SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ४६० अमरकोषः। [तृतीयं काण्डम् - घञ् । णिजन्तादच् (३।१११३४) वा । 'स्थालं भाजनभेदेऽपि विशि-' (उ० ११११८) इति कालन् । 'तमालस्तिलके स्थाली स्यात्पाटलोखयोः' (इति मेदिनी) ॥ (१) ॥*॥ | खङ्गे तापिच्छे वरणगुमे' ( इति मेदिनी) ॥ (१) ॥१॥ आमबहृदेशे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् ॥ (१) ॥॥ लक्याः फलम् । 'नित्यं वृद्ध'-(४।३।१४४) इति मयट् । इति क्लीबसंग्रहः ॥ तस्य 'फले लुक्' (४।३।१६३) ॥ (१) ॥॥ नडति । 'नड भ्रंशे' 'चुरादीनां वा णिच्' इति पक्षाश्रये पचाद्यच् (३३१. पुनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२॥ १३४) । नडोऽन्तरविवरं तृणभेदश्च ॥ ___ 'पुनपुंसकयोः' इत्यधिकारः। शेष उक्तादन्यः, ऋचोऽर्धम् । 'अर्ध नपुंसकम्' (२।२।२) इति समासः । 'ऋक्पूर्-' (५/- कुष्ठं मुण्डं शीधु बुस्तं वेडितं क्षेमकुट्टिमम् । ४१७४) इत्यः समासान्तः ॥ (१) ॥*॥ पण्यते । 'पण व्यव- संगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४॥ हारे' (भ्वा० आ० से.) । 'पिनाकादयश्च' (उ० ४।१५) इति साधुः । 'पिण्याकोऽस्त्री तिलकल्के हिडबाहीकसिहके' कुष्णाति । 'कुष निष्कर्षे' (क्या०प० से०) । 'हनि(इति मेदिनी)॥ (१) ॥*॥ कण्टति । 'कटि गतौ' (भ्वा० कुषि-' (उ० २।२) इति क्थन् । 'कुष्ट रोगे पुष्करेऽस्त्री' प० से.) । ण्वुल् (३।१।१३३)। 'कण्टकः क्षुद्रशत्रौ च (इति मेदिनी)॥ (१) ॥*॥ मुज्यते। 'मुडि खण्डने' (भ्वा० कर्मस्थानकदोषयोः । रोमाञ्चे च द्रुमाझेच कण्टको मस्करे- आ० से.)। घञ् ( ३।३।१९)। मुण्डं-शिरः ॥ (१) ॥५॥ ऽपि च' इति विश्वः ॥ 'कण्टको न स्त्रियां क्षुदशत्रौ शेतेऽनेन । 'शीठो धगलक- (उ० ४१३८) इति धक ॥ (१) मत्स्यादिकीकसे । नैयोगिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाझ्योः' ॥*॥ 'घुस उत्सर्गे' (दि. ५० से.) । बुस्यते स्म । क्तः (इति मेदिनी) ॥ (१) ॥१॥ (३।२।१०२) । बुस्तं मांसशष्कुली, भृष्टमांसम् पनसादिमोदकस्तण्डकष्टकः शाटकः खर्वटोऽव॒दः। फलासारभागश्च ॥२॥ क्वचित् 'पुस्तम्' इति पाठः ॥॥ पातकोद्योगचरकतमालामलका नङः ॥ ३३॥ क्वचित् 'चुस्तम्' इति पाठः॥ (१)॥॥ श्वेडनम् । श्वेड्यते मोदयते । 'मुद हर्षे' (भ्वा० आ० से.) । ण्वुल् (३।१ वा। "जिक्ष्वेडा स्नेहनमोक्षणयोः' (दि. ५० से.) । 'भीतः १३३)। 'मोदकः खाद्यभेदेऽस्त्री हर्षके पुनरन्यवत्' (इति क्तः' (३।२।१९७) ॥ (१) ॥*॥ क्षियति, क्षयति वा। मेदिनी)॥ (१) ॥॥ तण्डते । 'तडि आघाते' (भ्वा० आ० 'क्षि निवासगत्योः' (तु०प० अ०)। 'क्षि क्षये' (भ्वा०प० से.)। ण्वुल् (३।१।१३३)। 'तण्डकः खञ्जने फेने समास अ०) । 'अर्तिस्तुसु-' (उ० १११४१) इति मन् । 'जानीप्रायवाचि च । गृहदारुतरुस्कन्धमायावहुलकेष्वपि' (इति यान्मङ्गलं क्षेमं क्षेमं लब्धार्थरक्षणम् ॥ (१) ॥१॥ मेदिनी) * 'दण्डकः' इत्यपि । दण्ड एव । खार्थे कन् | कुट्टनम् । 'कुट्ट छेदने' (चु०प० से.)। घञ् (३।३।१८) (५।४।५)॥ (१) ॥॥ टङ्कयति । 'टकि बन्धे' चुरादिः । कुट्टेन निवृत्तम् । 'भावप्रत्ययान्तादिमप्' (वा० ४।४।२०)। अच् (३।१।१३४)। 'टङ्को नीलकपित्थे च खनित्रे टङ्कने- 'कुट्टिमोऽस्त्री निबद्धा भूः ॥ (१)॥*॥ संगमनम् । 'ग्रहऽस्त्रियाम् । जङ्घायां स्त्री पुमान् कोपे कोषासिग्रावदारणे' (इति वृह-' (३।३।५८) इत्यप् ॥ (१) ॥*॥ शतं मानमस्य । मेदिनी)॥ (१)॥ ॥ शटति । 'शट गतौ' (भ्वा० प० से.)। रूप्यपलम् ॥ (१) ॥*॥ ऋच्छति । 'ऋ गतो' (भ्वा०प० ण्वुल् (३।१।१३३) ॥ (१)॥॥ खर्वति। 'खर्व दर्षे' (भ्वा० | से०)। 'अर्तिस्तुसु-' (उ० १११४१) इति मन् । अर्म=अक्षिप० से.)। ‘शकादिभ्योऽटन्' ( उ० ४८१) । 'यत्रैकतो रोगः ॥ (१) ॥॥ शम्बत्यनेन । 'शम्ब गतौ' (चु. ५० भवेदामो नगरं चैकतः स्मृतम् । मिश्रं तु खर्वटं नाम नदी-| से०) । बाहुलकादलच् । शम्बलं पाथेयम् ॥*॥ ('सम्बल' गिरिसमाश्रयम् ॥ (१) ॥*॥ अर्वति । 'अर्व हिंसायाम्' | इति) दन्त्यादिपाठे-'षम्ब सर्पणे' (चु० प० से.) । इति (भ्वा०प० से.) । बाहुलकादुदच् । 'अर्बुदो मांसकीले- बोध्यः ॥ (१)॥*॥ न व्येति । 'इण् गतौ' (अ० ५० अ०) ऽस्त्री परुषे दशकोटिषु । महीधरविशेषे ना' (इति मेदिनी)॥ शत मादना) ॥ | "एरच्' (३॥३॥५६)। 'अव्ययोऽस्त्री शब्दभेदे ना विष्णौ (१) ॥॥ पातयति । 'पल गती' (भ्वा० प० से० ) ण्यन्तः। निर्व्यये त्रिघु ( इति मेदिनी) ॥ (१) ॥॥ तण्डुना प्रोक्तम् । ज्बुल् ( ३।१।१३३) ॥ (१) उद्योजनम् 'युजिर् योगे' | 'तेन प्रोक्तम्' (४॥३।१०१) इत्यण् ॥ (१)॥॥ (रु. उ. अ.)। घञ् (३।३।१९)॥ (१) ॥*॥ चरति । 'चर गतौ' (भ्वा०प० से.)। क्वन् । (उ० २।३२) । चरकं वैद्यकशास्त्रभदः ॥*॥ 'वरकम्' इति पाठे स्यूतवस्त्रम् ॥ १-दुर्गोक्तलिङ्गानुशासने अयं पठ्यते-'पुस्तं बुस्तं वास्तु चुस्तं (१) ॥*॥ ताम्यति । 'तमु ग्लानौ' (दि. प० से.)। 'तमि- | व्रतं रजतम्' इति-मुकुटः । पुस्तः पवर्गतृतीयादिः । 'वुस्तं दन्तो ठयादि' इत्येके । चुस्तं चवर्गादि' इत्यपरे 'पुस्तं पवर्गादि' इति केचित् १-'त' इत्येके । तङ्को भयम्-इति पीयूषव्याख्या। -इति पीयूषव्याख्या ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy