SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २८६ अमरकोषः । [ द्वितीयं काण्डम् बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । इति कन् । शीर्षे कं सुखमस्माद्वा ॥ (१) ॥* ॥ शिरसे बेति ॥ सहस्रं बलानि सन्ति येषाम् । ' तपः सहस्राभ्यां हितम् । 'शरीरावयवाद्यत् ' ( ५/१६ ) । 'ये च तद्धिते' विनीनी' (५।२।१०२) ॥ ( २ ) ॥*॥ ‘अण् च' (५/२/१०३ ) | ( ६।१।६१ ) इति शिरः शब्दस्य शीर्षन्नादेशः । ' ये चाभाव -' इत्यण् ॥ (१) ॥*॥ द्वे 'सहस्रसंख्याकेन गजादिना ( ६।४।१६८ ) इति टिलोपो न । 'शीर्षण्यं शीर्षरक्षणे । बलवतः' ॥ 'शीर्षण्यो विशदे कचे' इति हैमः ॥ ( २ ) ॥*॥ शिरपरिधिस्थः परिचरः स्त्रायते । ‘त्रैड् पालने' (भ्वा० आ० अ० ) । 'आतोऽनुप-' (३३२३ ) इति कः ॥ (३) ॥*॥ त्रीणि ‘शिरस्त्रस्य' 'टोप' इति ख्यातस्य ॥ पेति ॥ परिधौ सेनान्ते तिष्ठति । 'सुपि ' ( ३।२।४ ) इति कः ॥ (१) ॥*॥ परितश्चरति । 'अच् ( ३।१।१३४) ॥ ( २ ) ॥*॥ द्वे 'सेनायां राज्ञो दण्डकारिणः ' । 'प्रयाणे सामन्तस्यापकर्षकस्य’—–इत्यन्ये । रथगजादेश्चकपादादिरक्षकस्य - इति केचित् ॥ ( ( केति ॥ कयते । 'कचि दीप्तिबन्धनयोः ' ( भ्वा० आ० से० ) । बाहुलकादुकः । किञ्चुको वारवाणे स्यान्निर्मो कवचेऽपि च। वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके । कक्षुक्यौषधिभेदे' ( इति मेदिनी ) ॥ (१) ॥*॥ बाणं वारयति, वृणोति वा । 'वृञ् वरणे' ( स्वा० उ० से० ) । ण्यन्तो वा । ‘कर्मण्यण्’ ( ३।२।१ ) । ( मयूरव्यंसकादित्वात् '२।१।७२') । राजदन्तादित्वात् ं ( २।२।३१ ) वा परनिपातः । यद्वा, वारमाच्छादकं वानमस्य। ‘पूर्वपदात् -' ( ८|४| ३ ) इति णत्वम् (२) ॥*॥ द्वे 'चोलकाकृति संनाहस्य' ॥ अथ तनुत्रं वर्म दंशनम् । उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ ६४ ॥ अथेति ॥ तनुं त्रायते । प्राग्वत् ॥ (१) ॥*॥ वृणोति देहम् | 'वृञ् वरणे' ( वा० उ० से० ) । मनिन् ( ३।२।७५) ॥ २ ) ॥*॥ दंश्यतेऽनेन । 'दशि दंशनस्पर्शनयोः' (चु० आ० से०) 'करणा-' ( ३।३।११७ ) इति ल्युट् । 'दंशनं वर्मदंशयोः' इति हैमः ॥ (३) ॥*॥ उरश्छाद्यतेऽनेन । 'छद अपवारणे' (चु० उ० से० ) । ‘पुंसि-' ( ३ | ३ | ११८ ) इति घः । 'छादेर्धे-' ६।४।९६ ) इति हखः ॥ (४) ॥*॥ कङ्कते । 'ककि लौल्ये' (भ्वा० आ० से ० ) 'शकादिभ्योऽटन् ' ( उ० ४।८१ ) खार्थे कन् (ज्ञापि ० ५।४।५) । यद्वा - कं सुखं कटति । 'कटे वर्षादी' ( भ्वा० प० से० ) अच् ( ३।१।१३४ ) । ( वा० ३।२।५ ) वा ॥ ( ५ ) ॥*॥ जगता गृह्यते । ‘प्रातिमूलविभुजादिकः पदिकाद्धात्वर्थे' (चु० ग० सू० २०३) इति णिच् (टिलोपश्च । बाहुलकादरः । जागर्ति । अच् ( ३।१।१३४ ) । पृषोदरादिः ६।३।१०९) वा । 'जगरः कङ्कटो योगः संनाहः स्यादुरइछदः' इति बोपालितः ॥ ( ६ ) ॥*॥ कं वातं वञ्चति । 'वशु गतौ' (भ्वा० प० से० ) । अन्तर्भावितण्यर्थो वा । मूलविभुजादिकः । ' कवचो गर्दभाण्डे च संनाहे पटहेऽपि च ' ( इति विश्व मेदिन्यौ ) ॥ ( ७ ) ॥*॥ सप्त ‘संनाहस्य' ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । ( ॥ यत्तु मध्ये सकञ्चुकाः । सेनानी र्वाहिनीपतिः ॥ ६२ ॥ सेनेति ॥ सेनां नयति । ' णीञ् प्रापणे' ( भ्वा० उ० अ० ) । ‘सत्सू-' ( ३।२।६१ ) इति क्विप् । 'सेनानीः स्यात् पुमान् कार्तिकेये सेनापतौ पुमान्' ( इति मेदिनी ) ॥ ॥*॥ वाहिन्याः पतिः ॥ ( २ ) ॥ * ॥ द्वे 'सेनापतेः ॥ कञ्जुको वाराणोऽस्त्री ( १ ) | बध्नन्ति तत्सारसनमधिकाङ्गः बेति ॥ सारं सनोति । 'षणु दाने' ( तु० प० से ० ) । कर्मणः शेषत्वविवक्षायामच् ( ३।१।१३४ ) । यद्वा, - सारं बलमस्ते दीप्यतेऽनेन । 'अस गतिदीप्यादानेषु ' ( भ्वा० उ० से० ) । ‘करणा-' ( ३।३।११७ ) इति ल्युट् । शकन्ध्वादिः ( वा० ६।१।९४ ) । ' सारसनमप्युरस्त्रे तनुत्रिणां मेखलायां च' ( इति मेदिनी ) । विश्वोऽपि - 'सारसनं मेखलायामुरस्त्रे च तनुत्रिणाम्' इति ॥ (१) ॥*॥ अधिकमङ्गात् ॥ * ॥ क्वचित्तु ‘सारसनाधिपाङ्गे' इति पाठः । यत्कात्यः - 'अधिपानं सारसनम्' इति ॥*॥ दुर्गस्तु — ' तस्य सारसनं ज्ञेयं धिपाङ्ग च निबन्धनम्' इति ॥ (२) ॥*॥ द्वे 'कशुकदायर्थ मध्यकाये निबद्धस्य' ॥ संनद्धो वर्मितः सजो दंशितो व्यूढकङ्कटः ॥ ६५ ॥ समिति ॥ संनह्यति, संनह्यते स्म वा । अकर्मकत्वात्कर्तरि (३।४।७२ ) कर्मणि ( ३।२।१०२ ) वाकः । 'संनद्धो वर्मिते व्यूढे' ( इति मेदिनी ) ॥ (१) ॥*॥ वर्मणा नह्यते स्म । 'सत्याप - ' ( ३।१।२५ ) इति णिच् । 'णाविष्टवत्' ( वा० ६।४।११५ ) इति टिलोपः । वर्म संजातमस्य अथेति ॥ शीर्षस्य प्रतिकृतिः । ' इवे - ' ( ५।३।९६ ) वा । तारकादित्वात् (५।२।३६ ) इतच् ॥ (२) ॥*॥ सज्जति । अथ शीर्षकम् ॥६३॥ शीर्षण्यं च शिरस्त्रे आम्विति ॥ आमुच्यते स्म । 'मुच्ल मोक्षणे' ( तु० उ० अ० ) । कः ( ३।२।१०२ ) ॥ (१) ॥*॥ प्रतेरपि ॥ ( २ ) ॥ ॥ अपि नह्यते स्म । 'गह बन्धने' ( दि० उ० अ० ) । क्तः ( ३।२।१०२ ) । ' वष्टि भागुरिः -' इत्यलोपः ॥ (३) ॥*॥ (४) ॥*॥ चत्वारि 'परिहितकवचादेः' ॥ (परिहितस्य वस्त्रादेः - इति मुकुटः ) ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy