SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९२ अमरकोषः । ज्याघातवारणे' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ व्यक्तिद्वयाद्वित्वम् ॥ द्वे 'ज्याया गुणस्याघातस्य वारणे' ॥ लस्तकस्तु धनुर्मध्यम् लेति ॥ लस्यते स्म । 'लस षणक्रीडनयो:' ( भ्वा० प० से० ) । कर्मणि क्तः ( ३।२।१०२ ) । आगमशास्त्रस्यानित्यत्वा न्नेट् । स्वार्थे कन् (५।४।३८ ) । (१) ॥ ॥ धनुषो मध्यम् ॥ (२) ॥*॥ द्वे 'धनुर्मध्यभागस्य' ॥ स्येति ॥ प्रत्याहनम् । 'लिह आखादने' ( अ० उ० अ० )। ‘नपुंसके भावे क्तः' ( ३।३।११३ ) । 'प्रत्यालीढं तु चरणन्यासभेदेऽशिते त्रिषु' ( इति मेदिनी ) ॥ (१) ॥* ॥ एवमालीढम् । 'आलीढं पादन्यासे शिते त्रिषु' इति विश्व-मेदिन्यौ ॥ (२) ॥*॥ तत्र ऊर्ध्वस्थस्य वामपादप्रसारे दक्षिणपादसंकोचे आद्यम् । विपर्ययेऽन्त्यम् ॥*॥ आदिना समपद - ( ३) विशाख - ( ४ ) मण्डल - ( ५ ) ग्रहः । वितस्त्यन्तरेण स्थिते पादद्वये विशाखः । रेभसस्त्वाह‘वैष्णवं समपादं च वैशाखं मण्डलं तथा । प्रत्यालीढमथा - लीढं स्थानान्येतानि षड् नृणाम्' इति ॥ ॥ पञ्च 'धन्विनां स्थानभेदानाम्' ॥ [' द्वितीय काण्डम् शराभ्यास उपासनम् । शेति ॥ शरमोक्षस्याभ्यासः ॥ (१) ॥ * ॥ उपपूर्वः 'असु क्षेपणे' ( दि० प० से० ) । ' आस उपवेशने' (अ० आ० अ०) वा । भावे ल्युट् ( ३।३।११५ ) ' उपासनमासने । शुश्रूषायां शराभ्यासेऽपि' इति हैमः ॥ ( २ ) ॥* ॥ द्वे 'शरक्षेपाभ्यासस्य' ॥ | पृषत्कवाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥ कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । मौर्वी ज्या शिञ्जिनी गुणः । माविति ॥ मूर्वाया विकारः । ' अवयवे च प्राण्योषधि - ( ४।३।१३५ ) इत्यण् ॥ (१) ॥ * ॥ जिनाति । 'ज्या वयोहानौ' (क्र्या० प० अ० ) । ' अन्येभ्योऽपि - ' ( वा० ३।२११०१ ) इति डः ॥ (२) ॥*॥ शि । 'शिजि अव्यक्त शब्दे' | पृषगृहन्महत्- ' ( उ० २।८४ ) इति साधुः । स्वार्थे कन् प्रिति ॥ पति । 'पृषु सेचने' ( भ्वा० प० से ० ) 'लटः शतृ - ( ३।२।१२४ ) संज्ञापूर्वकत्वान्न गुणः । यद्वा, - 'वर्तमाने | (अ० आ० से०) । आवश्यके णिमि: ( ३।३।१७० ) | | (३) ॥*॥ गुण्यते । 'गुण आमन्त्रणे' ( चु० उ० से० ) | घञ् ( ३।३।१९ ) अच् वा । ( ३।३।५६ ) । 'गुणो ज्यासूत्रतन्तुषु । रजौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रूपा दावप्रधाने च दोषान्यस्मिन् विशेषणे' इति हैमः ॥ (४) ॥*॥ चत्वारि 'धनुर्गुणस्य' ॥ स्यात्प्रत्यालीढमाली ढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ ( ज्ञापि ० ५/४/५ ) ॥ (१) ॥ * ॥ वणनम् । 'वण शब्दे' ( भ्वा० प० से ० ) । घञ् ( ३।३।१८ ) । बाणः शब्दोऽस्त्यस्य । अर्शआद्यच् (५/२/१२७ ) । ' बाणः स्याद्गोस्तने दैत्यभेदे केवलकाण्डयोः । बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्द्वयो:' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ विशिष्टा शिखाऽग्रमस्य । 'विशिखा खनित्रिकायां रथ्यायां विशिखः शरे' ( इति हैमः ) ॥ (३) ॥*॥ जिह्यस्याभावः । अजिह्ममृजु गच्छति । 'अन्येष्वपि - ' ( वा० ३।२।४८ ) इति ड: ॥ (४) ॥*॥ 'खगोऽर्कग्रहपक्षिषु । शरे देवेऽपि' इति हैमः ॥ (५) खं गच्छति । 'अन्येष्वपि -' ( वा० ३।२।४८ ) इति डः । आशु गच्छति । 'अन्येष्वपि - ' ( वा० ३।२।४८ ) इति ङः । 'आशुगोऽर्के शरे वायौ' इति हेमचन्द्रः ॥ (६) ॥*॥ कल्यते । 'कल क्षेपे' ( ० प० से० ) । “कैकदिकलिकडिभ्योऽम्बच्' (उ० ४।८२ ) । 'कलम्बी शाकभेदेऽपि कदम्ब - शरयोः पुमान्' (इति मेदिनी ) ॥ ( ७ ) ॥*॥ मार्गयति । मार्ग्यते वा । ' कृत्यल्युट :- ( ३।३।११३ ) इति ल्युट् । 'मार्ग अन्वेषणे' ( चु० उ० से० ) ल्युः ( ३।१।१३४ ) । 'मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि' इति हैमः॥ (८) ॥*॥ शृणाति, अनेन वा । 'शू हिंसायाम् ' ( ऋया० प० से० ) । 'ऋदोरप्' (३ । ३ । ५७) वा । 'शरस्तु तेजने बाणे दध्यग्रे ना शरं जले' इति विश्व मेदिन्यौ ॥*॥ ( 'सर' इति ) दन्त्यादिपाठे तु - सरति । 'सृ गतौ ' ( भ्वा० प० से० ) । अच् ३।१।१३४ ) । ' ( बाणः स्यादस्त्रकण्टकः । स्थूलक्ष्वेडो विपाटच) चित्रपुङ्खः शरः सरः । ( पत्रवाहो विकर्षः )' इति त्रिकाण्डशेषात् ॥ ( ९ ) ॥*॥ पत्राणि पक्षाः सन्त्यस्य । इनिः ( ५ | २|११५ ) । 'पत्री काण्डे खगे द्रुमे । लक्षं लक्ष्यं शरव्यं च ( लेति ॥ लक्ष्यते । ‘लक्ष आलोचने' ( चु० आ० से० ) । घञ् ( ३।३।१९ ) । 'लक्षं व्याजशरव्ययोः । (संख्यायामपि ) ' (इति हैमः ) ॥ (१) ॥*॥ 'अचो यत्' ( ३।१।९७ ) ॥ (२) ॥*॥ शरवे हिंस्राय हितम्। 'उगवादिभ्यो यत्' (५।१।२) यद्वा,–शरान् व्ययति । 'व्येञ् संवरणे' ( भ्वा० उ० अ० ) 'संप्रसारणिभ्यो ङः' ( वा० ३।२।३ ) । - ' आतः - ( ३।२।३ ) इति कः । संप्रसारणम् ( ६।१।१५ ) । यणि ( ६।४।८२ ) च - इति मुकुटः ॥ (३) ॥* ॥ त्रीणि 'वेधस्य' 'वेझा( निसाणा )' इति ख्यातस्य ॥ | १- भरत इत्यपि पाठान्तरम् । १ - पृषन् असृजा सिञ्चन् कषति हिनस्ति । 'अन्येभ्योऽपि '' ( वा० ३।२।१०२ ) इति डः - इति मुकुटः ॥ २- सिद्धान्तकौमुद्यादिलिखितकल्यघटितपाठे तु - कीर्यते । 'कृ विक्षेप' रलयोरेकत्वम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy