SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ लिङ्गादिसंग्रहवर्गः ५] व्याख्यासुधाख्यव्याख्यासमेतः। JM काकम् । 'केदाराद्यञ्च' (४॥२॥४०)। कैदार्यम् , केदारकम् | अ०) 'राजसूयसूर्य- (३।१।११४) इति साधुः ॥ (१) ॥*॥ भावे-गोत्वम् । 'इगन्ताच्च-' (५।१।१३१)। ॥*॥ वाजमन्नं पैष्टी सुरा । पेयमत्र ॥*॥ एतावर्धर्चादी (२१मौनम् , मार्दवम् । मनोज्ञादिवुञ् (५।१।१३३)। मानोज्ञकम् । ४।३१) ॥ (१) ॥॥ गद्यते । 'गद व्यक्तायां वाचि' 'स्तेनाद्यन्नलोपश्च' (५।१।१२५) स्तेयम् । 'गुणवचन-' (५/- (भ्वा०प० से.)। 'गदमद-' (३।१।१००) इति साधु ॥ १।१२४) इति ध्यञ् । शौक्लयम् ॥॥ कृतसमासान्तोऽह-(१)॥॥ पादाः सन्त्यस्य । 'अन्येभ्योऽपि- (वा० ५।२।शब्दः क्लीबे स्यात् । पुण्यं च तदहश्च । 'राजाहःसखिभ्यष्टच् १२०) इति यप्। 'पद्दन्नो-' (६।१।६३) इति पद्। पदः (५।४।९१)। सुदिनशब्दः प्रशस्तवाची। सुदिनं च तदहश्च । सन्त्यस्येति वा । 'पद्यं श्लोके पुमाशूटे पद्या वर्त्मनि पुण्याहम् , सुदिनाहम् । कृतसमासान्त इति किम् ? पुण्यानि | कीर्तिता' (इति मेदिनी)। कवेः कृतौ किम् ? गद्या-वार्ता । अहानि यस्मिन् स पुण्याहा मासः॥ पद्यः पङ्कः, पद्यं रजः ॥ (१) ॥॥ मणिशब्देन कायति क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके।। जनो यम्। 'कै शब्दे' (भ्वा०प० से.)। 'अन्येभ्योऽपि-' चोचं पिच्छं गृहस्थूलं तिरीटं मर्मयोजने ॥३०॥ (वा० ३।२।१०१) इति डः। 'मूलविभुजा-' (वा० ३।२।५) इति को वा। मणिके मणिपूराख्ये नगरे भवम् । 'शण्डिका__ अपिशब्दात् क्लीबे। मृदु पचति । प्रातः कमनीयम् ॥*॥ दिभ्यो व्यः' (४॥३॥९२) । चतुर्वर्णादिष्यञ् (वा० ५।१।उच्यते । 'वच भाषणे' (अ०प० अ०)। 'पातृतुदि-' (उ. १२४) वा ॥ (१) ॥॥ भाष्यते सूत्रार्थो येन । 'भाष २१७) इति थक् ।-'वसिकाशि-' इत्यादिना थक्-इति व्यक्तायां वाचि' (भ्वा० आ० से.) 'कृत्यल्युटो-' (३।३।मुकुटश्चिन्त्यः । तादृशसूत्राभावात् । उक्थं सामविशेषः ॥*॥ ११३) इति करणे ण्यत् । 'सूत्रार्थो वर्ण्यते यत्र वाक्यैः तुटति। 'तुट कलहकर्मणि' (तु०प० से.)। ण्वुल् (३।१। सूत्रानुकारिभिः । खपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो १३३) । यत्तु 'कृजादिभ्यो वुन्' (उ० ५।३५) इति मुकुटे विदुः ॥ (१) ॥॥ स्यन्दते। 'स्यन्दू प्रस्रवणे' (भ्वा० आ. नोक्तम् । तन्न । तुटः कुटादित्वेन 'गाङ्कुटादिभ्यः' (१।२। से.)। 'स्यन्देः संप्रसारणं च' (उ० १।६८) इत्यूरन् । १) इति ङित्त्वाद्गुणाभावप्रसङ्गात् ॥॥ चोप्यते । 'चुप मन्दायां 'सिन्दुरस्तरुभेदे स्यात्सिन्दूरं रक्तवर्णके। सिन्दूरी रोचनी. गतौ' (भ्वा०प० से.) ण्यन्तः। घञ् (३।३।१९) यद्वा, रक्तवेल्लिकाधातकीषु च' (इति मेदिनी) ॥ (१) ॥॥ चञ्चति, चभ्यते वा। 'चन्चु गतौ' (भ्वा०प० से.)। पचा- | चीयते । 'चिञ् चयने (खा० उ० अ०) 'शुसिचिमीना द्यच् (३।१।१३४)। घञ् (३।३।१९) वा । पृषोदरादिः दीर्घश्च' (उ० २।२५) इति रक् । 'चीरी झिल्यां नपुंसकम् । (६।३।१०९) 'फलावशिष्टं तालफलं च चोचं कदल्याः गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः' (इति मेदिनी) ॥ फलं भवेत्' इत्याप्रकोषः ॥ ॥ पिच्छयते । 'पिच्छ खण्डने' (१)॥॥ चीयते । 'छित्वरछत्वर-' (उ० ३.१) इति (चु० प० से.) । घञ् (३।३।१९)। 'पिच्छा पूगच्छटा साधु । चीवरं-मुनिवासः। 'शाक्यभिक्षुप्रावरणम्' इति सुभूतिः॥ कोषमोचाशाल्मलिवेष्टके । भक्तसंभूतमण्डे च पतावश्वपदा (१) ॥*॥ पिज्यते । 'पिजि संपर्के' (अ. आ. मये। स्त्रियां, पुंसि तु लाले न द्वयोर्बर्हचूडयोः' (इति से०)। बाहुलकादरः । पृषोदरादिः (६।३।१०९) ॥१॥ मेदिनी)॥*॥ 'मुक्तम्' इति पाठे-'मुच्ल मोक्षणे' (तु० उ० क्वचित्तु 'पिञ्जरम्' इति पाठः । 'पिञ्जरोऽश्वान्तरे क्लीबं अ.)। मुच्यते स्म । क्तः (३।२।१०२)॥ (१) ॥*॥ गृहस्य खणे, पीते च वाच्यवत्' (इति मेदिनी)। कायास्थिवृन्दं पक्ष्यास्थूणा ॥ (१) ॥॥ तरति, तीर्यते वा । 'कृतकृषिभ्यः दिबन्धनगृहं च ॥ (१) ॥१॥ कीटन्' (उ० ४.१८५) । तिरीटं वेष्टनम् । 'शिरोभूषणम्' इत्यन्ये ॥ (१) ॥॥ म्रियतेऽनेन । 'मृङ् प्राणत्यागे' (तु. लोकायतं हरितालं विदलं स्थालबाहवम् । आ० अ०)। 'सर्वधातुभ्यो मनिन्' (उ० ४।१४५) 'अन्न- लोके आयतन्ते। 'यती प्रयत्ने' (भ्वा० आ० से०)। न्तत्वादेव सिद्धे पुनर्मर्मग्रहणमन्नन्तस्य क्लीबत्वानित्यत्वज्ञापना- पचाद्यच् (३१।१३४) । चार्वाकाः । तेषामिदं शास्त्रम् । र्थम्' इति मुकुटः ॥ (१)॥॥ युज्यते। 'युजिर योगे' (रु. 'तस्येदम्' (४॥३।१२०) इत्यण् । संज्ञापूर्वकत्वान वृद्धिः ॥ उ० अ०)। कर्मणि 'कृत्यल्युटो-(३।३।११३) इति ल्युट्। (१)॥॥ हरितेनालति । 'अल भूषणादौ (भ्वा०प० 'योजनं परमात्मनि । चतुष्कोश्यां च योगे च' (इति से.)। पचाद्यच् (३।१।१३४)। "हरितालं धातुभेदे स्त्री मेदिनी) ॥ (१) ॥॥ दूर्वाकाशरेखयोः' (इति मेदिनी)॥ (१) ॥॥ विदलं वंशराजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः। कृतपात्रभेदः । विदलति । 'दल विदारणे' (भ्वा०प० से.)। माणिक्यभाष्यसिन्दूरचीरचीवरपञ्जरम् ॥ ३१॥ पचाद्यच् (३।१।१३४) ॥ (१) ॥॥ स्थलत्यत्र । 'ठल स्थितौ' (भ्वा०प० से.) । 'हलश्च' (३।३।१२०) इति . राज्ञा सोतव्योऽभिषेकद्वारा निष्पादयितव्यः । यद्वा,-राजा लतात्मकः सोमः सूयतेऽत्र । 'पूज् अभिषवे' (खा० उ० | १-'यावन्मध्यं बहुधापिजरानावगाहते इति दमयन्तीलेषादकारवान्।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy