशुः प्रहरणमस्य । 'परश्वधाहञ्च' (४१४५८) (१)॥*॥ मन्थति पादौ । 'मथि हिंसासंक्लेशनयोः' (भ्वा० ॥ (१)॥*॥ यष्टिश्च पर्वधश्च हेती ययोः ॥*॥ एकैकम् 'यष्टि- प० से.)। बाहुलकादरन् । मन्थं राति । 'आतोऽनुप-' परशुधृतोः ॥ (३।२।३) इति कः । 'मन्थरः कोशफलयोर्बाधमन्थानयोः नैस्त्रिंशिकोऽसिहेतिः स्यात् पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत्' (इति मेदिनी) ॥ (२) ॥१॥ द्वे 'शनैर्गमनशीलस्य' ॥ नायिति ॥ निस्त्रिंशः प्रहरणमस्य । 'प्रहरणम्' (४।४।५७) इति ठक् ॥ (१)॥*॥ असिहेतिर्यस्य ॥ (२) ॥॥ द्वे | जवालोऽतिजवस्तुल्यौ 'खगायुधस्य॥ - जेति ॥ अतिशयिता जङ्घाऽस्य । सिध्मादित्वात् (५।२।९७) समौ प्रासिककौन्तिको॥७०॥ लच् ॥ ॥ पिच्छादित्वात् (५।२।१००) इलचि जविलोऽपि । 'प्रज्ञालप्रज्ञिलौ तुल्यौ जङ्घालजविलादयः' इति वाचस्पतिः ॥ सेति ॥ प्रासः कुन्तश्च प्रहरणमस्य । प्राग्वत् (४।४।. (१)॥*॥ अतिशयितो जवो वेगो यस्य ॥ (२) ॥*॥ द्वे ५७) ॥ (१) ॥*॥ एकैकम् 'प्रासकुन्तायुधिनो'॥ 'अतिवेगवतः'॥ चर्मी फलकपाणिः स्यात् जङ्घाकरिकजाचिकौ। चेति ॥ चर्मास्यास्ति । व्रीह्यादित्वात् (५।२।११६) | , जेति ॥ जङ्घासाध्यत्वादुपचाराद्गतिर्जङ्घा । सैव करो राजइतिः ॥ (१) ॥॥ फलकं पाणावस्य ॥ (२) ॥॥ द्वे के | देयो भागः, आकरः श्रेष्ठो वा । जङ्घाकरोऽस्यास्ति । ठन् (५/'फलकधारकस्य ॥ २।११५) जबॅव करी हस्ती यस्य, इति वा ॥ (१) ॥१॥ . पताकी वैजयन्तिकः। जङ्काभ्यां जीवति । 'वेतनादिभ्यो जीवति' (४।४।१२) इति पेति ॥ पताकाऽस्यास्ति । ब्रीह्यादीनिः (५।२।११६) ॥ ठक् ॥ (२)॥॥ द्वे "जङ्घाजीविनः॥ (१) ॥॥ वैजयन्त्यस्यास्ति । व्रीह्यादित्वात् (५।२।११६)| तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥७३॥ इन् । यद्वा,-वैजयन्त्या चरति । 'चरति' (४॥४८) इति ठक् ॥ तेति ॥ तरो वेगोऽस्यास्ति । 'अस्मायामेधा-' (५।२।१२१) (२) ॥*॥ द्वे 'ध्वजधारकस्य ॥ इति विनिः । 'तरखी शूरवेगिनोः' (इति मेदिनी)॥ (१) अनुप्लवः सहायश्चानुचरोऽभिसरः समाः ॥७१॥॥॥ त्वरते। 'मित्वरा संभ्रमे' (भ्वा० आ० से.)। 'जीतः अन्विति ॥ अनु पश्चात् प्लवते । 'प्लुङ् गतौ' (भ्वा० क्तः' (३।२।१९७)। त्वरा संजाताऽस्य, इति वा। इतच् (५). आ० अ०)। अच् (३।१।१३४)॥ (१) ॥*॥ सह अयते। २।३६)। 'त्वरितं वेगतद्वतोः' ( इति हैमः) । (२)॥१॥ 'अय गतो' (भ्वा० आ० से.)। एति वा। 'इण् गतौ' (अ० | अतिशयितो वेगोऽस्य । इनिः (५।२।११५) ॥ (३) ॥॥ प० अ०)। अच् (३।१।१३४) ॥ (२) ॥॥ अनु चरति । प्रजवति । 'जुः' सौत्रो (धातुः) वेगे गतौ च । 'प्रजोरिनिः' 'चरेष्टः' (३।२।१६)॥ (३)॥*॥ अभितः सरति । अच् (३।२।१५६)॥(४)॥*॥'जुचक्रम्य-'(३।२।१५०) इति युच्। (३।१।१३४) ॥ (४)॥*॥ चत्वारि 'सहायस्य॥ 'जवनं तु स्यदे वेगिहये ना वेगिनि त्रिषु' (इति मेदिनी ) ॥ पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः। (५)॥*॥ अच् (३।१।१३४) '(जवो वेगवति त्रिषु ।) पुंलिङ्गस्तु भवेद्वेगे चौण्ड्रपुष्पे जवा मता' (इति मेदिनी)। पुरोगमः पुरोगामी (६)॥॥ षड् 'वेगवन्मात्रस्य ॥ स्विति ॥ पुरो गच्छति । 'अन्येष्वपि-' (वा० ३।२।४८) वाप (वा० ३।२१४८) जय्यो यः शक्यते जेतुम् रासायलेना . इति डः ॥ (१)॥*॥ अग्रे सरति । 'पुरोऽग्रतोऽप्रेषु-(३ जेति ॥ जेतुं शक्यः । 'जि जये, अभिभवे वा' (भ्वा० २११८) इति टः॥ (२)॥*॥ प्रतिष्ठते गच्छति। 'आतश्चो प० अ०)। 'शकि लिङ्च ' (३।३।१७२) इति शक्ती 'अचो पसर्ग- (३।१।१३६) इति कः। 'प्रष्ठोऽग्रगामिनि' (८३ , यत्' (३।३।९७)। 'क्षय्यजय्यौ शक्यार्थे' (६।११८१)॥ ९२) इति षः। 'प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ' (इति मेदिनी) ॥ (३) ॥१॥ अग्रतः सरति ॥ पुरः सरति । (6) ॥ ॥ एकम् 'जेतुं शक्यस्य ॥ "पुरोऽग्रतः- (३।२।१८) इति टः ॥ (४)॥*॥ (५) ॥*॥ जेयो जेतव्यमात्रके। पुरो गच्छति । अच् (३।१।१३४)। 'गमश्च' (३।२।४७) जयिति ॥ शक्यार्थादन्यत्र 'अर्हे कृत्यतृचश्च' (३३३ इति खच् वा ॥ (६) ॥*॥ 'सुप्यजाती-(३।२।७८) इति १६९) इति योग्यतायाम् 'अचो यत्' (३।१।९७)॥ (1), णिनिः ॥ (७) ॥*॥ सप्त. 'अग्रेसराणाम्॥ |॥*॥ एकं 'जेतुं योग्यस्य ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy