SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रहवर्गः ५ ] व्याख्यासुधाख्यव्याख्यासमेतः। ४६१ कवियं कन्दकर्पासं पारावार युगंधरम् । विप्रः, विप्रा । शूद्रः, शूद्रा। अजादित्वाट्टाप् (४।१।४)। बकः, यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५॥ | बकी । हंसः, हंसी। सिंहः, सिंही। भ्रमरः, भ्रमरी । उरगः, ___ कवते । 'कुङ् शब्दे' (भ्वा०प० अ०)। बाहुलकादियः । उरगी। 'जातेरस्त्रीविषयात्- (४।११६३) इति ङीष् । अबा'नार्या कवी खलीनं कवियं वा ना तुरंगमुखभाण्डम्' इति धिता इत्येव । मक्षिका, शिवा, लूता ॥॥ जातिवाचिनः बोपालितः ॥ (१) ॥*॥ कन्दिति । 'कदि आह्वाने' (भ्वा० | स्त्रीपुंसयोः स्युः। द्रुणः, दुणी । मत्स्यः, मत्सी । केचित्तु प० से.)। पचाद्यच् (३।१११३४)। 'कन्दोऽस्त्री सूरणे 'षट्पदादिभिरस्यैकवाक्यतां वदन्ति ॥॥ पुरुषाख्याः स्त्रीसस्यमूले जलधरे पुमान्' (इति मेदिनी) ॥॥ क्वचित् 'कर्म'। | योगैः सह वर्तमानाः स्त्रीपुंसयोः स्युः । ब्राह्मणः, ब्राह्मणी। इति पाठः ॥ (१)॥॥ करोति, क्रियते वा। 'कृमः पासः'। शूदी ॥॥ मल्लते। 'मल्ल धारणे' (भ्वा० आ० से.)। ण्वुल (उ० ५।४५) ॥ (१) ॥॥ पारयति । 'पार कर्मसमाप्ती' (३।१।१३३)। 'मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः' (चु. प० से.)। पचायच् (३।१।१३४)। यद्वा,-पार्यते (इति मेदिनी)॥ (१)॥॥ समाप्यते कर्मानेन। 'पुंसि-' (३।३।११८) इति घः ॥ (१) मुनिर्वराटकः खातिर्वर्णको झाटलिर्मनुः। ॥ न वारयति । 'वृञ् वरणे' (खा. उ० से.)। पचाद्यच | मूषा सृपाटी ककेन्धूयेष्टिः शाटि कटी कुटी ॥३८॥ (३।१।१३४)॥ (१) ॥॥ युगं धारयति । 'धृज धारणे' मन्यते । 'मन ज्ञाने' (दि० आ० अ०)। 'मनेरुच' (उ चुरादिः । 'संज्ञायां भृतृ-' (३।२।४६) इति खच् । 'खचि ४१२३) इतीन् । 'मुनिः पुंसि वसिष्ठादौ वङ्गसेनतरौ जिने' हखः' (६।४।९४) 'अरुर्द्विषत्- (६३।६७) इति मुम् ।। (इति मेदिनी)॥ (१)॥*॥ वरमटति, 'अट गतौ' (भ्वा० कूवरः॥ (१)॥*॥ युवन्त्यस्मिन् । 'यु मिश्रणेऽमिश्रणे च' (अ०प० से.)। कुन् (उ० २।३२)॥ (१)॥॥ शोभनमतति । प०अ०)। 'कुयुभ्यां च' (उ० ३।२७) इति पो दीर्घश्च ॥ (१)/ 'अत सातत्यगमने' (भ्वा० प० से.)। 'अज्यतिभ्यां च' ॥॥ प्रगता ग्रीवा यस्मिन् । वातायनम् , मुखशाला वा, (उ० ४।१३१) इतीण् । नक्षत्रभेदः॥ (१) ॥॥ वर्णयति । दुमशीर्ष वा ॥ (१) * पात्रीं वाति । कः ( ३३२३)। 'वर्ण वर्णक्रियादो' (चु० उ० से.)। 'विलेपने चन्दने च यज्ञोपकरणपात्रभेदः ॥ (१) ॥॥ यूषति । 'यूष बन्धे वर्णकं पुनपुंसकम्' इति रभसः । 'वर्णकश्चारणेऽस्त्री तु (भ्वा०प० से.)। 'इगुपध- (३११३५) इति कः। चन्दने च विलेपने। द्वयोनील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य 'मुद्रामलकयूषस्तु ग्राही पित्तकफे हितः॥ (१) चम- च' (इति मेदिनी)॥ (१) ॥*॥ झटनम् । 'झट संघाते' त्यनेन । 'चमु अदने' (भ्वा०प० से.)। 'अत्यविचमि- (भ्वा०प० से.)। घञ् (३।३।१९) घञ् (३।३।१८)। (उ० ३।११७) इत्यसच् । चमसं-सोमपानपात्रम् । यस्तु- झाट लाति । 'ला दाने' (अ० प० अ०)। बाहुलकात् डिः । 'अतिचमिरभियुभ्योऽसः' इति पाठो मुकुटोपन्यस्तः । स वृक्षभेदः ॥ (१) ॥॥ मन्यते । 'मन ज्ञाने' (दि. आ. तूज्वलदत्तादिवृत्तिषु नास्ति ॥ (१) ॥*॥ चेतत्यनेन । अ०)। 'शृस्वृन्निहि-' (उ० १।१०) इत्युः ॥ (१)॥॥ 'चिती संज्ञाने' (भ्वा०प० से.)। चितेः कादेशो बाहल- मूषति । 'मूष लुण्ठने' (भ्वा०प० से.)। पचाद्यच (३।११कात्कसप्रत्ययः । चिक्कनम् । चिक्कयति वा । 'चिक्क १३४) खर्णादिविलेपनभाण्डम् ॥ (१)॥॥ सर्पति । 'सृप्ल गतौ' (चुरादि अच् ) (३।१।१३४)। चिक्कं स्यति । 'षोऽन्त- | गतौ' (भ्वा० प० से.)। बाहुलकात् पाटः । परिमाणभेदः । कर्मणि' (दि. ५० अ०)। 'आतोऽनुप-' (३॥२॥३) इति | जातित्वात् (४।१।६३) गौरादित्वात् (४।१।४१) वा छीष् ॥ कः ॥ (१) ॥॥ (१)॥ ॥कर्क दधाति । 'अन्दूदृम्भू-(उ० १९३) इति साधुः अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् । ॥ (१) ॥॥ यक्षते। 'यक्ष पूजायाम्' (चु० आ० से.)। तिच् (३३३।१७४)। 'स्कोः संयोगाद्योः' (८।२।२९) इति कलोपः । तन्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥३६॥ त्वम् (४४१)। यद्वा,-यजतेर्बाहुलकात्तिः । 'प्रश्चभ्रस्ज-' अर्धर्चादाविति सुगमम् ॥ (८।२।३६) इति षः॥ (१)॥॥ शाव्यते। 'शट श्लाघाइति पुनपुंसकसंग्रहः॥ याम्' चुरादिः । घञ् (३॥३॥१९)॥ (१) ॥*॥ कटति । 'कटे वर्षादौ' (भ्वा०प० से.)। पचाद्यच् (३।१।१३४)। स्त्रीपुंसयोरपत्यान्ता, द्विचतुःषट्पदोरगाः। | जातिलक्षणो (४।११६३) छीष् ॥*॥ यद्वा,-'सर्वधातुभ्यः-' जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः॥३७॥ (उ० ४।११८) इतीन् । 'कृदिकारात्-' (वा० ४।१।४५) 'स्त्रीपुंसयोः' इत्यधिकारः । अपत्यार्थे निहिता येऽणा-डीए ॥ (१) ॥॥ कुटति । 'कुट कौटिल्ये' (तु०प० से.)। दयस्तदन्ताः सर्वे स्त्रीपुंसयोः स्युः। औपगवः, औपगवी। इन् ( उ०४।११८)। 'कृादकारात्- (ग० ४।१।४५) इति गार्ग्यः, गार्गी ॥॥ द्विपदचतुष्पदषट्पदवाचिनः उरग- १-'शूद्रा चामहत्पूर्वा जातिः' (वा० ४।१।४) इत्यनेन वाचिनव जातिविशेषाः स्त्रीपुंसयोः । मानुषः, मानुषी । टाब बोध्यः ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy