SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९० अमरकोषः । [द्वितीयं काण्डर तमिर्वधिभ्य ऊ'-इति मुकुटः। तन्न । तादृशसूत्राभावात् । एकभकरथा व्यश्वा पत्तिः पञ्चपदातिका। 'चमूः सेनाविशेषे च सेनामात्रे च योषिति' (इति मेदिनी)॥ एकेति ॥ एक इभो यस्याम् । एको रथो यस्याम् । (६) ॥*॥ वरूथाः सन्त्यस्याम् । इनिः (५।२।११५) त्रयोऽश्वा यस्याम् । पञ्च पदातयो यस्याम् । पद्यते । 'पद (७) ॥॥ बलति । 'बल प्राणने' (भ्वा०प० से.)। अच् गतौ' (दि. आ० अ०)। पत्यते वा। 'पतु गतौ' (भ्वा० (३।१।१३४)। यद्वा,-वलते । 'वल संवरणे, संचलने च' प० अ०)। 'स्त्रियां तिन्' (३।३।९४) । क्तिच् (३॥३॥ (भ्वा० आ० से.)॥ (८)॥॥ सेनेव । चतुर्वर्णादित्वात् | १७४) वा। 'पत्तिर्ना पदगे, स्त्रियाम् । गतावेकरथैकेभत्र्य(वा० ५।१।१२४) व्यञ् ॥ (8) ॥*॥ क्रियतेऽनेन । श्वपञ्चपदातिके' (इति मेदिनी)। भरतः-"एको रथो गज'घअर्थे कः' (वा० ३।३।५८)। के कृत्रादीनाम्' (वा. ६।- | श्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्य१।१२) इति द्वित्वम् ॥ (१०) ॥*॥ अनित्यनेन । 'अन भिधीयते' ॥ (१)॥॥ एकं 'सेनाविशेषस्य' ॥ प्राणने (अ०प० से.)। 'अनिहृषिभ्यां किच्च' (उ० ४।- पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥८॥ १७) इतीकन् । 'अनीकोऽस्त्री रणे सैन्ये (इति मेदिनी) सेनामखं गुल्मगणी वाहिनी पृतना चमूः। ॥ (११)॥*॥ एकादश 'सेनायाः ॥ अनीकिनी व्यूहस्तु बलविन्यासः __ पेति ॥ तिस्रः पत्तयः सेनामुखम् । त्रिभिः सेनामुखै. व्य्विति ॥ व्यूह्यते । 'ऊह वितर्के' (भ्वा० आ० से.)। गल्मः । त्रयो गुल्मा गणः। त्रयो गणा वाहिनी । तिस्रो घ (३।३।१८)। 'व्यूहः स्याद्बलविन्यासे निमोणे वृन्द- वाहिन्यः प्रतना। तिस्रः पृतनाश्चमः। तिस्रश्चम्वोऽनीकिनी तर्कयोः' (इति मेदिनी) ॥ (१) ॥*॥ बलस्य सेनाया ॥*॥सेनाया मुखमुपक्रमः॥ (१)॥*॥ गुडति, गुज्यते, वा। विन्यासो विभज्य स्थापनम् ॥ (२)॥॥ द्वे 'व्यूहस्य' ॥ 'गुड रक्षायाम्' (तु०प० से.)। बाहुलकान्मः । डलयो भेदा दण्डादयो युधि। | रेकत्वम् । 'गल्मः सेनाघट्टभिदोः सेनारक्षणरुग्भिदोः । भयिति ॥ भेदा विशेषाः । यदाह कामन्दकिः-'तिर्य- स्तम्बेऽस्त्रियामामलक्येलावली वस्त्रवेश्मसु' (इति मेदिनी)। ग्वृत्तिस्तु दण्डः स्याद्भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतो- (१)॥*॥ गण्यते, गणयति वा। 'गण संख्याने' (चु० उ० वृत्तिः पृथग्वृत्तिरसंहतः' इति ॥ दण्डवदवस्थानं दण्डः । से.)। घञ् (३।३।१९)। अच् (३।१।१३४) वा। 'गणः अन्योन्यानुगतावृतिर्भागः। सर्पशरीरवदवस्था मण्डलः । प्रमथसंख्यौघे चण्डीसैन्यप्रभेदयोः' (इति मेदिनी)॥ (१)॥॥ गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः। शकट- | एकैकं 'सेनाविशेषस्य' ॥ मकर-पताका-सर्वतोभद्र-दुर्जयादयोऽपि ॥ दशानीकिन्योऽक्षौहिणी प्रत्यासारो व्यूहपाणिः देति ॥ दशानी किन्योऽक्षौहिणी। ऊहः समूहोऽस्त्यस्याः। प्रेति ॥ प्रतीपमासारयति भन्नान् । 'स गतौ' (भ्वा० इनिः (५।२।११५)। अक्षाणामूहिनी । 'पूर्वपदात्-' (८४प० अ०)। ण्यन्तः। अच् ॥ (१) ॥*॥ व्यूहस्य पाणिः | ३) इति णत्वम् । 'अक्षादहिन्याम्' (वा० ६.१८९) इति पृष्ठभागः । 'पाणिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्य- बृद्धिः । यत्तु-सर्वेषामक्षाणामिन्द्रियाणामूहः सविकल्पकं पृष्ठे पादग्रन्थ्यधरेऽपि च' इति विश्व मेदिन्यौ ॥ (२)॥॥ ज्ञानमक्षोहः। सोऽस्त्यस्याः । इनिः । (५।२।११५) 'अकृतद्वे 'व्यूहस्य पृष्ठभागस्य॥ व्यूहाः-' इति परिभाषया गुणं बाधित्वा वृद्धिः (वा० ६१ सैन्यपृष्ठे प्रतिग्रहः ॥७९॥ ८९)-इति मुकुटेनोक्तम् । तन्न । 'ऊहिनी'शब्देन विग्रहे वृद्धेसैन्येति ॥ सैन्यस्य पृष्ठे धनुःशतद्वयान्तरे स्थित सैन्यम्। श्चरितार्थत्वात् । 'अपवादोऽप्यन्यत्र चरितार्थश्चेत्तदाऽन्तरङ्गेल प्रतिगृह्यतेऽनेन । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'प्रतिग्रहः बाध्यते' । तथा 'सर्व इह' इत्यत्रापवादोऽपि सवर्णदीपों खीकरणे सैन्यपृष्ठे पतगृहे। योग्येभ्यो विधिवद्देये तद्भहे च गुणेन बाध्यते । 'अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः ग्रहान्तरे' (इति मेदिनी) ॥ (१) ॥*॥ एक 'सैन्यस्य शतैः। संख्या युक्ता सहस्राणि गजानामेकविंशतिः । एवमेव पश्चाद्भिन्नसंघातस्यानीकस्य'॥ | रथानां तु संख्यानं कीर्तितं बुधैः । पञ्चषष्टिः सहस्राणि षद १-तत्तत्सेनाविशेषे गजादीनां निर्णयाय चक्रमिदम् ॥ पत्तिः HAI गुल्मः | गणः । वाहिनी | पृतना | चमूः अनीकिनी| अक्षौहिणी सेना सेना गजाः , रथाः ....... अश्वाः .. पदातयः ... ८१ २४३ २४३ । ७२९ | ४५ । १३५ । ४०५ - १२२५ ७२९ । २१८७ २१८७० २१८० ६५६१, ६५६१० ३६४५ | १०९३५ १०९३५०
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy