SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यव्याख्यासमेतः। २९१ शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञैर्विना रथतुरंगमैः। त्रिकाण्डशेषात् ॥ (१) ॥*॥ चपस्य वंशभेदस्य विकारः । नृणां शतसहस्रं तु सहस्राणि नवैव तु । शतानि त्रीणि | 'अवयवे च प्राण्यौषधि-' (४।३।१३५) इत्यण् ॥ (२) ॥१॥ चान्यानि पश्चाशच पदातयः' । (१) ॥॥ एकम् “अक्षौ- धन्वति । 'धवि गतौ' (भ्वा० प० से.) 'कनिन् युवृषि-' हिण्या:॥ (उ० १।१५६) इति कनिन् । 'धन्वा तु मरुदेशे ना क्लीबं अथ संपदि ॥८१॥ चापे स्थलेऽपि च' (इति मेदिनी)॥ (३)॥॥ शरा अस्यसंपत्तिः श्रीश्च लक्ष्मीश्च न्तेऽनेन । 'असु क्षेपणे' (दि. प० अ०)। 'करणा-' अथेति ॥ संपदनम् अनया वा। ‘पद गतौ' (दि. (३।३।११७) ॥ (४) ॥॥ कोटति । 'कुट अनृतभाषणे' आ० अ०)। संपदादित्वात् (वा० ३।३।१०८) विप् ॥ (१) | ( ) । बाहुलकादण्डन् । पृषोदरादिः (६।३।॥॥ 'स्त्रियां तिन्' (३३९४) ।-'संपत्तिसाकल्यान्त १०९)। कौति। विच् (३।२।७५) कोर्दण्डो वंशोऽस्य वा। 'कोदण्डं कार्मुके देशभेदभूतलयोरपि' इति हेमचन्द्रः ॥ वचनेषु' (२।१।६) इति निर्देशात् स्यधिकारेऽपि 'वासरूप (५)॥*॥ कर्मणे प्रभवति । 'कर्मण उकञ्' (५।११०३)। (३।१।९४) न्यायः क्वचित्प्रवर्तते ॥ (२)॥॥ श्रीयते सर्वैः ।। 'श्रिम् सेवायाम्' (भ्वा० उ० से.)। 'क्विब्वचि-' (उ० | 'अथ कार्मुकः। वंशे कार्मुकमिध्वासे कर्मठे' इति हैमः॥ २१५७) इत्युणादिसूत्रेण क्विप् । श्रीर्वेषरचना शोभा भारती (६)॥*॥ इषवो बाणा अस्यन्तेऽनेन । 'हलश्च' (३।३।२२१) सरलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तौ वेषोपकरणे मतौ' (इति विश्व इति घञ्। 'इष्वासो धन्वधन्विनोः' इति हैमः ॥ (७) मेदिन्यौ) ॥ (३) ॥*॥ लक्ष्यते । 'लक्ष दर्शने' (चु. ५० | ॥*॥ सप्त 'धनुषः ॥ से.)। 'लक्षेर्मुट च' (उ० ३।१६०) इतीप्रत्ययः।-'लक्ष्मीः अथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥ श्रीशोभासंपत्प्रियंगुषु' । धनोत्कर्षस्य इति हेमचन्द्रः ॥ (४) अथेति ॥ कालो यम इव पृष्ठमस्य । कालवर्ण वा ॥॥ चत्वारि 'धनोत्कर्षस्य'। पृष्ठमस्य । 'कालपृष्ठं कर्णचापे पुंसि कङ्कविहंगमे' (इति विपत्तौ विपदापदौ । मेदिनी) ॥*॥ 'कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि । वीति ॥ विपदनम् । अनया वा। संपदादिक्विप (वा. कालपृष्ठो मृगभेदे कङ्के' इति हैमः ॥ (१) ॥॥ एक ३।३।१०८)॥ (१)॥*॥ क्तिन् (३।३।९४)॥ (२)॥*॥ 'कर्णधनुषः'॥ एवमापत् । आपत्तिः ॥ (३) ॥॥ त्रीणि 'आपदः॥ कपिध्वजस्य गाण्डीवगाण्डिवी पुनपुंसको। आयुधं तु प्रहरणं शस्त्रमस्त्रम् केति ॥ कपिहनुमान् ध्वजो ध्वजे वा यस्य ॥*॥ गाण्डि- आरिवति ॥ आयुध्यन्तेऽनेन । 'युध संप्रहारे' (दि. | ग्रन्थिरस्यास्ति । 'कृदिकारात्-' (ग०४।१।४५) इति वा की । आ. अ०) । 'घर्थे कविधानम्, स्थानापाहनियुध्यर्थम्' 'गाण्ड्यजगात्-' (५।२।११०) इति वः। अत्र संहितया (वा० ३।३।५८) ॥ (१) ॥*॥ प्रह्रियतेऽनेन । 'करणा- हस्खदीर्घयोर्ग्रहः । 'जिष्णोधनुषि कोदण्डे गाण्डीवं गाण्डिवं (३३३।११७) इति ल्युट् ॥ (२) ॥॥ शस्यतेऽनेन । 'शसु तथा' इति शाश्वतः। कोदण्डे धनुर्मात्रेऽपि ॥ (१)॥॥ (२) हिंसायाम्' (भ्वा०प० से.)। 'दाम्नीशस- (३।२।१८२) |॥*॥ द्वे 'अर्जुनधनुषः ॥ इतिष्ठन् ॥ (३) ॥*॥ अस्यते । 'असु क्षेपणे' (दि० प० | कोटिरस्याटनी से.) असति वा । 'अस दीप्तो' (भ्वा० उ० से.) ष्ट्रन् । कविति ॥ कोटयते. अनया वा । 'कुट प्रतापने' (उ०४१४९) ॥ (४)॥*॥ चत्वारि 'प्रहरणमात्रस्य' ॥ चुरादिः। 'अच इः' (उ० ४।१३९)। 'कोटिः स्त्रीधनुषो अथास्त्रियो॥ ८२॥ ऽग्रेऽश्री संख्याभेदप्रकर्षयोः' (इति मेदिनी) ॥ (१) ॥॥ धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । अटति गुणोऽत्र । 'अट गतौ' (भ्वा०प० से.)। बाहुलकाइक्ष्वासोऽपि दनिः । वा ङीष् (ग० ४।१।४५)॥ (२)॥॥ द्वे 'धनुषोअथेति ॥ धनति । 'धन शब्दे' (भ्वा०प० से.)। 'अर्ति-ऽन्त्य ऽन्त्यस्य' ॥ पृवपि-' (उ० २।११७) इत्युस् । 'धनुः पियाले ना न स्त्री गोधे तले ज्याघातवारणे ॥८४॥ राशिभेदे शरासने। धनुर्धरे त्रिषु' (इति सान्तेषु मेदिनी) गविति ॥ गुध्येते बाहुभ्याम् । 'गुध परिवेष्टने' (दि. ॥॥ 'भृमृशी-' (उ० १७) इत्युप्रत्यये उदन्तोऽपि । प० से.)। 'हलश्च' (३।३।१२१) इति घञ् । 'गोधा ('धनुः पुमान् पियालद्रौ राशिभेदे शरासने' इति नान्तेषु | तलनिहाकयोः' (इति मेदिनी) ॥ (१) ॥*॥ तलति । 'तल मेदिनी) ॥*('कृषिचमितनिधनि-' (उ० १८०) इत्यू- प्रतिष्ठायाम्' (भ्वा० प० से.)। अच् (३।१।१३४) । प्रत्ययान्तः ) स्त्रियामपि । (स्थावरं तु धनुर्गुणी)। 'शरा- 'तलश्चपेटे तालद्रौ तलं ज्याघातवारणे । त्सरौ खभावावापो धनूः स्त्री स्यात् (तृणता त्रिणतापि च) इति | धरयोस्तन्बीघाते च सव्यतः। तलं खरूपेऽनूर्वेऽस्त्री की
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy