SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । २८५ चातुर्ये' (भ्वा० प० से.) त्युः (३।१।१३४) । ल्युट (३॥३- (उ. ४८९) इति घथिन् । सरथस्यापत्यम् , वा ॥ (६)॥*॥ ११३) वा ॥ (५)॥*॥ पञ्च 'वाहनमात्रस्य' ॥ सव्ये वामे तिष्ठति । 'सव्ये स्थश्छन्दसि' (उ० २।१०१) परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८॥ इत्यून् डिच्च । 'स्थास्थिन्स्थूणाम्' ( ८।३।९७) इति वक्तव्यात् पेति ॥ विनीतकानामिदम् । यद्वा,-विनीयते स्म । क्तः षत्वम् । 'स्थास्थिन्थूनाम्' इति पाठे तु सुषामादित्वात् (८।३।(३।२।१०२)। 'संज्ञायां कन्' (५।३।७५)। प्रज्ञाद्यण (५।४।- ९८) षत्वम् । 'हलदन्तात्' (६।३।९) इत्यलुक् ॥*॥'सव्येष्ठः' ३८) ॥ (१) ॥*॥ परम्परया यद्वाह्यं वहति । शकटं यथा इत्यदन्तोऽपि । 'प्राजिता दक्षिणस्थश्च सादी सारथिरुच्यते । रूढम् । तस्यैकम् 'परम्परावाहनस्य' ॥ सूतः क्षत्ता नियन्ता च यन्ता सव्येष्ठ एव च' इत्यमरमाला ॥ (७)॥*॥ दक्षिणे तिष्ठति । 'सुपि-' (३।२।४) इति कः ॥ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः।। (6) ॥॥ रथं कुटुम्बयितुं शीलमस्य । 'कुटुम्ब धारणे' (चु. आधविति ॥ आधोरयन्ति । ल्युः (३।१।१३४)॥ (१) आ० से.)। 'सुपि-' (३।२।७८) इति णिनिः। यद्वा,-रथ ॥॥ हस्तिनं पान्ति । 'पा रक्षणे' (अ० प० अ०)। 'आतो एव कुटुम्बम् । रथकुटुम्बमस्यास्ति । इनिः (५।२।११५) । तस्य ऽनुप-' (३।२।३) इति कः । खार्थे कन् (ज्ञापि० ५।४।५)॥ अष्टौ 'रथकुटुम्बिनः' ॥ (२) ॥॥ हस्तिनमारोहयन्ति । 'कर्मण्यण' (३।२।१)॥ | रथिनः स्यन्दनारोहाः (३) ॥॥ निषीदन्त्यवश्यम् । 'षद्ल विशरणादिषु' (भ्वा० प. अ.)। आवश्यके णिनिः (३।३।१७०)। यद्वा,-निषा - रेति ॥ रथोऽस्यास्ति । इनिः। (५।२।११५)॥ (१) दयन्त्युपवेशयन्ति हस्तिनम् । ग्रह्यादित्वात् (३।१।१३४)। ॥*॥ स्यन्दनमारोहन्ति । 'रुह बीजजन्मनि प्रादुर्भावे च' आवश्यके (३।३।१७०) वा णिनिः ॥ (४) ॥*॥ चत्वारि | (भ्वा०प० अ०)। अण् (३।२।१)॥ (२)॥*॥ द्वे 'रथा'हस्तिपकेषु'॥ | रूढस्य योद्धः॥ ___ अश्वारोहास्तु सादिनः॥६०॥ नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ५९ अश्वेति ॥ अश्वमारोहन्ति प्राग्वत् ॥ (१)॥*॥ सीदन्त्यसव्येष्ट्रदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः। वश्यम् । 'षद् विशरणादौ' (तु. प० अ०)। 'आवश्यका-' 'नीति ॥ नियच्छति । अन्तर्भावितण्यर्थो वा । 'यमु ( ३।३।१७०) इति णिनिः। 'सादी तुरंगमातङ्गरथारोहेषु' उपरमे' (भ्वा० प० अ०)। तृच् (३।१।१३३)॥ (१) ॥॥ | दृश्यते' ( इति मेदिनी) ॥ (२) ॥*॥ द्वे 'अश्ववाराणां' प्राजति । 'अज गत्यादौ' (भ्वा० प० से.)। तृच् अन्तर्भा 'असवार' इति ख्यातस्य ॥ वितण्यों वा । 'वलादावार्धधातुके वेष्यते' (भाष्य. २।४। | भटा योधाश्च योद्धारः । ५६) इति वी न ।-प्राजयति-इति स्वामि-मुकुटोक्तं मेति ॥ भटति। 'भट भृतौ, परिभाषणे वा' (भ्वा० चिन्त्यम् । णिचि वीभावस्य नित्यत्वात् । 'प्राजयिता' इति रूपप्रसङ्गाच्च । यदपि–वानुवृत्तेर्वीभावो नास्ति- इति खामिनो | प० से.) । अच् (३।१११३४)। 'भटः स्यात् पुंसि वीरे च विशेषे पामरस्य च' (इति मेदिनी)॥ (१) ॥*॥ युध्यते । क्तम् । तदपि चिन्त्यम् । वृत्त्यादौ वानुवृत्तेरदर्शनात् ॥ (२) 'युध संप्रहारे' (दि. आ० अ०)। अच् (३।१।१३४)॥ ॥ ॥ यच्छति । तृच् (३।१११३३) ॥ (३) ॥*॥ सुवति गमयति स्माश्वान् । 'पू प्रेरणे' (तु. प० से.)। क्तः (२) ॥*॥ तृच् (३।१।१३३)॥ (३) ॥॥ त्रीणि 'योद्धुः ॥ (३।२।१०२)। 'सूतस्तु सारथौ तक्षिण क्षत्रियाद्ब्रह्माणीसुते । सेनारक्षास्तु सैनिकाः । वन्दिपारदयोः (पुंसि, प्रसूते प्रेरिते त्रिषु ) इति विश्व मेदिन्यौ सेनेति ॥ सेनां रक्षन्ति । 'कर्मण्यण' (३।२।१)॥ (१) ॥ (४) ॥॥ क्षदति । 'क्षद संवरणे' सौत्रः । 'तृन्तृचौ ॥*॥ 'रक्षति' ( ४।४।३३) इति ठक् । 'सैनिकः सैन्यरक्षे शंसिक्षदादिभ्यः संज्ञायां चानिटौ' (उ० २।९४)। मुकुटस्तु च स्यात्सेनासमवेतके' (इति मेदिनी) ॥ (२) ॥॥ द्वे 'नप्तनेष्टत्वष्ट-' (उ० २।९५)। इति तृच्-इत्याह । तन्न । 'प्रहरिकादेः' ॥ . नप्वादिषु क्षत्तुरग्रहणात् । यदपि-'क्षद स्थैर्य, हिंसायां च' सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१॥ इत्यतस्तृच् (३।१।१३३) तृन् (३।२।१३५) वा-इत्युक्तम् । सेनेति ॥ सेनायां समवैति । 'सेनाया वा' (४।४।४५) तदपि न । उक्तपाठस्यादर्शनात् । 'खद स्थैर्ये' (भ्वा० प० इति ण्यः। 'सैन्यं सैनिकसेनयोः' इति हैमः ॥ (१) ॥ॐ॥ से०) इति पाठस्य दर्शनाच ॥ (५) ॥*॥ सरत्यश्वान् । 'सू पक्षे ठक् (४।४।१)॥ (२)॥ ॥ द्वे 'सेनायां मिलितस्यैकगतो' (भ्वा० प० अ०)। अन्तर्भावितण्यर्थः । 'सर्तेर्णिच' | देशीभूतस्य॥ १-'पदमस्ति । चक्षिङः ख्याञ् । वा लिटि । ततो वक्ष्यामि | १-तुना-प्रकृतवार्तिकोदाहरणेषु भाष्यकृता 'सव्येष्ठा सारथिः' 'अजेवींभावो भवति वा । व्यवस्थितविभाषा इति' इति भाष्ये स्पष्टमेव इत्युदाहरणदानेन कैयटेन 'स्थशब्द प्रययान्त' इत्येवमुक्तत्वेन विकल्पानुवृत्तेरुपलम्भादकिंचित्करमेतत् ॥ चोकाराम्तपाठोप्रामाणिकः-इत्यरुचिः सूचिता ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy