SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यव्याख्यासमेतः । २८९ जैत्रस्तु जेता 'सुपि- (३।२।७८) इति णिनिः ॥ (१)॥*॥ कामस्य सहजायिति ॥ जयनशीलः। 'तृन्' (३।२।१३५)। प्रज्ञा-| शम् । यथार्थेऽव्ययीभावः (२।१।६)। अनुकामं गामी 'अवारघण् (॥४॥३८) ॥ (१) ॥*॥ (२)॥*॥ द्वे 'जयवतः॥ पार-' (५।२।११) इति खः॥ (२)॥॥ द्वे 'यथेष्टं गमनयो गच्छत्यलं विद्विषतःप्रति ॥७४॥ शीलस्य॥ सोऽभ्यमिच्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि॥ - ह्यत्यन्तीनस्तथा भृशम्॥७६॥ य इति ॥ अमित्रस्याभिमुखम् । 'लक्षणेनाभिप्रती-' (२। ोति ॥ अन्तस्यात्ययः । अत्ययेऽव्ययीभावः (२.१।६)। १।१४) इत्यव्ययीभावः। अभ्यमित्रमलंगामी । 'अभ्यमित्रा अत्यन्तं गामी । 'अवार- (५।२।११) इति खः॥ (१)॥॥ च्छ च' (५।२।१७) चाद् यत्खौ ॥ (१) ॥*॥ (२) ॥*॥ 'भृशं गामी' इत्यन्वयः ॥*॥ एकम् 'अतिगमनशीलस्य'॥ (३) ॥॥ त्रीणि 'सामर्थ्येन शत्रूणां संमुखं गच्छतः। शूरो वीरश्च विक्रान्तः । ऊर्जखलः स्यादुर्जस्वी य ऊर्जातिशयान्वितः॥७५॥ श्विति ॥ शूरयति । 'शूर, वीर, विक्रान्तौ' (चु० उ० ऊर्जेति ॥ 'ऊर्जस्तु कार्तिकोत्साहबलेषु प्राणनेऽपि च से.) अच् (३।१।१३४)। 'शूरः स्याद्यादवे भटे' (इति (इति मेदिनी) । अतिशयित ऊर्जाऽस्यास्ति । 'ज्योत्स्ना- मेदिनी) ॥ (१) ॥*॥ वीरयति । वीरो रसविशेषे स्यादुत्तरे तमिस्रा-' (५।२।११४) इति वलज्विनी । 'ऊर्ज'शब्दोऽदन्तः सुभटे त्रिषु। स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके। पतिसान्तश्च । आद्ये सगपि निपात्यः । मुकुटस्तु-'ऊर्जा'शब्दमा पुत्रवतीरम्भाविदारीदुग्धिकासु च । मलयूक्षीरविदार्योः क्लीबं बन्तं पठित्वा 'हखत्वं च'-इत्याह । तन्न । उक्तमेदिनीकोश शृङ्गयां नतेऽपि च' इति (पवर्गतृतीयादौ मेदिनी)॥ (२)॥*॥ विरोधात् ॥ (१) ॥॥ (२)॥॥ ऊर्जस्यातिशयः । ऊर्जातिश विक्रामति स्म । 'क्रमु पादविक्षेपे' (भ्वा०प० से.)। येनान्वितः ॥ (३) ॥*॥ 'ऊर्ज बलप्राणनयोः' (चु. ५० 'गत्यर्था-' (३।४।१२)। इति क्तः ॥ (३) ॥*॥ त्रीणि 'शरस्य॥ से.)। भावे घञ् (३।३।१८)। 'गुरोश्च-' (३।३।१०३)। इत्यप्रत्यये टाप्याबन्तोऽपि संभवति । परं तु निपातने स न जेता जिष्णुश्च जित्वरः। प्राह्यः । हस्खस्यापि निपातनीयत्वेन गौरवप्रसङ्गात् । वृत्तिकार- जयिति ॥ जयनशीलः । 'तृन्' (३।२।१३५) ॥ (१) स्त्वसुन्नन्तं मन्यते । तत्तु न सम्यक् । 'अस्माया- (५।२।-॥*॥ 'ग्लाजिस्थश्च पस्नुः' (३।२।१३९)। 'जिष्णुर्ना वासवे१२१) इति सिद्धत्वेन निपातनस्य वैयर्थ्यप्रसङ्गात् ॥॥ त्रीणि | ऽर्जुने । जित्वरे वाच्यवत्' (इति मेदिनी) ॥ (२) ॥॥ 'बलातिशयवतः'॥ 'इण्नशजि-' (३।२।१६३) इति करप् ॥ (३) ॥॥ त्रीणि स्यादुरस्वानुरसिला 'जयशीलस्य ॥ • स्येति ॥ प्रशस्तमतिशयितं वा उरो यस्य । विशालत्वात् । सायुगाना रण साधुः । मतुप् (५।२।९४)। 'मादुपधाया-' (८।२।९) इति वः।- सामिति ॥ संयुगे रणे साधुः । 'प्रतिजनादिभ्यः खञ्' 'अयः' (८।२।१०) इति वत्वम्-इति तु मुकुटस्य प्रमादः । (४।४।९९)॥ (१)॥*॥ एक 'युद्धकुशलस्य॥ सस्य झयत्वाभावात् ॥ (१) *॥ पिच्छादित्वात् (५।२। शस्त्राजीवादयस्त्रिषु ॥७७॥ १००) इलच् ॥ (२)॥u-उरसा बलं लक्ष्यते-इति स्वामी | शेति ॥ शस्त्राजीवादयः सांयुगीनान्ताः ॥ ॥ ॥ द्वे 'विपुलोरसः'। रथिनो रथिको रथी। ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः। 'रेति ॥ रथोऽस्यास्ति । 'मेधारथाभ्यामिरन्निनचौ' । स्वामी वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥७८॥ तु-'मेधारथाभ्यामिरन्निरचौ' (वा०५।२।१०९) इति पठित्वा ध्वेति ॥ ध्वजाः सन्त्यस्याम् । इनिः (४।२।११५) ॥ (१) 'रथिरः' इति व्याख्याय-'रथिनः' इत्यपपाठः-इत्याह । ॥॥ वाहाः सन्त्यस्याम् ॥ (२) ॥॥ सिनोति । 'षिञ् रथस्येनः प्रभुः। शकन्ध्वादिः (वा. ६।१।९४) इत्यन्ये ॥ बन्धने (खा. उ० अ०)। 'कृवृजसिद्रुपन्यनिस्वपिभ्यो नित्' (१)* 'अत इनिठनौ' (५।२।११५)॥ (२)॥॥ (३) (उ० ३।१०) इति नः । सह इनेन वा ॥ (३) ॥*॥ प्रियते । ॥॥ त्रीणि 'रथवामिनः ॥ 'पृङ् व्यायामे' (तु० आ० अ०) । बाहुलकात्तनन् । गुणाभावश्च । 'पृतना तु स्त्रियां सेनामात्रसेनाविशेषयो। कामंगाम्यनुकामीन: (इति मेदिनी)॥ (४) ॥*॥ अनीकं रणोऽस्ति प्रयोजनत्वेन केति ॥ कामं यथेच्छं गमनशीलः । 'कामम्' इत्यव्ययम् । यस्याः । इनिः (५।२।११५)। 'अनीकिनी स्त्रियां सेना१-स्वामिना तु भाष्याङ्गीकृतमेवोक्तम् । मुकुटोऽपि प्राथम्येन | मात्रसेनाविशेषयोः' (इति मेदिनी) ॥ (५) ॥*॥ चमति 'रथिर' इत्येवोक्तवान् । इनपटितवार्तिकं तु भाष्ये नोपलभ्यते ॥ शत्रून् । 'कृषिचमितनि- (उ० १८०) इत्यूः ।-'चमि अमर० ३७
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy